SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ मोहिनी मोहिनी सर्वलोकानां तां विद्यां शाम्बरीत्रयाम् । अभीष्टफलदां देवीं वन्दे तां जगदीश्वरीम् मोहोऽयं विगतो मम मौनमात्मविनिग्रहः मौनवान्निरहम्भावो निर्मानोमुक्तमत्सरः । यः करोति गतोद्वेगः: स जीवन्मुक्त उच्यते उपनिषद्वाक्यमादेशः य आत्माऽपः प्राश्याचम्यायं विधि: परिब्राजकानाम् वनदु. २२ भ.गी. ११/१ भ. गी. १७/१६ अर्यः श्रेष्ठः स वै वेगवान्भवति ग. शो. २/३ यमाकाशमन्तरे सभ्वरन यमाकाशो न वेद य आकाशं ब्रह्मेत्युपास्ते य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद य आण्डकोशे भुवनं बिभर्ति य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।.. यस्य छायामृतं यो मृत्युमृत्युः.. [ ऋ.मं. १०।१२१।२+ [ वा. सं. २५/१३+ य आत्मदा बलदा यस्य विश्वे उपासते.. यस्य छायामृतं यस्य मृत्युः ... स्तन्मे मनः शिव.. य आत्मनि तिष्ठन्नात्मानमन्तरा यमयति Jain Education International महो. २/५० अध्यात्मो. १ छांदो. ७/१२/२ बृद्द. ३७/१२ चिन्त्यु. ११४ नृ. पू. २।१२ अथर्व ४।२।१+ तै. सं. ४ ११८१४ २ शिवसं. ३४ य य बात्मन्येवावस्थीयते य आत्मानं क्रियाभि- (भिः सुगुप्तं ) गुप्तं करोति मातरं पितरं भार्या पुत्रान्बन्धूननुमोदयित्वा .... वैश्वानरेष्ट्रीर्निर्वपेत् [१सं.सो. ११२ +कठश्रु. १ य आत्माऽपहतपाप्मा... व्यविजिघत्स: ( मा. पा. ) छांदो. ८|७|१३ यमात्माऽपहतपाप्मा सोऽन्वेष्टव्यः छांदो. ८/७/१,३ जाबालो. ५ श. प. १४/५/३० प. हं. ९ य आस्ते मौनं चवारियानां मौनं योगासनं योगस्तितिक्षैकान्तशीलता । निस्स्पृद्दत्वं मौख्योन्मेषनिमेषाभ्यां कर्मणां प्रलयोदयौ । तद्विलीनं कुरु बलाद्गुरुशास्त्रार्थसङ्गमैः समत्वं च सप्तैतान्येकदंडिनाम् ना. प. ४।२४ मौनं स्तुतिः मं. बा. २१५ ययात्मा सर्वान्तरस्वं मे व्याचक्ष्व [ बृद. ३|४|१, २ ( अथ ) य आत्मा स सेतुर्विधृतिरेषां लोकानां... य आदित्यमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ( अथ ) य आदित्याद्यः स कालः सकल: य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद य बानन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे सभ्वरति सोऽयमात्मा य आरण्याः पशवो विश्वरूपाः य आविवेश भुवनानि विश्वा प्रजा पतिः प्रजया संविदानः । त्रीणि ज्योतींषि स च ते सषोडशी.. [ + वा.सं. ८|३६ य आवृणोत्यवितथेन कर्णावतृप्तं कुर्वन्नमृतं सम्प्रयच्छन् । तं मन्येत पितरं मातरं च तस्मै न द्रुहोत् माशां ब्रह्मेत्युपास्त आशयाऽस्य सर्वे कामा: समृद्धन्त्यमोघा हास्याशिषो भवन्ति य आस्ते मनसा स्मरन ( अथ ) य इच्छेत् पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ For Private & Personal Use Only ४५५ भ.गी. १०।३८ अ. पू. ५/४२ ५/१ छात्रो. ८|४|१ बृद. ३१७/९ मैत्रा. ६।१५ वृद. ३१७/९ सुबालो. ५/१ चित्त्यु. ११।१२ नृ.पू. २/६ तै. मा. १०/१०१२ संहितो. ३२६ छान्दो. ७११४।२ भ.गी. ३१६ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy