SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ मृत्युं मृत्युं च नाभिनन्देत जीवितं वां कथञ्चन मृत्युं यजे प्रथमजामृतस्य मृत्युं श्रुतिपरायणाः मृत्युः सर्वदरवाहं देवैर्दोव्या त्रिशूलक्षत महिषजुषो रक्तधारा जयन्ति मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति [ कठो. ४।१०+ [ बृ. उ. ४|४|१९+ मृत्योः स मृत्युमाप्नोति मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति मृदभिन्नं हि कार्यकम् मृदा तोयेन शुद्धिः स्यान्न देशो मृत्योर्माSमृतं गमय [ अक्ष्यु. २+ मृत्योर्माऽमृतं गमयामृतं मा कुर्वित्येतदाह मृत्योर्माममृतं गमयेति... ( मा.पा. ) मृत्योर्मृत्युमित्याह मृत्योर्वा व्ययं मृत्युरमृतत्वं प्रजानामन्नादानाम् अव्यक्तो. ३ मृत्योस्तुल्यं त्रिलोकीं प्रसितुमति सान्निःसृता किं नु जिह्वा... न धनव्ययः मृदु णं वायोः मृद्भस्मगोमयजलं पत्रपुष्पेन्धनं समित् । पर्याप्तमष्टकं ह्येत उपनिषद्वाक्यमहाकोशः ना. प. ३१६० चित्त्यु . १५/३ भ.गी. १३।२७ Jain Education International भ.गी. १०/३० चाक्षुषो. २ बृ. उ. १।३।२८ बृ. उ. ११३ २८ वज्रपं. ४ आ. प्र. १ नृसिंहो. ८७ कठो. ११ पञ्चब्र. २९ भवसं. ३।२० छांदो. २|२२|१ समा मृद्वत्संस्थमय स्पिण्डं यथाम्ययस्कारादयो नाभिभवन्ति लोह वैम्फुलिंगैस्तु ( लिङ्गायै: ) मृषा वै किल मासं वदिष्ठा ब्रह्म ते ब्रवाणीति मृषैवोदेति सकलं मृषैव प्रविलीयते । ( ततः ) मेघा पायेंऽशुमानिवा कौ. त. ४|१८ योगकुं. ११८० कलिसं. ४ त्माविर्भवति [ पैङ्गलो. ३।४ + मेघा यथा व्योम न च स्पृशन्ति संसारदुःखानि न मां स्पृशन्ति वराहो. ३/३ मैत्रः क मेघे अमेधे वा विद्युतं पश्येत्, मेघे वा विद्युतं न पश्येत् मेघो जायते स प्रस्तावो वर्षति [ Biał. 21318+ मेघो प्रवर्षति त इह व्रीहिभूत्वा यवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते मेघो यत्सम्प्लवते स हिङ्कारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्तेस उद्गीथो याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम् छांदो. २|४|१ मेद्रादुपरि निक्षिप्य सव्यं गुल्फं ततोपरि । गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं मुने मेदस्रः स्नायवः मेदसः स्नावा, स्नावोऽस्थीनि मेधया मनीषा शिवो. ७/२६ मैत्रा. ६ २७ अद्वैता. १५ मेधया हि तपसाऽजनयत्पिता मेधातिथिं काण्वमिन्द्रो जहार मेधा इष्टिर्धृतिर्मतिर्मनीषा मेधा देवी जुषमाणा न आगा द्विश्वाची भद्रा सुमनस्यमाना मेधावी छिन्नसंशयः मेधावी राजा सर्वेभ्यो मान्तेभ्य उदरौत्सीत् मेघां म इन्द्रो दधातु मे बहुधा प्रजाः करिष्य इति मेयहीनः शिवोऽस्म्यहम् मेरुमध्यगता देवाश्चलन्ते मेरु चालनात् मेरुशृङ्गवोल्ला सिगङ्गाचलरयो पमा । दृष्टायस्मिन्मुने मुक्ता समाकुलः मेहन्ति बहुला५ श्रियम् मैत्रः करुण एव च For Private & Personal Use Only ४५३ ३ ऐत. २२४।६ २।१५/१ छांदो. ५/१०१६ जा. द. ३१९ गर्भो. २ निरुक्तो. ११२ महाना. १७/१३ बृह. ११५/२ बा. मं. १ २ ऐव. ५/२ महाना. १३/१ भ.गी. १८/१० हारस्योल्लासशालिवा[ याज्ञ. १०+ महो. ३२४१ मेरुः शिखरिणामहम् भ गी. १०।२३ मेरुः सीम-तदण्डोsस्या महरत्न बृह- ४/३/३३ महाना. १३/३ प्रश्नो. १।४ मैत्रे. ३१३ वराहो. ५१६४ गुद्या. ९ चिश्यु. ११/६ भ.गी. १२/१३ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy