SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ४७० यत्प्रथ सबै २ ( वय ) यत्प्रथमोदिते स प्रस्ताव: छान्दो. २१९१३ यत्प्रदक्षिणं प्रक्रमन्ति तेन पाप्मानमवधुन्वंति यत्प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं तस्मात्प्रपदे... यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व, तद्बह्मेति १ ऐत. १|४|१ तैत्ति. ३११ यत्प्रयन्त्यभिसंविशन्ति, तं मामेव विदित्वोपासीत (थ) यत्प्रशश* सतुः कर्म व तत्प्रशशः सतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन 'यत्प्राक्सवनेभ्यः सैकाविधा त्रीणि सवनानि यद् सा पश्चमी यत्प्राक्तृचाशीतिभ्यः सैक विधा यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते यत्प्राणैः प्रतितिष्ठसि ( मा.पा. ) यत्प्रातरनुवाको यत्प्रयं यदाज्यं यन्मरुत्वतीयमिति यत्प्रातर्मध्यन्दिनं सायं च तानि सवनानि यत्प्रातः सोऽयं प्रातः ( होम: ) यत्प्रियमानन्दं तदेतत्सर्वाकारा महात्रिपुरसुन्दरी यत्र कालमकालं वा निश्चयः संशयो नहि यत्र काले त्वनावृत्तिः यत्र कुण्डलिनी नाम पराशक्तिः प्रतिष्ठिता [ यो. शि. ५/६ + यत्र कुत्र स्थितस्य शिरसि व्योम उपनिषद्वाक्यमहाकोशः Jain Education International भस्मजा. २१५ बृह. ३/२/१३ १ ऐत. ३।३।४ १ ऐन. ३ ४ ३ केनो. १२१९ प्रश्नी. २/७ छाग. रार बहूचो. ३ ते. बिं. ५/१४ भ.गी. ८|२३ वराहो. ५१५१ ज्योतिर्दृष्टं चेत्स तु योगी भवति अद्वयता. ३ यत्र कुत्रापि म्रियतं देहान्ते देवः परमं ब्रह्म तारकं व्याचष्टे यत्र कुत्रापि वा काश्यां मरणे स महेश्वरः । जन्तोदक्षिणकर्णे तु मत्ता समुपादिशेन महाना. १८/१ कउरु. ३ नृ. पू. ११७ मुक्तिको १/२० यत्र तु यत्र कुत्रापि वा नादे लगति प्रथमं मनः । तत्रतत्र स्थिरीभूत्वा तेन सार्धं विलीयते यत्र के चार्या वाचो भाषन्ते विदुरेनं तत्र यत्र के चैति तदेव प्रतितिष्ठत्येवं विद्वान् यत्र कापि स्थितं च यत्तन्नहि धायें वृह. १/२/३ संस्कारसहितं धार्यम् ( भस्म ) बृ. जा. ३११ यत्र गत्वा धाम्नि लयं यान्ति योगीन्द्राः यत्र गत्वा न निवर्तन्ते योगिनः रूपी महेश्वरः यत्र चतुर्धा मुक्तयः सेव्यमाना आसते ना. बि. ३८ ३ ऐत. २/५/३ (तत्परमं पदं ) [ नृ.पू. ५/१६ + ना. प. ९/२२ यत्र गुरुस्तत्र शिवः । शिवगुरुस्त्र रुद्रोप. ३ सामर. ५५ यत्र तु व्यञ्जनवन्तः प्रयुज्येरन क्षोकाध्या इतावप्र जसावुद्रातृयजमानौ स्याताम् यत्र चन्द्रस्तन्नक्षत्राणि यत्र वा नक्षत्राणि स चन्द्रमास्ते द्वे योनिस्तदेकं मिथुनम् यत्र च मथुरा गोकुलं द्वारका पुरी पुरी रामपुरी यमपुरी नसिंहपुरी नरनारायणपुरी कुबेरपुरी गणेशपुरी शकपुरी एता देवतास्तिष्ठन्ति राघोप ४|१ For Private & Personal Use Only सामर. ९२ यत्र चिन्मात्रकलना यात्यपत्र मखसः । तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम् ते . बि. शीर्षक यत्रचैवात्मनाऽऽ मानं [ यो. शि. ३ | १४ + भ.गी. ६।२० यत्र जाग्रति शुभाशुभं निरुक्त ब्रह्मो. १ मस्य देवस्य... परापरं ब्रह्म यत्र जीवन्ति मूढास्तु तत्रासौ मृत एव वै (योगी) यत्र ज्योतिरजस्रं यरिलोकेऽभ्यर्हितं यो. शि. ११४६ सावित्र्यु. ७ आ. प्र. १ संहितो. २१४ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy