SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ अहं वे उपनिषद्वाक्यमहाकोशः अहो नु - - - - - - अहं वेद भुवनस्य नाभिम् बा. मं.१३ । अहिनिल्वयनी सर्पविमोकोजीवअहं वेदानामुत यज्ञानाम् बा. मं. १४ वर्जितः..तं सोनाभिमन्यते वराहो. २१६७ अहं वैत्वायाज्ञवल्क्ययथाकाश्योवा.. बृह. ३८२ महिनिल्वयनीवाप्रमुक्तदेहस्ततिष्ठति २भारमो. १७ अहं वैश्वानरो भूत्वा ___ भ. गी.१५।१४ महिरिव जनयोग सर्वदा वर्जयेद्यः वराहो. २।३७ अहं शास्त्रेणनिीतअहंचित्ते..स्थितः ते. बि. ३।१९ महिंसन्सर्वत्रभूतान्यन्यत्र तीर्थेभ्यः छान्दो. ८।१५।१ अहंशिष्यवदाभामिह्ययंलोकत्रयाश्रयः ते. वि. ३१८ अहिंसा इष्टयः (शारोग्यज्ञस्य) प्रा. हो. ४ महं शुद्ध इतिज्ञानं शौचमाहुर्मनीषिणः जा. द. ११२० अहिंसा तिरार्जवम भ.गी. १२८ महं शुद्धोऽस्मि बुद्धोऽस्मि नित्यो अहिंसा गोमयं प्रोक्तं (हृच्छुद्धयर्थ) शिवो. १२२५ ___ऽस्मि प्रभुरस्म्यहम् ते. बि. ३।४२ अहिंसा तु पोयज्ञो वाङ्कन:अहं शेषांशज्योतीरूप:..भक्तश्च राधोप. ४१ कायकर्मभिः शाट्याय, १४ महर श्रद्धया चित्यु. ८२ अहिंसाद्या यमाः पञ्च यतीनां अहंश्रेयसे विवदमाना ब्रह्म परिकीर्तिताः शिवो.७।१०१ जग्मुः (प्राणाः) छां.उ.६।११७ अहिंसा धर्मयागः परमहंसोऽध्वर्युः.. पा. प्र. ५ अहं श्रेयानम्यहं श्रेयानस्मीति छां.उ. ५।१।६ अहिंसा नियमेष्वेका मुख्या १यो. त. २९ अहं श्लोककृद श्लोककृदह श्लोक.. तैत्ति.३।१०।६ अहिंसा स.यपक्रोधः भ.गी.१६२ अहिंसा सत्यमस्तेयं ब्रह्मचर्य..एते महं स च मम प्रियः भ.गी. ७/१७ सर्वे गुणा ज्ञेयाः सात्त्विकस्य... शारीरको. ५ अहं सञ्चित्वरानन्दब्रह्मवास्मिनचेतरः महो. २०११ अहिंसा सत्यमस्तेय...यमा देश अहं सत्यचिदात्मकः । मृर्तित्रय [त्रि.ना.२।३३+जा.द.श६+ वराहो. ५१२ __मसद्धीति.. ते. विं. ३५० सहिंताऽसत्यास्तेयब्रह्मचर्यदयाजपअहं सत्यात्मकः शुचिः ते. त्रि. ३४९ क्षमाधृतिमिताहारशौचानि अहं सर्वमिदं विश्वं परमात्माऽहं... महो. ५।८९ . चेति यमा दश शांडि.११११३ अहं सर्वस्य प्रभवः भ. गी. १०८ अहिंसा सत्यमस्तेयं ब्रह्मचायहं सर्वस्येशः, मत्तः सर्वाणि भूतानि ग.शो.४।१० परिग्रहः.. एषस्वधर्मोविख्यातो.. ना.प.४।१०।१३ (?) अहं संपदस्मि, त्वं तत्सम्पदसि छान्दो.५।१।११ महिंसा समता तुष्टिः . भ. गी, १०५ (?)अहं सः सोऽहमिति नृसिंहो.९।१० । मवैश्वदेवमविधिना हुतअहं सुवे पितरमस्य मूर्धन्ममयोनि मासप्तमांस्तस्यलोकान्दिनस्ति मुंड. ११२।३ रपव ? न्त: समुद्रे [देव्यु. ४ ऋक्सं. ८७७ अहृदयस्य हि किं स्यात् बृ. ह. ४।११७ म.१०।१२५/७+ अथर्व.४।३०१७ अहेयमनुपादेयमनाधेयं (ब्रह्म) अध्यात्मो.६२ महं सो ममेदमित्येवं मन्यमानो अहेयमनुपादेवमसामान्यविशेषणं मैत्रे.१११५ निबध्नात्यात्मनात्मानंजालेनेव महो अनन्यभक्तिपरा काष्ठा सामर.४४ खचरः [मैत्रा. ३२+ ६।३० अहो गुरुरहो गुरुः :अवधू.३२ भई सोमं त्वष्टारं पूषगं भगं दधा.. देव्यु. २ अहो ज्ञानमहो ज्ञानमहो सुखं... १अवधु.३२ अहं स्त्री पुरुषोऽहम् अहै. भा. १ अहो दुःखोदधौ मग्नो न पश्यामि अहं हि सर्वयज्ञानां भ. गी. ९०२४ प्रतिक्रियाम् गर्भो.६ अहं हीदं सर्वममुक्षीति बृ. उ. १।४।५ अहो नानास्मत्यक्तान्धर्मान् ये अहार्यवनित्यविनिश्चलोऽहमम्भो कुवैति त इह संसारे विचरन्ति सामर.२७ धिवत्पारविवर्जितोऽहम् कुण्डिको. १६ अहो नु पश्चलमिदं प्रत्याहृतमपि महिनं तमर्णवे शयानं वावृहाणं... आर्षे. १०१३ स्फुटम् । चित्तमर्थेषु चरति.. म. प. २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy