SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ यतो वाचा उपनिषद्वाक्यमहाकोशः यत्खलु ४६७ यतो वाचो निवर्तन्ते अप्राप्य... यत्कल्याणं वदति तदात्मने ते विदुः बृह. ११३।२ धानन्दं ब्रह्मणो विद्वान्न यत् कल्याणं झुगोति तदात्मने , बृह. १२३.५ बिभेति कदाचन (कुतश्चन) यत्कल्याणं सङ्कल्पयति तदात्मने , बृह. १३१६ [तैत्ति. २१४,५+ शरभो. १८ यत्कामो भवति य एवं वेद बृ. जा. १३ रातो वाचो निवर्तन्ते अप्राप्य... यत्किञ्च दुरितं मयि । इदमहं मानन्दमेतज्जीवस्य यज्ज्ञाला माममृतयोनौ सूर्ये (सत्ये) मुच्यते तुधः ब्रह्मो. २२ ज्योतिषि जुहोमि स्वाहा महाना. १११३,४ यतो वाचो निवर्तन्ते यो मुक्तैरव यत्किञ्च प्रजाः साधु कुर्वन्ति, ___ गम्यते । यस्य..संज्ञा: कल्पिता:.. महो. ४१५७ यस्तद्वेद, यत्स वेद स मयतयतो वाचो निवर्तन्ते विकल्पकल दुक्त इति छांदो. ४.१२४,६ नान्विताः। विकल्पसंक्षया यत्किञ्च वाचो हुमिति स हिवारो जन्तोः पदं तदवशिष्यते अ. प. २०३३ य प्रतिसप्रम्तावोयतिसमादिः छांदो. २।८।१ यतो वाचो निवर्तन्ते निमित्ता । यत्किञ्च विजिज्ञास्यं मन-स्तद्र बृह. ११५४९ नामभावतः (निमित्तं यत्किञ्च विज्ञातं वाचस्तद्रपम् बृह. १५५८. किञ्चिदाश्रित्य खलु शब्द: | यत्किञ्चाविज्ञातं प्राणस्य तद्रूपम् बृह. १।५।१० प्रवर्तते) कठरु.३४ । यत्किञ्चिदपि सङ्कल्पस्तापत्रययतो विशन्ति तद्विजिज्ञासस्व तैत्ति. ३१११ । मितीरितम ते. बि. ५.९७ यतो वीरः कर्मण्यः सुदृशो युक्त यत्किञ्चिदपि हीनोऽस्मि मैत्रे. ३११७ __ ग्रावा जायते देवकामः नृ. पू. २।५ । यत्किञ्चिदिदमा श्वभ्य यतो वे समुद्राः सरित: पर्वताश्च, आ शकुनिभ्य इति... छांदो. ५।२।१ यतो वै चराचरम् ग. शो. ४८ | यत्किञ्चिदृश्यते लोके... तत्सर्वयतो हरिं द्रावयति तन्छीचूर्ण मसदेव हि ते. बि. ६५२ प्रियावधृतं बादित्यवर्ण यत्किश्चियन किञ्चिच सर्व श्रीफले धारयेत् कात्याय. १ चिन्मयमेव हि ते. बि. २।२७ यत्कठिनं सा पृथिवी, यवं ता ( अथ ) यत्किञ्चेदभाद्रं तदेतसोआपः, ( तदापो) यदुष्णं ऽस्जत तदु सोमः बृह. १४६ सत्तेजः, यत्सश्चरति स वायुः, यत्किञ्चदं प्राणिजमंचपतत्रिच २ऐत. ५.३ यत्सुषिरं तदाकाशमित्युच्यते यत्कुमारी मन्द्रर.ते यद्योषिद्यत् [गर्भा. १+ शारीरको. १ पतिव्रता । अरिष्टं यक्तिव यत्करोषि यदनासि भ. गी. ९।२७ क्रियते अग्निस्तदनुवेधति __ अरुगो. ५ यस्फर्म कुरुते तदभिसम्पदाते बृह. ४/४५ यत्कुसीदमप्रतीतं मयेह येन यत्कर्मणाऽत्यरीरिचं यद्वा यमस्य निधिनाचगमि हि न्यूनमिहाकाम् बृ उ.६।४।२४ यत्कृत्वा देवयानं वा पन्थानं यत्कर्मिणो न प्रवेदयन्ति गगाते प्रतिपद्यन्ते । पितृयाणं वापि नातुराः क्षीणलाकाश्यन्ते मुण्ड. १।२।९ न ऋषेर्वचः श्रुतम् बृह. ६।२। यत्कल्याणं जिघ्रति तदात्मने यत्केवलं ज्ञानगम्यम् (ब्रह्म) शांडिल्यो. २०१३ ते विदुः बृद्द. २३३ यवतुर्भवति तत्कर्म कुरुते यत्कर्म यकल्याण पश्यति तदात्मने ' कुरुते तदभिसम् द्यते बृह. ४।४:५ ते विदुः बृह. श२४ यत्वलु साधु तत्सामेत्याचक्षते छांदो २०११ सहवे. ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy