SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ मासमेक उपनिषताकामहाकोशः मित्राविषु पुनीते मासमेकं लयो यस्य लग्नस्तिष्ठेद माहं ब्रह्म निराकुर्यां मा मा.. केनो. शां. पा. खण्डितः। प्रजागर्ति स मां च योऽव्यभिचारेण भ. गी. १४२६ योगीन्द्रो यावन्मोक्षं स गच्छति अमन. १७३ मां चवान्तःशरीरस्थं भ.गी. १७६ मा सङ्कल्पय सकल्पं मा भावं मां तु वेद न कश्चन भ.गी. ७२६ भावय स्थिती । सकुल्पनाशने मां ध्यायन्त उपासते भ.गी. २६ यत्तो न भूयोऽननुगच्छति महो.५।१८२ मां प्रति मां प्रतीति सर्वेण मा सर्व सन्नयमितोऽभुनजदिति बृह. २५।१७ समस्तेन साम छान्दो. २।९।१ मासं दीक्षितो भवति, यो मास: मांसपाञ्चालिकायास्तु यंत्रलोलेस संवत्सरः, संवत्सरादेवात्मानं ङ्गपारे।...स्त्रियः किमिव सहवै. १२ शोभनम् याज्ञव. ८ मासात्पूर्व मृतो मो ह्यागनश्चे. मांसमुद्रीयः छांदो. २।१९१ __ जगद्भवेत् ते. बि. ६८० मांसान्मेदः गों . १ मासानां मार्गशीर्षोऽहं भ.गी. १०३३५ मांसान्यस्य शकाराणि किनाटं बृह.३।९।३० मासाभ्यन्तरे कठिनो भवति स्राव तस्थिरम् गर्भो. ३ मासाभ्यन्तरे पिण्डो भवति गो .३ मांसासृक्पूयविण्मूत्रस्नायुमजास्थिमासि मासि कुशाग्रेण जलबिन्दु संहतौ । देहे चेत्प्रीतिमान्मूढो च यः पिबेत् योगो. १७ __ भविता नरकेऽपिसः [ना.प.३।४८ +४।२८ (अथ) मासि मास्यमावास्यायां मां हि पार्थ व्यपाश्रित्य भ.गी. ४.३० पश्चाच्चन्द्रमसं दृश्यमानमुप मिताहारो नाम चतुर्थांशावशेषकतिष्ठेत को. त. २६८ सुस्निग्धमधुराहारः शांडिल्यो. २०३ मासेभ्यः पितृलोकं पितृलोका मितेरपीतेर्वा मिनोति हवा इदं __ चन्द्रं प्राप्यान्नं भवन्ति बृह. ६।२।१६ __ सर्वमपीतिश्च भवति माण्डू. ११ मासेभ्यः संवत्सरं छांदो.४|१५/५ मितेरपीतेर्वा स्थूलत्वात्सूक्ष्मत्वामासेभ्यो देवलोकं, देवलोका द्वीजत्वात्साक्षित्वाच्च मिनोति दादित्यमादित्याद्वैद्युतं तान् __ ह वा इदं सर्वमपीतिश्च भवति नृसिंहो. २६ वैद्युतान्पुरुषो मानस एत्य मित्रद्रोहे च पातकम् भ. गी. २३८ ब्रह्मलोकान् गमयति बृह. ६।२।१५ . मित्र उपवक्ता चित्त्यु. ३६१ मासो वे प्रजापतिस्तस्य कृष्णपक्ष मित्ररविसूर्यभानुखगपूषहिरण्यएव रयिः शुक्ल: प्राणः - गर्भमरीच्यादित्यसवित्रर्कमाऽस्माकं प्राणेन प्रजया पशुभि भास्कराख्यैःषडूबीजैः संपुटिताः सूर्यता. १२९ रवक्षेष्ठाः को. व. २।९ मित्रस्य श्रद्धा चित्त्यु. ९३१ माहात्म्यमपि चाव्ययम् भ. गी. ११२ मित्रस्य चक्षुषा समीक्षे [प्रवा.१८ +वा.सं. ३६।१८ माऽहं पौत्रमघं रुदं [को.त.२१८+ मा.श्व.गृ.१११३७ मित्रस्याहं चक्षुषा सर्वाणि भूतानि माहं प्राणानामादित्यानां मध्ये समीक्षे [ प्रवर्या. १८+ वा. सं. ३६६१८ यज्ञो विलोप्सीय छांदो. ३११६६ मित्रस्वजनबन्धूनां कुर्यानाम माहं प्राणानां मध्ये वसूनां यज्ञो शिवात्मकम् शिवो. १।२२ विलोप्सीय छांदो. ३११६२ मित्रादिषु समो मैत्रः समस्तेष्वेव माहं प्राणानार रुद्राणां मध्ये यज्ञो जन्तुषु । एकोज्ञानीप्रशान्तात्मा विलोप्सीय स संसरति नेतरः ना. प. ६३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy