SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ यः रि यज्ञ५ रिष्यन्तं यजमानोऽनुरिष्यति स दृष्ट्वा पाणीयान्भवति यज्ञः कर्मसमुद्भवः यज्ञा इति च तद्विदः यज्ञाङ्गं ब्रह्मसम्पत्ति: यज्ञाद्भवति पर्जन्यः यज्ञायाचरतः कर्म प्रविश्य... मेधां प्रयच्छ यज्ञोपवीतमेवदेव, विपरीतं प्राचीनावीतम् यज्ञार्थात् कर्मणोऽन्यत्र यज्ञाश्च विहिताः पुरा यज्ञे तपसि दाने च यज्ञानां जपयज्ञोऽस्मि यज्ञेन दानेन तपसाऽनाशकेनैवमेव विदित्वा मुनिर्भवति बृह. ४/४/२२ म.ना. १७/१ यज्ञेन द्विषन्तो मित्रा भवंति यज्ञेन यज्ञमयजन्त देवाः [ऋ. . ८|४|१९ = [ मं. १०/९०/१६+ [ म. ना. २/४+पु.सू.१६+ (यज्ञ इति यज्ञेन हि देवा दिवं गताः यज्ञेनासुरा नापानुदन्त यज्ञेनेत्युपसंहारः सृष्टेर्मोक्षस्य चेरितः । य एवमेतज्ज्ञानावि स हि मुक्तो भवेदिति यज्ञेनैवोपजुत यज्ञे सर्व प्रतिष्ठितं तस्माद्यज्ञं परमं वदन्ति यज्ञैरिष्ट्रा स्वर्गतिं प्रार्थयन्ते यज्ञो दानं तपः कर्म यज्ञो दानं तपश्चैव यज्ञोपवीत्र बहिर्न निवसे: वमन्तः यज्ञोपवीतं कृत्वाऽप व्याचम्य त्रिरुपात्रं प्रसिच्योद्यन्दमादित्यमुपतिष्ठेत यज्ञोपवीतं निष्कृष्य पुत्रं दृष्ट्वा त्वं ब्रह्मा त्वं यज्ञस्त्वं वषट्रारस्त्वमोङ्कारस्त्वं स्वाहा... त्वं प्रतिष्टाऽसीति वदेत् ५९ Jain Education International उपनिषद्मा महाकोशः छान्दो० ४।१६।३ भ. गी. ३।१४ वैतथ्य. २२ पा.प्र. ३ भ.गी. ३।१४ भ. गी. ४।२३ भ. गी० ३।९ भ.गी. १७/२३ भ.गी. १७/२७ भ.गी. १०/२५ वा. सं. ३११९६ चित्त्यु. १२/७ म. ना. १७/१० म. ना. १७/१० मुगलो. ११९ भ.गी. ४।२५ म. ना. १७/१० भ.गी. ५१२० भ.गी. १८१५ भ.गी. १८१५ ना. प. ४४७ सहवे. १ कौ. त. २७ कलरु. १ यत पंषा यज्ञोपवीतं परमं पवित्रं प्रजापतेर्य २।२।१० त्सहजं पुरस्तात् [ ब्रह्मो. ५+ ना. प. ४।४६ [ +पा. गृ. सू. यज्ञोपवीतं यागं सत्रं स्वाध्यायं च सर्वकर्माणि सन्यस्यायं कौपीनं... परिप्रक्षेत् यज्ञोपवीतं वेदांश्च सर्वतद्वर्जयेद्यतिः यज्ञोपवीती धृतचक्रधारी यो ब्रह्मवित्... वह्निसंयुक्तं स्त्रीशूद्रै बहुभ्यां धारयेत् [ यज्ञोप. १ + सुदर्श. १ यज्ञो भूत्वा यज्ञमासीद स्वां योनि जातवेदो भुव आजायमानः यज्ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ... यज्ज्ञात्वाऽमृतम यज्ज्ञानाभिः स्वातिरिक्तभ्रमं भस्म करोति तत् । बृहज्जाबालनिगम शिरोवेद्यमहं महः यज्ज्ञानाद्यान्ति मुनयो ब्राह्मण्यं परमाद्भुतम् । तत्रैपदब्रह्मतत्त्वमहमस्मीति चिन्तये यज्ज्ञानेन कृतार्थो भवति तन्नित्यं शाम्भवी मुद्रान्वितम् यज्योतिर्यदमृतं यदजयै तदवरमिति यज्योतिः स मादित्यः यत इन्द्र भयामहे तलो नो अभयं कृधि [ महाना. ५1१+ [ ऋ. मं. ८/६१।१३+ [ साम. ११२७४ + यत एतस्य तस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्तस्य ह्येष रस इत्यधिदैवतम् यत एतस्य त्यस्यैष रसो योऽयं For Private & Personal Use Only प. हं. २ कठरु. ५ ४६५ ना. प. ४।४३ कठो. ६ाट गान्धर्वो . ४,११ बृ. जा. शीर्षकं व. सू. शीर्षक मं. मा. ३।१ शौनको. २।३ मैत्रा. ६ ३ वनदु. १५३ अथर्व. १९/१५/१ तै. मा. १०1१1९ बृह. २/३ बृह. २/३/५ छांदो. ५/९/२ दक्षिणेक्षन्पुरुषस्तस्य ह्येष रसः यत एवेतो यतः सम्भूतो भवति यत एषा यथा वैषा यथा नष्टेत्यस्खण्डितम् । तदस्या रोगशालाया यत्नं कुरु चिकित्सने महो. ५/११६ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy