SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ४५० मुदिता उपनिषद्वाक्यमहाकोशः मूढा अ. मुदितामुदिताख्योऽस्मि मैत्रेय्यु. ३२१६ । सङ्गम्योपहारपाणयोऽटोत्तरमुद्रा-पुस्तक वह्नि-नागविलसद्वाहुं शतोपनिषदं विधिवदधीत्य... प्रसन्नाननं मुक्ताहारविभूषणं विदेहमुक्तिः सैव कैवल्यशशिकला-भास्वकिरीटो मुक्तिरिति मुक्तिको. १५८ ज्ज्वलम् ।...न्यग्रोधान्तनिवासिनं मुमुक्षवो ब्रह्मवादिनश्च (यंनमन्ति) नृ. पू. २०१३ परगुरुं ध्यायाम्यभीष्टाप्तये द. मू. १५ । मुमुक्षुर्भवति जपात् नृ. पू. १५ मुद्रा भवति खेचरी यो. शि. ५।४० मुमुक्षुभिः प्राणजयः कर्तव्यो मुद्रां भद्रार्थदात्री सपरशुहरिणं मोक्षहेतवे यो. शि. १२६६ बाहुभिर्बाहुमेकं जान्वासक्तं मुमुक्षुः पेरहंसाख्यः साक्षान्मोक्षक दधानो भुजगबिलसमाबद्ध साधनम् ना.प. ६२७ कक्ष्यो वटाध:...दद्यादाद्यः मुमुक्षुः सर्वदा संसारतारकं तारकशुकाद्यैर्मुनिभिरभिसृतो भाव मनुस्मरन् जीवन्मुक्तो वसेत् ना. प. ७/१२ शुद्धि भवो नः द. मू.६ मुमुक्षूणां विरक्तानां तथा चाश्रममुद्रेयं खलु खेचरी भवति सा वासिनाम्। प्रणवत्त्वान्सदाध्येयो.. रामर. ५१६ लक्ष्यकताना शिवा शून्या मुमुक्षूणां मोक्षलक्ष्मीर्भवति ना. पू. ता. २१ शून्यविवर्जितं स्फुरति सा मुमुक्षोरन्तःशिखोपवीतधारणम् परन. २ तत्त्वं पदं वैष्णवी शांडि. १२७१५ मुहुर्मुहुः शिरः श्मश्रु न स्पृशेत्करमुनयो वाग्वदन्ति न तस्य ग्रहणं अ. शिरः. ३११० जैर्बुधः । न लिक्षाकर्षणं कुर्या(अथ) मुनिरमौनं च मौनं च ' दात्मनो वा परस्य वा शिवो. ७५५ निविद्य बृद. ३।५।१ (एवं)* मुहूर्तत्रयं भावनापरो मुनिरुन्मत्तयालवत् । कविर्मूक जीवन्मुक्तो भवति भावनो. १० ___ वदात्मानं तदृष्टयादर्शयेनृणाम् ना. प. ५।३४ मुहूर्तमपि यो नित्यं नासाप्रेमनसा मुनिर्मोक्षपरायणः सह । सर्वतरति पाप्मानं तस्य मुनिः कौपीनवासा: स्यान्नग्नो वा जन्म शतार्जितम् शांडि. १७५१ . ध्यानतत्परः । एवं ज्ञानपरो • मुहूर्त चिन्तयेन्मां यः सर्वबन्धः योगी ब्रह्मभूयाय कल्पते ना. प. ४॥३२ प्रमुच्यते बराहो. २०३२ मुमूर्षोदक्षिणे कणे यस्य कस्यापि मुनिः स्यात्सर्वनिस्पृहः ना. प. ३३४ मुनीनामप्यहं व्यासः भ. गी. १०३७ वा स्वयम्। उपदेश्यसि मुनीनां विवेकबुद्धिर्भवति ____ मन्मन्त्रं स मुक्तो भविता शिव रामो. ३२८ ना. पू. ता. २१ मुनीनां सम्प्रयुक्तं च न देवा मूकीकरणमाननमुद्रेव बाधिर्य न परं विदुः ते. बि. २१२ महानुपचय इवेदं नावहेलनया मुने तत्वावाप्तिर्निजगुरुमुखादेव भवितव्यमेवं दृढवैराग्याद्वोधो हि भवेत् अमन. १५ भवति महो. ४।२६ मुने नासाद्यतेतद्धिपदमक्षयमुच्यते महो. ५।११४ मूढग्राहेणात्मनो यत् म.गी. १७११९ मुमुक्षवः काश्यामेवासीना वीर्यवन्तो मूढयोनिषु जायते भ.गी. १४३१५ विद्यावन्तः भस्मजाः २०१६ मूढा जन्मनि जन्मनि भ.गी. १६०२० मुमुक्षवः पुरुषाः... सुकुलभवं *(एवं) मुहुर्तत्रितयं मुहूर्त द्वितयं मुहर्तमानं वा भावनापरो , श्रोत्रि... सद्रुं विधिवदुप जीवन्मुक्तो भवति इति पाठान्तरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy