SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ यमां उपनिषद्वाक्यमहाकोशः य एको. ४५७ - य इमां परमरहस्यशिवतत्त्वविद्या | य ईशेऽस्य द्विपदश्चतुष्पदः कस्मै मधीते स सर्वपापेभ्यो देवाय हविषा विधेम वेताश्व, ४१३ मुक्तो भवति द. मू. २३ कि. मं. +१०.१२११३ तै. सं.४।१८।४ य इमां बटुकोपनिषदं ब्राह्मणो । य उ एन हिनस्ति स्वास ऽधीतेऽश्रोत्रियः श्रोत्रियोभवति बटुका. २६ योनिमृच्छति बृह. १४।११ य इमां ब्रह्मविद्याममावास्यायां य उतारण्ये बल उतर वाचोत पठेच्छृणुयाद्वा यावज्जीवं न तिष्ठन्नुत व्रजन्नुतासीन उत हिंसन्ति सर्पाः गारडो, २८ शयानोऽधीयीतैव स्वाध्यायं य इमां महोपनिषदं ब्राह्मणोऽधीते. तपस्वी पुण्यो भवति सहवै. १६ ऽश्रोत्रियः श्रोत्रियो भवति चतुर्वे. ७ य उत्तरतः स ॐकारः य इमां वैखरी शक्ति योगी [अ. शिर:. ३४+ बटुको. १९ स्वात्मनि पश्यति । स वा ' य उदानेनोदानिति सन आत्मा क्सिद्धिमवाप्नोति सरस्वत्याः सन्तिरः बृह. ३।४।१ प्रसादत: या. शि. ३२१० (अथखल) य उद्रीथः स प्रणवो य इमां विद्यामधीत स सर्वान यः प्रणवः स उद्गीथः छांदो. श५/१,५ वेदानधीते अव्यक्तो. ६ : य उपनयनादूर्व त्रिरात्रमक्षारय इमां वैष्णवीं निष्ठां परित्य नति लवणाशीगायत्रीमन्त्रीसगायत्रः पाश्रमो. १ स स्तेनो भवति शाट्याय. २६ य उपनिषत्सु धास्ते मयि सन्तु केनो. शां. पा. य इमां सर्वाणि छदांसि देद अव्यक्तो. ६ य उपनिषद्धाझी वाव त उपनिषद(मथ ) य इमे पाम इटापूर्ते । मत्मेति दत्तमित्युपासते ते धूममभि य उपस्थे, य आनन्दयितव्ये, यः सम्भनन्ति छांदो.५।१०।३ ।। प्रजापतौ, यो नाड्यां... य इमे पुंडाः सुह्या अलुम्भा दरदा सञ्चरति सोऽयमात्मा सुबालो. ५।१४ बर्बरा इति न ह वा असंविदा य उ हैवं विदर स्वेषु प्रतिपत्ति. एव द्रागिवाभि तत् पद्यंत इति आर्षे. ६१ । बुंभूषतिनहैवालंभार्येभ्यो भवति बृह. ११३।१८ य इह कायचरणा अभ्याशो ह य उ हैवंविदास्पर्धतेऽनुशुष्यत्यनुयत्ते कषयां योनिमापद्येरन् छांदो. ५।१०७ शुष्य हैवान्ततो म्रियत य इह नानेव पश्यति कठो. ४.१० इत्यध्यात्मम् बृह. १।५।२१ [बृ. उ. ४।४।१९+ आ. प्र. १ य उष्माणः स प्राणः १ ऐत. २०४१ ( अथ) य इहात्मानमनुविद्य य एकः स रुद्रो यो रुद्रः स ईशानो व्रजन्त्येतांश्च सत्यान्कामा य ईशानः स भगवान्महेश्वरः स्तेषारसर्वेषुलोकेष्वकामचारो [अ. शिरः. ३४+ बटुको. १९ भवति छांदो. ८६ य एको जालवानीशत ईशनीभिः श्वेता. २१ य ईशानः स भगवान् महेश्वरः य एको देव आत्मशक्तिप्रधानः [अ. शिरः. ३४+ बटुको. १९ सर्वज्ञःसर्वेश्वरःसर्वभूतान्तरात्मा शाण्डि, २०१४ य ई' शृणोत्यलकर शृणोति नहि य एकोऽवर्णो बहुधा शक्तियोगाप्रवेद सुकृतस्य पन्थाम् ना. पू. सा. ४८ द्वर्णाननेकान्निहितार्थो दधाति । य ईशेऽस्य जगतो नित्यमेव विचेति चान्ते विश्वमादौ स नान्यो हेतुर्विद्यत ईशनाय श्वेताश्व. ६।१७ देवः सनोबुद्धयाशुभयासंयुनक्तु श्वेताश्व. ४।१ केनो. ४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy