SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ यश्व स्व या स्वभावं पचति विश्वयोनिः पायांश्च सर्वान्परिणामयेद्यः यच्चान्यधिकालातीतं तदप्योङ्कार एव मांडू. १ रामो. २/१ [ नृ. पू. ४/२ + नृसिंहो. १ २ + यच्चान्यदतिरिक्तं कालातीतं तदप्योङ्कार एव यच्चान्यद्दष्टुमिच्छसि यथापि सर्वभूतानां यचाप्युत्क्रामतीश्वरः यावहासार्थमसत्कृतोऽसि यचास्येद्दास्ति यच्च नास्ति सर्व वदस्मिन्समाहितम् यचित्तत्वमनाख्येयं स आत्मा परमेश्वरः यचित्तस्तन्मयो भवति गुह्यमेतत् उपनिषद्याययमहाकोशः सनातनम् [ मैत्रे. १।१० + यचित्तस्तेनैष प्राणमायाति यथेदं दृश्यते किचिज्जगत्स्थावरजङ्गमम् । तत्सर्वमस्थिरं... यच्छन्दोभिरात्मानं समधात्तस्मात् संहिता यच्छरीरं सा पृथिवी ( अथ ) यच्छान्तं तस्याऽऽघारं खमथ यत्समृद्धमिदं तस्यानं यच्छरस्तेन रुद्रः मूर्ध्नि शतकुबेरः, सर्वदेवत्यास्ते प्रीणन्तु यच्छरोऽश्रयत तच्छिरोऽभवत् यच्छुकं तदपां, यत्कृष्णं तदन्नस्यापागाचंद्राश्चन्द्रत्वं वाचारम्भणं विकारोनामधेयं त्रीणि रूपाणीत्येव सत्यम् यच्छुकुं तदपां, यत्कृष्णं तदन्नस्या पागादादित्यादादित्यत्वम् यच्छुकं तद्पां, यत्कृष्णं तदन्नस्यापागाद्विगुतो विद्युत्वम् यच्छुकं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म [ अ. शिरः ३।४+ Jain Education International श्वेताश्व. ५/५ राघोप. २२ भ.गी. ११/७ १०/३९ भ. गी. भ.गी. १५/८ भ. गी. ११।४२ छांदो. ८/१/३ महो. ४११८ मैत्रा. ६ ३४ शाटचा. ३ प्रश्नो. ३।१० भवसं. १३१९ ३ ऐत. २/६/१ १ ऐत. ३।३।२ मैत्रा. ६ ३६ आचम. ५ १ ऐत. ११४/२ जुम ( अथ ) यच्छुद्धे अक्षरे अभिव्याहरति तत्प्रतृष्णस्याप्र उ एवोभयं, अन्तरेणोभयंव्याप्तंभवति ३ ऐत. १/३/२ यच्छेदानसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्तमात्मनि कठो० ३।१३ यच्छोकमुच्छोषणमिन्द्रियाणाम् भ. गो. २८ यच्छ्रुतं यद्दृष्टं तत्तत्सर्वमविज्ञातमिव यो वसेत्तस्य स्वप्नावस्थायामपि तादृगवस्था भवति यच्छ्रेय एतयोरेकं यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिः यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते छांदो. ६४१३ छांदो. ६४/२ छांदो. ६०४१४ बटुको. १९ यजन्त इद्द देवताः यजन्ते वामसा जनाः यजन्ते नामयज्ञस्ते यजन्ते श्रद्धयाऽन्विता: [ भ.गी. यजन्ते सान्त्रिका देवान् यजन्तो मामुपासते यजन्त्यविधिपूर्वकम् यजमानचित्रैतान प्रीनभिध्यायेत् यजमानाय वार्यम् यजमानो रजसापध्वस्यति श्रुति चापध्वस्ता पतिष्ठति यजमानो हविगृहीत्वा देवताभिध्यानमिच्छति यजुरात्मक उकार: यजुरित्येष हीदं सर्वे युनक्ति यजुर्द्वितीयात् ( पादाद कल्पयत् ) यजुर्निदो वृथांवाक्तमितम् यजुर्मयं ऋयं होता, ऋयं साममयमुद्गाता यजुर्लक्ष्मीं नृसिंहगायत्री मित्यङ्गानि जानीयात् यजुर्लक्ष्मी स्त्रीशूद्राय नेच्छन्ति For Private & Personal Use Only પ્રદર્શ ना. प. ५।११ भ. गी० ५।१ बृह. ११४५६ भ.गी. २७ केनो. ११८ भ. गी. ४।१२ भ.गी. १७७४ भ. गी. १६।१७ ९।२३+१७७१ भ.गी. १७१४ भ.गी. ९।१५ भ.गी. ९।२३ मैत्रा १११ चित्त्यु. २।१ २ प्रणवो. २० मैत्र. ६ ३४ राधो. २२ मुगलो. ३११ अव्यक्तो. ६ १ ऐत. ३|६|४ कौ. व. २०६ नृ. पू. ४११ नृ. पू. ११३ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy