SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ प पते य एते ब्रह्मलोके तं वा एतं देवा मात्मानमुपासते तम्माचेषार सर्वे च लोका आत्ताः ( अथ ) य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् बृइ. ६/२/१६ भ. गी. २।२१ य एनमजमव्ययम् य एनमेवं विदुरमृतास्ते भवन्ति श्वेता. ४।२० य एनमेवं वेद तमनवरुद्धचैवा मन्यत बृह. १/२७ उपनिषद्वाक्यमहाकौशः य एवमेतच्छन्दसां छन्दस्त्वं वेद य एवमेतच्छिरसः शिरस्त्वं वेद य एवमेतददितेरदितित्वं वेद य एवमेतदर्कस्यार्कत्वं वेद च एवमेतत्सत्यस्य सत्यत्वं वेद य एवमेतत्साम वेद एवमेतत्साम्नः सुवर्ण वेद य एवमेतत्साम्नः स्वं वेद य एवमेतदनस्यासंवेदतद्विद्वार सः श्रोत्रिया अशिष्यन्त य एवमेतमात्मानं वैश्वानरमुपास्ते ( मा. पा.) य एवमेतं महद्यशं प्रथमजं वेद सत्यं प्रझेति (अथ) य एनं द्विषन्ति यांश्च स्वयं द्वेष्टित एनं सर्वे परितो म्रियन्ते कौ. त. २।१३ अथ य एनं प्रत्याह तमिह वृष्टिर्भूत्वा वर्षति कौ. व. ११२ य एनं मंत्रराजं गणपतेः सर्वं नित्यं जपति सोऽग्नि स्तम्भयति, सउदकं स्तम्भयति य एनं मंत्रराजंगाणेशं वेद सर्ववेद य एनं मंत्रराजं नित्यमधीते स विघ्नानाकर्षयति य एनं मत्रराजं वैत्रराजं नित्यमधीते स ऋचोऽधीते य एनं विदुरमृतास्ते भवन्ति (मा.पा.) य एनं वेत्ति हन्तारं य एनं वेद सत्येन भर्तु य एनां विदुरमृतास्ते भवन्ति Jain Education International छांदो. ८|१२|६ गणेशो. ५/१ गणेशो. ५४ गणेशो० ५/२ ग. शो. ५१४ कठो. ६।९ भ.गी. २।१९ चिस्यु. १४/१ गुहाका. ६२ १ ऐत. १/६/१ १ ऐस. ११४/३ बृह. ११२१५ बृह. १/२/१ १ ऐव. १२५/३ बृह. ११३/२३,२८ बृह. १/३/२६ बृह• १/३/२५ बृह. ६।१।१४ छां. उ. ५/१३२ बृद्द. ५/४/१ य एवं य एवमेता महासंहिता व्याख्याता वेद सन्धीयते प्रजया पशुभिः य एवमेतां चक्षुषो विभूर्ति वेद य एवमेतां प्राणस्य विभूतिं वेद य एवमेतां मनसो विभूर्ति वेद य एवमेतां वाचो विभूर्ति वेद प्राणेन सृष्टौ .. अनुचरन्ति य एवमेतां श्रोत्रस्य विभूर्ति वेद य एवमेवं विद्वानुपास्ते [ छान्दो. ४।११।२+ य एवं गणेशतापिन्युपनिषदं वेद संसारं तरति ... य एवं नित्यं वेदयते गुहाशयं प्रभुं पुराणं सर्वभूतं हिरण्मयम् य एवंनित्र एवभवति निर्बीजंवेद य एवं श्रूयादमदर्शमिति For Private & Personal Use Only तै. उ. १1३ १ ऐत. १७१४ १ ऐत. १/७/३ १ ऐत. १/७/६ ४५९ १ ऐत. १/७/२ १ ऐत. १२७१५ १२/२+१३॥ गणेशो. ५/८ एका. उ. १३ सुबालो. ९/१४ तस्मा एव श्रद्दधाम य एवं विदित्वा सदा तमुपास्ते पुरुषः स नारायणो भवति य एवंविदि पापं कामयते यचैनमभिदासति स एषोऽश्माखण्डः य एवं विदुरमृतास्ते भवन्ति य एवंविदो ब्राह्मणस्य पुत्रो जायत इति य एवं विद्वानधोपहासं चरति, मासां स्त्रीणां सुकृतं वृङ्क्ले य एवं विद्वानिमं ध्यानयज्ञमनुतिष्ठेत्स सर्वज्ञोऽनन्तशक्तिः सर्वकर्ता भवति य एवं विद्वानुदगयने प्रमीयते अव्यको. ५ महाना. १८११ गोपीचं. ६ य एवं विद्वानेतदाख्यापयेत् य एवं विद्वानेतदुपास्ते [ बृह. ४/१/२, ३, ४, ५,६,७ य एवं विद्वान्यतिहस्ते दद्यादनु प्रहार्थ मायापल्लवः सर्वमायुरेति गोपीचं. ८ गोपीचं. ८ य एवं विद्वान्गोपीचन्दनं धारयेदक्षयं पदमाप्नोति य एवं विद्वान्प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति प्रभो. ३।११ बृद्द. ५/१४१४ त्रि. म. ना. २/९ छान्दो. १२२२८ महाना. १।११ बृह. ६/४/२८ बृह. ६|४|३ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy