SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७० अहानु महो. ४ १३३ अहोतु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः.. अविद्यमाना याऽविद्या तया विश्वं खिलीकृतम् महोनु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् |... माऽस्तु रागानुरञ्जना महो पुण्यमहो पुण्यं फलितं ... अहोप्रपवोऽयमनादिसंसिद्धोभवति सामर. ९७ महो. ४१३२ १ अवधू. ३१ भ.गी. ११४५ सामर.४४ अहो बत महत्पापं अहो मद्भक्तानां सङ्गएव पराकाष्ठा अहो रसमार्गप्रपद्यमानोऽयं जीवसंघ आत्मानं तन्मयतां प्राप्नोति महोरात्रकृतं पापं नाशयति अहोरात्रचतुष्केन लय भापत्र भावतः, माकारं पादशो विद्यात्पादामात्रा... आकाश एव तदोतं प्रोतं च माकाश एव लीयन्ते ( भूतानि ) आकाश एव यस्यायतनं श्रोत्रलोक:.. आकाशतत्त्वतः सर्व ज्ञातव्यं उपनिषद्वाक्यमहाकाशः अमन. ११५३ स्पर्श जानाति योगीन्द्रो... अहोरात्राणिप्रतिष्ठा (मेध्यस्याश्वस्य) बृ. उ. १1१1१ अहोरात्राणि विदधद्विश्वस्य.. ऋक्सं. ८८१४८ [=मं. १०।१९०/२+तै. भा. १०/१/१४ महाना. ६२ योगमिच्छता आकाशनाभिकं सागरोदरं महीकटिदेशं (गणेश) दृष्ट्वा स्तुवन्ति आकाशभावनामच्छां शब्दबीज... आकाशमण्डलं वृत्तं श्रीमन्नारायणोऽत्राधिदेवता । नादरूपं भ्रुवोर्मध्ये.. आकाशमभिजायत व्याकाशमुपास्व व्याकाशमय स्तेजोमयः (मात्मा - ब्रह्म) आकाशमवकाशप्रदाने ( शरीरस्य ) खाकाशमात्मा (अप्येति मृतस्य ) माकाशमिन्द्रियेषु (विलीयते ) आकाशमिव तिष्ठासेत् आकाशमेकं सम्पूर्ण कुत्रचिन्नैव गच्छति । तद्वत्स्वात्मपरिज्ञानी ( ब्रह्मात्मविच्छ्रेष्ठः ) कुत्रचिनैव गच्छति [ रुद्रहृ. ५१+ Jain Education International सामर. १०२ गोपीचं. ४ बागम. २४ बृह. ३|८|४, ७ त्रि.ता.५/२२ बृह. ३/९/१३ वराहो. ५१२ ग. शो. ४/७ महो. ५/१४७ यो. शि. ५।१५ छां.उ.७।१२।२ बृह. ४/४/५ गर्भो. १ बृह. ३/२/१३ पा. ब्र. ४० आ मैत्रे. ६।१ प्रभो. १।१३ (१) अहोरात्रेणैतौ व्यावर्तेते अहोरात्रे वै प्रजापति: ( मा. पा. ) अहोरात्रो वै प्रजापतिस्तस्याहरेवप्राणः प्रश्नो. १।१३ अहो वयमहो वयम् महो शास्त्रमहो शास्त्रम् हो सुखमहो सुखम् यह मापूर्यमाण... षडुदङ्केति मासां आकाश + ५।६३।१ स्तान् ... [छां.उ.४।१५/५ यह आपूर्यमाणपक्षमा पूर्यमाण पक्षाद्यान् षण्मास्रानुदङ्कादित्यपति बृ. उ. ६/२/१५ ३ ऐत. २।१।३ अहां सायुज्यं सरूपतां सलोकतामश्रते ... अह्रस्व दीर्घमस्थूलमनण्वनल्पमपार... [बृ. उ. ३८८+ अह्रस्वोऽह्रस्वोऽह्रस्वः( गणेशः ) अह्रस्वमदीर्घमलोहित मस्नेह. अंशुधारयइवाणुवातेरितः संस्फुरति सुबालो. ३१५ ग. शो. २/३ sसम्बाधान्.. अभिसिध्यति आकाशवत्कल्पविदूरगोऽहं आकाशवत्सर्वगतं सुसूक्ष्मं आकाशवत्सूक्ष्मशरीर आत्मा आकाशशत भागाच्छा ज्ञेषु .. (चित् ) आकाशशरीरं ब्रह्म आकाशमेव भगवो राजन्नितिदोवाच छान्दो. ५/१५/१ आकाशवतो वै स लोकान्प्रकाशवतो (1) आकाशश्च प्रतिष्ठितः आकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं प श्रोत्रं श्रोतव्यं च.. ( आत्मनि संप्रतिष्ठते ) आकाशसदृशोऽस्म्यहं... सर्वातीतोऽस्म्यहंमदा १ अवधू. ३१ १ अवधू. ३२ १ मवधू. ३२ आकाशस्य च खण्डनम; प्रथनंच तरङ्गाणामास्था नायुषि युज्यते आकाशस्तृप्यत्याकाशे तृप्यति आकाशस्यनभेदोऽस्ति तद्वज्जीवेषु.. आकाशं नोपलिप्यते आकाशं पराकाशं महाकाशं सूर्याकाशं परमाकाशमिति ( आकाशानि ) पथ्व भवन्ति For Private & Personal Use Only बृ. उ. ३१८१८ मैत्रा. ६/३५ छां.उ.७।१२।२ कुंडि. १६ शांडि. २/१1३ पैङ्गलो. ४।१२ महो. ५१०१ तैत्ति. १९१६ ३ बृ. उ. ४।४।१७ प्रश्नो. ४।८ ते.बि. ३।१० महो. ३।११ छां. उ. ५।२३।२ अद्वैतो. ६ भ.गी. १३/३२ मं.प्रा.४/१ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy