SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ य इच्छेत उपनिषद्वाक्यमहाकोशः य इमान वेदावनुब्रवीत सवमायुरिया । य इदं विष्णुहृदयमधीते स ब्रह्मदिति दध्योदनं पाचयित्वा हत्यायाः पूतो भवति विष्णुहू. ३११ सर्पिष्मन्तमश्रीयानां बृह. ६।४।१५ य इदं शिवसङ्कल्पं सदा ध्यायन्ति (मथ) य इच्छेहुहिता मे पण्डिता ब्राह्मणाः। ते परं मोक्षं जायेत सर्वमायुरियादिति गमिष्यन्ति तन्मे मनः शिवतिलौदनं पाचयित्वा सर्पि सङ्कल्पमस्तु २ शिवसं. ३७ मन्तमश्नीयावाम बृह. ६४।१७ य इमं च लोकं परं च लोक (मथ) य इच्छेत् पुत्रो मे सवाणि भूतानि योऽन्तरो पण्डितोऽविगीतः समितिङ्गमः यमयति बृह. १७१ शुश्रूषितां वाचं भाषिता जायेत । य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय सर्वान्वेदाननुब्रुवीत सर्वमायुरि दद्यात् । भ्रूणहत्यां वा एते यादिति मा५ सौदनं पाचयित्वा नन्ति । ये ब्राह्मणात्रिसुपर्ण सर्पिष्मन्तमश्नीयाताम बृह. ६।४।१८ पठन्ति [ महाना. १२१२-+- त्रिसुप. २ (अथ) य इच्छेत्पुत्रो मे श्यामो : य इमं परमं गुह्यं भ. गो. १८१६८ लोहिताक्षो जायेत त्रीन्वेदाननु य इमं परमं गुह्यं श्रावयेद्ब्रह्मसंसदि । Qवीत सर्वमायुरियादित्यौदनं प्रयत: श्राद्धकाले वा तदानपाचयित्वा सर्पिष्मन्तमश्रीयातां बृह. ६।४।१६ न्याय कल्पते कठो. ३.१५ य इति सदाशिवपुरुषः गायत्रीर. २ य इमं मध्वदं वेद आत्मानं जीवय इत्तद्विदस्त इमे समासते .मं.१११६४।३९ मंतिकात । ईशानं भूतभव्यस्य [नृ.पू.४।३] श्वेताश्व. ४८+ सहवे. १५ न ततो विजुगुप्सत एतद्वै तत् कठो. ४.५ य इदमथर्वशिरो ब्राह्मणोऽधीते य इमं सृष्टियज्ञ जानाति मोक्ष__ अश्रोत्रियः श्रोत्रियो भवति अ. शिरः. ३१६ प्रकारं च सर्वमायुरेति मुद्गलो. १५ य इदमधीतेसोऽपिकृतकृत्यो भवति १ अवधू. ३३ य इमान् लोकानीशत ईशनीभिः बटुको. २२ (अथ) य इदमविद्वानधोपहासं य इमा विश्वा भुवनानि चकूपे चरत्यासार स्त्रीणार सुकृतं वृके बृह. ६।४।३ सस्मै रुद्राय नमोऽस्त्वनये य इदमविद्वांसोऽधोपहासं चरन्ति बृह. ६।४।४ [अ. शिरः. ३३१३+ अथर्व. १८७१ य इदं गायत्रीरहस्यमधीते तेन य इमा वेद स सर्वान्कामानवाप्य तुसहस्रमिष्टं भवति गायत्रीर. ११ सर्वाल्लोकाखित्वा मामेवाय इदं गायत्रीरहस्यमधीते दिवस कृतं पापं नाशयति गायत्रीर. ११ भ्युपति अन्यक्तो. ४ य इदं गायत्रीरहस्यं ब्राणः य इमारल्लोकानीशत इर्शनीभिः तेन गायत्र्याः षष्टिसहस्र [ श्वेता. ३२+ अ. शिरः.१७ लक्षाणि जप्तानि भवन्ति गायत्रीर. ११ ! य इमां चक्षुष्मतीविधां ब्राह्मणो य इदं त्रिसुपर्णमयाचित्तं ब्राह्मणाय नित्यमधीते नतस्याक्षिरोगो पणात्। वीरहत्यां वा एते भवति चाक्षुषो. ३ भनन्ति, ये प्रामणात्रिसुपर्ण य इमां न विन्दते नाधीयते पठन्ति [गहाना. १२/३+ त्रिसुप. ३ सन्ध्याकाले नोपासते ते यदं परमं गुयं (मा.पा.) कठो. ३३१७ श्रोत्रिया भवन्ति सन्थ्यो . ३ न.पा.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy