SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ अहं . उपनिषद्वाक्यमहाकोशः अहं वृ %3D स ti अहं ब्रह्मास्मि मन्त्रोऽय. अहं ब्रह्मास्मि मन्त्रोऽयमात्माज्ञानं मजडत्वं प्रयच्छति ते. बि. ३७० विनाशयेत् ते. किं. ३२६९ अहंब्रह्मास्मिमन्त्रोऽयमनात्मा अहं ब्रह्मास्मि मन्त्रोऽयमात्मसुरमर्दनः ते. विं. ३७१ लोकजयप्रदः ते. बि. ३.६९ अहं ब्रह्मास्मि वनोऽयमना अहं ब्रह्मास्मि मन्त्रोऽयमप्रतlत्माख्यगिरीन् हरेत् ते. बि. ३७१ सुखप्रदः ते. बि. ३७० अहं ब्रह्मास्मि मन्त्रोऽयमना अहं ब्रह्मास्मीति वा भाष्यते त्माख्यासुरान हरेत् वि. ३।७२ अहंब्रह्मेतिचेद्वेदसाक्षात्कार सउच्यते वराहो. २।४१ अहं ब्रह्मास्मि मन्त्रोऽयं अहं ब्रह्मेति नियतं मोक्षहेतुर्महासर्वांस्तान् मोक्षयिष्यति ते. वि.३७२ त्मनाम् (वराहो.२।४३+पैङ्गलो.४।१९+ महो.४।७२ अहं ब्रह्मास्मि मन्त्रोऽयं अहं ब्रह्मेतिनिश्चित्यअहम्भावंपरित्यज ते. बि. ६।१०४ .. ज्ञानानन्दं प्रयच्छति ते. बि. ३१७३ __ अहं ब्रह्मेतिभावनया यथापरमतजो अहं ब्रह्मास्मि मन्त्रोऽयं महानदी...प्रविशति त्रि.म.ना..८।३ मृत्युपाशं विनाशयेत् ते. बिं. ३२६२ अहं ब्रह्मेति विज्ञानाद...सञ्चितं अहं ब्रह्मास्मि मन्त्रोऽयं द्वैतदुःखं विलयं याति अध्यात्मो. ५० विनाशयेत् ते. बि. ३१६२ अहं ब्रह्मैव सर्व स्यात ते. बि. ३११६ अहं ब्रह्मास्मि मन्त्रोऽयं भेदबुद्धिं अहं भूमा सदाशिवः ते. बि. २५१ विनाशयेत् ते. चिं. ३।६३ अहं मत्या विरहितः...इति मत्वा अहं ब्रह्मास्मि मन्त्रोऽयं बुद्धिव्याधि न शोचति अ. प. ५।९३ विनाशयेत् ते. किं. ३।६४ अहं मनुरभवं सूर्यश्चेति बृह. १।४।१० महं ब्रह्मास्मि मन्त्रोऽयं चिन्तादुःखं अहं मनुष्य इत्यादिव्यवहारो... मवधू. १८ विनाशयेत् ते. बिं. ३।६३ अहं मित्रावरुणावुभौ बिभर्मि देव्यु. २ अहं ब्रह्मास्मि मन्त्रोऽयं चित्तबन्धं [ऋ.सं.८७९मं.१०।१२५/१+ अथर्व.४।३०१ विनाशयेत् ते. बि. ३१६४ अहं राष्ट्री सङ्गमनी वसूनाम् देश्यु. ४ अहं ब्रह्मास्मि मन्त्रोऽयं सर्वव्याधीन [ऋक्सं.मं.१०.१२५॥३+ अथर्व.४।३०१२ ___ विनाशयेत् ते. बि. ३१६५ अहंरुद्रेभिर्वसुभिश्चराम्यहमादित्यै.. ऋक्सं.८७९ अहं ब्रह्मास्मि मन्त्रोऽयं कामादीन् [म.१०॥२५॥१+अथर्व.४३०१ देव्यु. २ नाशयेक्षणात् (यत्) अहं वसिष्ठोऽस्लि, महं ब्रह्मास्मि मन्त्रोऽयं सर्वशोक त्वं तद्वसिष्ठोऽसि छान्दो.५/२०१३ विनाशयेत् अहं वपष्टारोऽहमोङ्कारः कठश्रु. २ अहं ब्रह्मास्मि मन्त्रोऽयं क्रोधशक्ति विनाशयेत् ३६६ अहं वाव सृष्टिरस्मि बृ. उ. श४५ ग्रहं विजानामि विविक्तरूपः कैव. २१ अहं ब्रह्मास्मि मन्त्रोऽयं चित्तवृत्ति विनाशयेत् ते. बि. ३।६७ अहं विश्वं भुवनमभ्यभवाम(मा.पा.) तेत्ति.३।१०।६ महं ब्रह्मास्मि मन्त्रोऽसङ्कल्पादीन महं विश्वं भुवनमभ्यभवां ३ विनाशयेत् ते. बि. ३.६७ सुवर्णज्योतिः [तै.उ.३।१०।६+ नृ. पू. २।१४ महं ब्रह्मास्मि मन्त्रोऽयं कोटिदोषं अहं विश्वा ओषधीगर्भ माधां बा. मं. १७ विनाशयेत् ते. बि. ३।६८ अहं विश्वा भुवना विचक्षन था. मं. ८ अहं ब्रह्मास्मि मन्त्रोऽयं सर्वतन्त्रं अहं विष्वङ्कहमस्मि प्रसत्वान् बा. मं. २५ विनाशयेत् ते. किं. ३१६८ अहं वृक्षस्य रेरिव[ तैत्ति.१।१०।१+ ना. प. ४।४४ ते. बि. ३.६५ अहं व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy