SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ मित्राद्यैः मित्राद्यैः सह सम्मन्त्र्य सम्बद्धो न प्रपद्यते मित्रावरुणावपरपादौ मित्रावरुणावाशिषा मित्रावरुणो पङ्क्तिस्त्रिणवत्रयस्त्रिंशौ शाकररैवते मित्राह्लादकं मूत्रमिव ( त्यजेत् ) मित्रः सुपर्णचन्द्र इन्द्रो वरुणो रुद्रस्त्वष्टा विष्णुः सविता गोपतिस्त्वम् मिथुनान्मिथुनात्प्रजायते सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति मिथ्याचारः स उच्यते मिथ्याभूतान् स्वप्रतुल्यान् विषय भोगाननुभूय... अतृप्तः सदा परिधावति मिथ्यैव व्यवसायस्ते मिनोति ६ वा इदं सर्वमपीतिश्च मुक्ता वेणुमिवोत्तमम् मुक्ता दर्षविषादाभ्यां शुद्धा भवति वासना मुक्तिस्तु ज्ञेयमित्युक्ता भूमिका सप्तकात्परम् मुकिहीनोऽस्मि मुक्तोऽस्मि मुक्तोऽखण्डानन्दबोधो ब्रह्मभूयाय कल्पते मुक्तो यः स च मे प्रियः ५७ उपनिषद्वाक्यमहाकोशः Jain Education International अ. शां. ३५ सह. २३ चित्त्यु. ८1१ मैत्रा. ७/५ ना. प. ७११ एका १२ भवति [ माण्डू ११+ मिश्रं ह्येतद्वै देवानभाजयदिति हुतं च प्रहुतं च मीमांसते ब्रह्मवादिनो हस्वा दीर्घा प्लुता चेति मीमांसते ब्रह्मवादिनो हस्वा वा दीर्घा वा प्लुता वेति मुक्तसङ्गः खमाचर मुक्तसङ्गोऽनहंवादी मुक्तसा का रस्त्वैच्छिक : मुक्तात्मानः सर्वमेवापियन्ति (मा.) मुण्डको ३३२२५ महो. ६।१६ छान्दो. २।१३।२ भ.गी. ३१६ प.पू.५/६ महो. ५/२३ मैत्रे. ३२२ १ बिल्वो . २३ भ. गी. १२/१५ मुदिता मुोsहं मोक्षरूपोऽहं निर्वाणसुखरूपवान् मुखतोऽस्मा अन्न र राध्यते मुखममितृप्तं सर्व प्रोति मुखं किमस्य कौ बाहू [ ऋ. मं. १०/९०।११+ मुखं च परिशुष्यति मुखं च रोदसी ज्ञेयं द्यौर्लोकचिबुकं तथा ( देव्याः ) मुखं प्रतीकं मुखेनेत्येतत्स देवानपि गच्छति मुख ह्यस्याः सम्रान विदावकारेति होवाच मुख- ह्यस्याः ससम्भ्रमं विदांचकारेति होवाच मुखात् सत्त्वं स वै विष्णुः त्रि. म. ना. ५५३ मुखादग्निरजायत [ पु. सु. १२+ भ.गी. १८/५९ | मुखादिद्रश्वामिश्च प्राणाद्वायुर नृसिंहो. २२६ २ ऐत. १४ बृह. ११५/२ जायत [ ऋ. मं. १० । ९०११३ + चियु. १२/६ | मुखाद्वाग्वाचोऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः मुखे आहवनीय उदरे गार्हपत्यो हृदि दक्षिणाग्निः मुखेन मुख सन्धाय [बृद. ६ ४ ९, मुखेन वायुं संगृह्य प्रारंध्रेण रेचयेत् मुख्यमेगप्येति यो मुख्यमेवाभ.गी. १८/२६ स्तमेति त्रि. म. ना. २।१ | मुख्यात्पूर्वोत्तरैर्भागेर्भूते भूवे गर्भो. ११ १०, ११,२१ नृ. पू. ३१३ ग. पू. २/३ भ.गी. ३१९ चतुञ्चतुः । पूर्वमाकाशमाश्रित्य पृथिव्यादिषु संश्रिताः मुख्यादूष्वें परा ज्ञेया न परानुउत्तरान्विदुः मुच्यन्ते तेsपि कर्मभिः मुच्यन्ते सर्वकिल्बिषैः nosis रिहः शुचिरद्रोही भैक्षमाणो ब्रह्मभूयाय भवति मुदिता करुणा मैत्री उपेक्षा व चतुष्टयम् For Private & Personal Use Only મુખ્ય ते. बिं. ३१४० वैक्ति. ३।१०।१ आचम. ५ चित्त्यु. १२/५ वा. सं. ३१/१० भ.गी. ११२८ गुह्यका. १६ बृह. ११५/२ बृह. ५/१४/८ गायत्र्यु. ५ गणेशो. ३३४ वा. सं. ३१/१२ यो. शि. १९५ सुबालो. ९/६ त्रि. बा. २२ त्रि. बा. २१३ भ. गी. ३/३१ भ.गी. ३।१३ याज्ञव. २ वराहो. १।१३ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy