SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ४५२ मूलाधार उपनिषवाक्यमहाकोशः मृत्युं च. मूलाधारे स्मरेदिव्यं त्रिकोणं । मृत्तिके देहि मे पुष्टिं त्वयि सर्व तेजसां निधिम् कालिको.४ प्रतिष्ठितम् महाना. ४५ मूलाविद्या प्रथमपादे, नान्यत्र.. त्रि. म. ना. ११४ मृत्तिके प्रतिष्ठितं सर्व तन्मे मूले शून्यं विजानीयात् । निर्गुद मृत्तिके महाना. ४७ शून्यं वै परं ब्रह्म ग.पू. ३३१ मृत्तिके ब्रह्मदत्ताऽसि काश्यपेनामूलेन म्रियते होता ध्रुवस्थानं भिमन्त्रिता महाना. ४६ कथं भवेत् मात्मो. १ मृत्तिके हन मे पापं त्वयि सर्व मूषास्थद्रुतहेमाभं स्फुरितं विमला प्रतिष्ठितम् यज्ञोप. ३ म्बरे । सन्निवेशमथादत्ते मृत्तिके हन मे पापं यन्मया तत्तेजः स्वस्वभावतः महो. ५।१५५ दुष्कृतं कृतम् महाना. ४५ मृगतृष्णाजलं पीत्वा तृप्तश्चेद मृत्यवे त्वा ददानीति [ मा कठो. २४ स्त्विदं जगत् ते. बि. ६७४ मृत्यवे त्वां ददामीति कठो. श४ मुंगाणां च मृगेन्द्रोऽहं म. गी. १०१३० मृत्यवे स्वाहा मृत्यवे स्वाहा महाना. १४१ मृगतृष्णाम्बुबुद्धधादिशान्तिमात्रा मृत्युचक्रगतस्यापि तस्य त्मकस्त्वसौ महो. ५।४१ मृत्युभयं कुतः यो. शि. १९८३ (तत्र) मृजलाभ्यां बाह्यं मनः मृत्युनैवेदमावृतमासीत् बृह. १।२।१ शुद्धिरान्तरम् शांडिल्यो.१६११३ | मृत्युमृत्युत्वान्नमामित्वात् नृसिंहो. ७५ मृडाजरित्रे रुद्रस्तवानो अन्यत्ते मृत्युमृत्युममृत्युमृत्यु (नारसिंह) नृसिंहो. ६१ अस्मन्निवपन्तु सेनाः नृ. पू. २।४ मृत्युमृत्यु नवमं स्थानं (जानीयात्) नृ. पृ. २।३ [. मं. २।३३।११+ तै.सं.४।५।१०४ मृत्युमेवाप्येति यो मृत्युमेवास्तमेति सुबालो. ९।८ [अथर्व. १८१।४०+ मृत्युरपानो भूत्वानाभिंप्राविशत् २ ऐत. २।४ मृणालतन्तुमुक्ष्मा कुण्डलिनी मं. ब्रा. ११२ मृत्युरस्यात्मा भवति बृह. १।२७ मृण्मयान्यप्सु(पात्राणि) जुहुयात् कठरु. २ मृत्युरेवाप पुनर्मृत्यु जयति बृह. १२२।७ मृतगात्रस्यशोभादेर्धनंजय उदाहृतः त्रि. बा. २६८७ मृत्युर्धावति पञ्चमः [ कठो.६३+ तैत्ति. २१८ मृतश्चाहं पुनर्जातो जातश्वाह मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा पुनर्पतः । नानायोनिसहस्राणि विद्यामेतां योगविधिच कृत्स्नम्। मया यान्युषितानि वै निरुक्तो. १५ ब्रह्माप्राप्तो विरजोऽभूद्विमृत्युः कठो. ६१८ मृतसूतकजं देहं स्पृष्ट्रा स्नानं मृत्युन जननाभावात् ते. त्रिं. ५२० विधीयते मैत्रे. २७ मृत्युर्यस्योपसेचनं क इत्था मृतस्य मरणं कुतः यो. शि. ११४५ वेद यत्र स: कठो. २।२४ मृता मोहमयी माता जातो मृत्युर्वा असत्सदमृतम् बृह. ११३०२८ बोधमयः सुतः। सूतकद्वयसम्प्राप्तौ । मृत्युर्वं तमो ज्योतिरमृत बृह. ॥३२८ कथं सन्ध्यामुपास्महे मैत्रे. २०१३ मृत्युबै परे देव एकीभवति मृते च नेदं शरीरं चेतनवत्प्रतिष्ठा- . [सुबालो. ११२२+१३।४+ १४|१+१५R पितं प्रचोदयिता चैषोऽस्येति मैत्रे. २।९ मृत्युसंसारवमनि भ.गी. ९।३ मृतो मोक्षमभुत इति गोपीचं. ८ मृत्युसंसारसागरात् भ. गी. १२७ मृत्तिकानां सहस्रेण चोदकुम्भशतेन मत्युं चतुर्थस्याद्यार्धान्त्यं साम तु च । न शुद्धयन्ति दुरात्मानो जानीयाद्यो जानीते सोऽमृतत्वं येषां भावो न निर्मल: भासं. ३२१९ च गच्छति नृ. पू. ११५ Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy