SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ४५८ य पतव उपनिषद्वाक्यमहाकोशः य पतेम - गोपीचं.६ य एतञ्च धारयेद्गोपीचन्दनमृत्तिका य एतदेवं विद्वान् सर्वास्वप्सु निरुक्त्यानि...धारणमात्रेण च _पञ्चविधर सामोपास्ते छांदो. २१४२ ब्रह्मलोके महीयते य एतद्विदुरमृतास्ते भवन्ति कठो. ६८९ य एतत्तारकं ब्रह्म ब्रह्मणो नित्य [+श्वेता.३।१,१०, १३+४:१७ मधीते, स पाप्मानं तरति ति रामो.१०२ यएतन्मार्गमासक्तास्ते रसरूपिणी य एतदक्षरं गार्गि विदित्वाऽस्मा सुष्टिमन्तरुत्पद्यमाना भवन्ति सामर. ३ ल्लोकात्प्रेति स ब्राह्मणः । य एतमेवमात्मानं वैश्वानरमुपास्ते छांदो. ५।१२।२ य एतदथर्वशिरोऽधीते । प्रासर [१३२+१४।२+१५/२+ १६३२+ १७५२ धीयानो रात्रिकृतं पापं नाश य एतस्मिन्सर्वस्मिन्नन्तरे सश्चरति यति । सायमधीयानो दिवस. सोऽयमात्मा तमात्मानमुपासीकृतं पापं नाशयति महावा.६ तामृतमभयमशोकमनन्तम् सुबालो. ५.१,१४ य एतदभिपद्येव गृहीयादयो य एतं मंत्रराजं नारसिंहमानुष्टुभं विस्फुरन्तीव धावन्तीवोप नित्यमधीते स मृत्यु तरति नृ. पू. ५:१० प्रवन्तीवोपनियन्तीव ते य एवं मंत्रराज नारसिंहमानुष्टुभं हैवाभिपद्यन्ते मा. ५४ नित्यमधीतेसोऽनिस्तम्भयति नृ. पू. ५।११ व एतदस्मिन्नन्तरे हिरण्मयः य एवानि नारसिंहानि पक्राण्ये. पुरुषो...हिरण्यवर्णो.. मार्षे. ६२ तेष्वक्रेषु विभूयात् तस्यानुष्टुभ् व एतदुपनिषदं नित्यमधीते सिद्धपति नृ. षट्च .७ सोऽमिपूतोमवति[वैङ्गलो.४।२३ +मुगलो. ५१ १ य एतानेवं पश्चापुरुषान् व एतदेवं विद्वानक्षरमुद्रीथमुपास्ते छां.११७ स्वर्गस्यलोकस्य द्वारपान्वेद छांदो. ३३१३१६ य एतदेवं विद्वानक्षरं प्रणौति छांदो. १०४५ (मथ ह ) य एताने पचाग्रीन् (पथ) य एतदेवं विद्वानग्निहोत्रं वेद न सह तैरप्याचरन्पाप्मना जुहोति छांदो.५।२४२ लिप्यते छांदो. ५।१०।१० य एतदेवं विद्वानात्मसम्मितमति. य एतान्येवं विद्वानुद्गीथाक्षराण्युमृत्यु सप्तविध सामोपास्ते छांदो. २।१०।६ पास्त उद्गीथ इति छांदो. १३७ य एतदेवं विद्वानृतुषु पञ्चविधर य एतामुपनिषदमधीते सोऽव्रती सामोपास्ते छांदो. २५२ प्रतीभवति राधिको.९ य एतदेवं विद्वान्परोवरीयाम व एतामेव ब्रह्मोपनिषदं वेद छांदो. ३।११३ मुद्रीथमुपास्ते छांदो. शार य एतामेवर साम्नामुपनिषदं वेद छांदो. १।१३।४ य एतदेवं विद्वान्पशुषु पञ्चविधर | य एतां महोपनिषदं वेद स कृतसामोपास्ते छांदो. २०६२ पुरश्चरणो महाविष्णुर्भवति नृ. पू. ११७ प एतदेवं विद्वान्प्राणेषु पञ्चविधं य एतां मायां शक्ति वेद स . परोवरीयः सामोपास्ते छांदो. २२ पाप्मानं परति नृ. पू.३३२ बएतदेवं विद्वान्वाचि सप्तविधर य एतां विद्यां तुरीयां ब्रह्मयोनिसामोपास्ते छांदो. २२८३ स्वरूपां तामिहायुषे शरणं प्रपद्ये त्रि. ता. ५२१ व पतदेवं विद्वान्पृष्टौ पञ्चविधर य एतेऽत्र समागताः - भ.गी. श२३ सामोपास्ते छांदो. २३२ य पतेन चतुर्थीषु पक्षयोरुभयोय एतदेवं विद्वॉल्लोकेषु पञ्चविधर रपि। लक्षं जपेदपपानां तत्क्षणासामोपास्ते छांदो. २।२।३ दनदो भवेत ग. पृ. २०११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy