SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ मैत्रायणी उपनिषद्वाक्यमहाकोशः मोहितं मैत्रायणी कौषीतकी बृह | मोक्षो भवेदसङ्कल्पवात्तदभ्यासं बाबालतापनी __मुक्ति. १०३२ | धिया कुरु अ. पू. ५।१०२ मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते । मोक्षोमेऽस्त्विति चिन्ताऽन्तर्जाता _ विज्ञात इन्द्र ५ सर्व विदितं.. बृह. ४।५।६ । । चेदुत्थितं मनः अ. पू. २।२४ मैत्रेय्यात्मनो वा अरे दर्शनेन मोक्षो रजस्तमोऽभावादलवकर्म श्रवणेन मत्या विज्ञानेनेदर ! सञ्चयात् मायुर्वे. १४ सर्व विदितम् बृह. २।४।५ मैत्र्यादिभिर्गुणैर्युक्तं भवत्युत्तम मोक्ष्यसे कर्मबन्धनैः भ. गी. ९।२८ वासनम्। भूयोजन्मविनिर्मुक्तं मोघज्ञाना विचेतसः भ. गी. ९.१२ जीवन्मुक्तस्य तन्मनः अ. पू. ४१७ मोघं पार्थ स जीवति भ. गी. ३३१६ मैत्र्यादिवासना नानीहाणामल । मोघाशा मोघकर्माणः भ.गी. ९।१२ वासना मुक्तिको. २०६९ मोघामेवाप्येतियोमोघामेवास्तमेति सुवालो. ९।५ मोक्ष इत्युच्यते सद्भिः स एव मोदन्ते स्वे स्वे पदे पुण्यलब्धे सबैविमलक्रमः महो. २।३९ देवैः पूजनीयो गणेशः हेरम्बो. ५ मोक्षदस्तु परं तत्त्वं ( दर्शयेत् ) ब्र. बिं. ५३ मोदप्रमोदरूपात्मा मोदादिविनि. मोक्षद्वारं बिलं चैव सुषिरं मण्डलं वर्जितः ते. बि.४६७ विदुः अ.ना.२७ । मोदो दक्षिणः पक्षः तैत्ति. २२५ मोक्षद्वारे द्वारपालाश्चत्वारः परि. मोषुणः परापरा नितिर्दुईणा कीर्तिताः । शमो विचारः सन्तोषश्चतुर्थः साधुसङ्गमः ऋ. मं. ११३८।६ वधीत् [वनदु.४२,५५,६७,७८ महो. ४।२ मोक्षमार्गे प्रतिष्ठानात्सुषुन्ना : मोहजालकनिधूतो विश्वं पश्यति विश्वरूपिणी यो. शि. श११९ स्वप्रवत् २ अवधू. ७ मोक्षमागैकसाधनो ब्रह्मचर्य मोहजालकसातो विश्व पश्यति ___ समाप्य गृही भवेत् स्वप्रवत् त्रि. प्रा. २।१६५ मोक्षयिष्यामि मा शुचः भ. गी.१८१६६ मोहजालसमावृताः भ. गी. १६१६ मोक्षलक्षणमित्येतत्परं रहस्य ( राजन् ) मोहजालस्यैष वै। मित्येवं ह्याह मैत्रा. ६२० योनिर्यदस्वग्यसहस्वय॑स्यैषः मैत्रा. ७८ मोक्षहीनोऽस्म्यहं सदा मैत्रे. १२२ मोहनं सर्वदेहिनाम् भ. गी. १४८ मोक्षः सर्वात्मतासिद्धिः कोलो. १ मोहभानुजसंक्रांतं विवेकाख्यं मोक्षः स्याद्वासनाक्षयः मुक्तिको. २।६८ मृकण्डुजम् ।...उज्जीवयन् मोक्षानन्दैकसिन्धुरेवाहम् आ. प्र. ५ निजानन्दे स्वस्वरूपेण संस्थितः द.मू. १९ मोक्षार्थ पूजयेत्तस्माद्गुरुमूर्ति मोहमेव च पाण्डव भ.गी. १४॥२२ स्थमीश्वरम् शिवो. ७७४ मोहात्तस्य परित्यागः भ.गी. १८७ मोक्षायैषा (अहङ्कतिः) न बन्धाय मोहादारभ्यते कर्म भ. गी. १८२५ जीवन्मुक्तस्य विद्यते महो. ५।९१ मोहाद्गहीत्वाऽसद्भाहान् भ. गी. १६१० मोक्षाश्रमात्परिभ्रष्टो न गति मोहान्धकारे निस्सारे उदेति स्तस्य विद्यते शाट्याय. २८ स्वयमेव हि द. मू. १८ मोक्षे निवृत्तिनिःशेषा योगो मोहान्न जानन्ति सुरेन्द्र मुख्या: शरभो. २ मोक्षप्रवर्तकः मायुर्वे. ९ मोहितं नाभिजानाति भ.गी. ७१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy