SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अहम्म महम्ममेति विण्मूत्रलयगन्धादि मोचनम् .. शुद्धशौचमिति प्रोक्तं मृज्जलाभ्यां तु लौकिकम् अहरहरभ्यर्च्य विश्वेश्वरं लिङ्ग अहरहर्ब्रह्मविष्णुपुरन्दराधमत्वरसेवितं... मामेवोपासितव्यम् अहरहर्छ सुतः प्रसुतो भवति नास्यानं क्षीयते महरह्न आपूर्यमाणपक्षमापूर्यमाण.. पचायान् पडुदङ्केति मासान् अहरेव प्राणः रात्रिरपानः वागमिः.. अहरेवं प्राणो रात्रिरेव रयिः प्रश्नो. १ १३ बृह. ३१९/२५ महाना. १९१३ ह्मणो विदुः भ.गी. ८ । १७ अव अवं पुरस्तान्यहिमान्वजायत बृह. १/१/२ अहलिकेति होवाच याज्ञवल्क्यः हस्तदवलुम्पतु (पापं) अहं कर्ता भोक्ता सुखी दुःखी काणः खञ्ज बधिरो:.. अहं कर्तास्म्यहं भोक्ताऽस्म्यहं वक्ताSभिमानवान् । एते गुणाराजसस्य अहं कालत्रयातीत जहं वे देरुपासितः घ्या. बि. ९४ शारीरको . ७ ते. बिं. ३ | १८. अहं कृत्स्नस्य जगतः महं क्रतुरहं यज्ञः अहंच (नारायणः ) तस्मिन्नेत्राव [g.at.3+ स्थितः महं चरामि भुवनस्य मध्ये अई छन्दसामविदं रयीणाम् अहं जगद्वा सकलं शून्यं व्योमसमं.. महं जातं जनि जनिष्यमाणं अहं ज्योतिरइममृतं विनद्धिः महं तत्र स्थितं चक्रं भ्रामयामि स्वमायया अहं त्यक्त्वाऽहमरम्यहम् अहं त्वमस्ति नास्ति कर्तव्यमकर्तव्यः... होमः अहं त्वममहं त्वभिन्नु त्वमहं चक्ष्व अहं त्वष्टाऽहं प्रतिष्ठा अहं त्वं चैव चिन्मात्रं अहं त्वं जगदित्यादौ उपनिषद्वाक्यमहाकोशः Jain Education International मैत्रे. २८ भस्मजा. २११० भस्मजा. २/९ बृह. २/११३ छान्दो. ४/१५/५ १ ऐत. ११५/१ भ.गी. ७१६ भ.गी. ९।१६ प. हं. प. ११ बा.मं. १८ बा.मं. १४ महो. ६/५८ बा. मं. २३ बा. मं. २३ त्रि. प्रा. २/६० ते. बिं. ३।३ भावनो.... बा. मं. २३ कठश्रु. २ ते. बिं. २ ३३ महो. ४५४ अहं ब्र ( एवमेव ) अहं त्वा द्वाभ्यां श्राभ्यामुपदस्थां तौ मे ब्रूहि.. अहं सर्वपापेभ्यो मोक्षयिष्यामि ... अहं दक्षिणतोऽहमुत्तरतः अहं दधामि द्रविणं हविष्म सुप्राव्ये ३ यजमानाय सुन्वते [मं. १०/१२५/२ अहं दिव्या आन्तरिक्ष्यास्तुका वहम् अहं दिशः प्रदिश व्यादिशा अहं देवानामासन्नवोदः अहं द्यावापृथिवी आततान: अहं वहिं पर्वते शिश्रियाणं अहं पचामि सरसः परस्य अहं पवधा दशमा चैकधा च अहं पञ्चभूतान्यं पञ्चभूतानि अहं पश्चादहं पुरस्तात् (यत्) अहं प्रतिष्ठाऽस्मित्वं तत्प्रतिष्ठासि अहं बीजप्रदः पिता 'अहं ब्रह्म' इत्यादिवाक्यविचारः.. अहं ब्रह्म चिदाकाशं नित्यं ब्रह्म.. अब्रह्म चिदात्मकं सच्चिदानंदमात्रोहं अहं ब्रह्म न सन्देहो ह्यहं ब्रह्म ( खलु ) अहं ब्रह्म सूचनात्सूत्र.. अहमेव, विद्वान् त्रिवृत्सूत्रंत्यजेत.. अहं ब्रह्मस्वरूपिणी अहं ब्रह्मास्मि[बृ. उ. ११४।१०, १०+ [ त्रि.म.ना. ७ १०+ अहं ब्रह्मास्मिसिद्धोऽस्मिनित्यसिद्धो.. अहं ब्रह्मास्मि नास्मीति सच्चिदा नन्दमात्रकः अहं ब्रह्मास्मि केवलम् अहं ब्रह्माऽहं यज्ञोऽहं वषट्कारो - ऽहमोङ्कारोऽहं... त्वष्टाऽहं प्रतिष्ठाऽहम् अहं ब्रह्मास्मि मन्त्रोऽयं जन्मदोषं विनाशयेत् For Private & Personal Use Only ६७ बृह. शटार भ. गी. १८/६६ छांदो. ७/२५।१ ऋक्सं ८२७१९ देव्यु. ३ बा. मं. १३ बा. मं. १७ बा. मं. ८ बा. मं. १२ बा. मं. ९ बा. मं. १४ बा. मं. १९ देव्यु. १ छान्दो. ७/२५/१ छां. उ. ५।१।१३ भ.गी. १४/४ मठाम्ना. ६ ते. बिं. ६/७० ते. बिं. ६।१०७ ते. बिं. ६।१०७ मारुणि. ३ देव्यु. १ शु.व.२/२ पैङ्गलो. ३११ ते. बिं. ३ २० ते. बिं. ४/३९ ते. बिं. ३।२६ कठरु. १ ते. बिं. ६।६१ अद्ब्रह्मास्मिमन्त्रोऽयं देहदोषंविना.. ते. त्रिं. ३।६१ अहं ब्रह्मास्मि मन्त्रोऽयं दृश्यपापंविना ते. त्रिं. ३ ६० अहं ब्रह्मास्मिमन्त्रोऽयमन्यमंत्रविना.. ते. बिं. ३।६० www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy