SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ४६४ यजुर्वेद उपनिषद्वाक्यमहाकोशः यजुर्वेद एव पुष्पं ता अमृता आपः छान्दो. ३।२।१ यज्जाग्रतो मनोराज्यं यजामत्स्वप्न यजुर्वेदे तिष्ठति मध्ये अह्नः सूर्यता. ११५ उच्यते महो. ५।१४ यजुर्वेदे दीर्घप्लुतोदात्त एकाक्षर यज्जुहोषि ददासि यत् भ.गी. ९२७ ओङ्कारः २ प्रणवो. १२ यज्ज्ञात्वा न पुनर्मोऽहं भ. गो. ४।३५ यजुवेदोऽन्तरिक्षं च दक्षिणाग्नि यज्ञात्वा नेह भूयोऽन्यत् भ.गी. ७२ स्तथैव च । विष्णुश्च भग यज्ञात्वा मुनयः सर्वे भ. गो. १४१ वान्देव उकारः परिकीर्तितः यज्ञात्वाऽमृतमश्रुते भ.गी. १३११३ [ ब्रह्मवि. ५+ १ प्रणवो. ५ यज्ज्ञात्वा मोक्ष्यसेऽशुभात् (भ.गी. ४१६+९।१ यजुर्वेदोद्वितीयःपादः (गायत्र्याः) गायत्रीर. ३ यज्ञ इति-यज्ञो हि देवाः, यज्ञेन हि यजुर्व द्वितीय: पाद: ग. पू. ११३ देवा दिवं गताः । देवास्तस्मायजुर्वै भुवः स शिवो भवति ग. पू. ३२१ द्यज्ञे रमन्ते महाना. १६६१२ यजुषः सायुज्य सलोकतां यज्ञ एव सविता छन्दांसि सावित्री जयति, य एवं वेद बृह. ५।१३२ स यत्र वेदस्तत्र छन्दांसि सावित्र्यु. ४ यजुषामेव तद्रसेन यजुषां वीर्येण यज्ञक्षपितकल्मषाः भ. गी. ४॥३० यजुषां यज्ञस्य विरिष्ट यज्ञदानतपःकर्म [भ.गी.१८३३+ १८५ सन्दधाति छांदो. ४.१७५ यज्ञदानतपःक्रिया: भ.गी. १७१२४ यजुषां वायुर्दैवतं तदेव ज्योतिः २ प्रणवो. २१ यज्ञशिष्टाशिनः सन्त: भ. गी. ३२१३ यजुषि यजुः, साम्निसाम, सूत्रे यज्ञशिष्टामृतभुजः भ. गी. ४॥३१ सुत्रं, ब्राह्मणे ब्राह्मणं, श्लोके यज्ञश्च मे भूयात् चित्त्यु. १ श्लोकः, प्रणवे प्रणवः २ प्रणवो. ९ यज्ञमत्रप्रणवब्रह्मयज्ञक्रियायुक्तो यजुस्तस्मादजायत [चित्त्यु.१२।४+ वा. सं. ३११७ ब्राह्मणः पा. प्र. ३ [ऋ.अ.८।४।१८-म.१०१९०९+ - यज्ञसूत्रसम्बन्धी ब्रह्मयज्ञः पा. ब्र. ३ यजुः-प्राणो वै यजुः, प्राणे हीमानि । यज्ञस्तपस्तथा दानं म. गी. १७७ ___ सर्वाणि भूतानि युज्यन्ते बृह. ५।१३।२ यज्ञस्तपांसि नियमात्तानि वै यजूदरम्सामशिरा असावृर्तिरव्ययः को. त. ११७ विविधानि च । गुरुवाक्ये तु सर्वाणि सम्पद्यन्ते न संशयः शिवो. ७४० यजूंष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः छांदो. ३।२।१ यज्ञस्त्वमेवैकविभुः पुराणः एका. उ. २ यजंषि यो वेद स वेद यज्ञम् इतिहा. ९ यज्ञस्य पंक्ति चित्त्यु. ९।१ यजेत वाऽश्वमेधं वा लीलं वा यज्ञस्य प्रस्ट्या अजिनं वासो वा वृषमुत्सृजेत् इतिहा. ९५ दक्षिणत उपवीय दक्षिणं यजेत्सन्ध्यासु प्रतिपत्तिभिरुपचारैः गो. पू. ३२१ बाहुमुद्धरते सहवे. १ यज्जगद्भासकं भानं नित्यं भाति यज्ञस्यर्द्धिमनु संतिष्ठस्व महाना. १६६११ स्वतः स्फुरत् । स एव जगतः , यज्ञ व नस्तन्वं च प्रजांच अरुणो. १ साक्षी सर्वात्मा विमलाकृतिः यज्ञं दानं जपं तीर्थ श्राद्धं वै [ अ. पू. ४॥२६ कठरु. १०४ देवतार्चनम् । तर्पणं मार्जनं गजरायु ते पर्वताः छांदो. ३२१९१२ __ चान्यन्न कुर्यात्तुलसी विना तुलस्यु. १६ यजाश्रतोदूरमुदेति...तन्मे मनः यज्ञं पाहि विभावसो स्वाहा महाना. ७४ शिवसङ्कलमस्तु वा. सं.३४१ यझं प्रतितिष्ठन्तं यजमानोऽनु [१शि. सं. १+ २ शिवम ८ प्रतितिष्ठतिसइष्वा श्रेयान्भवति छान्दो. ४।१६५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy