SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मैत्र.३२ अहमाउपनिषद्वाक्यमहाकोशः अहम्ममहमादिश्च मध्यं च भ.गी.१०।२०- अहमेव सर्वस्येश इति यावद्वदति महमानन्दानानन्दाः, विज्ञाना __तावत्क्रूरा अजायेरन् ग.शो. १६ विज्ञाने अहम् देव्यु.१ . अहमेवसुखनान्यदन्यच्चेन्नैवतत्सुखम् वराहो. २।७ ( यत्)महमायतनमस्मि त्वं अहमेव सुखात् सुखं... तदायतनमसि छांदो. ५।१।१४ आत्मनोऽन्यत्सुखं न ते.बि.६४५ महमाशिरमहमिदं द-(ज)ग्धवान् । बा.मं. ८ | अहमेव हरिः साक्षादहमेव शिवः... ते.बि.६६४ अहमित्यनुसन्दध्यात् नृसिंहो. ४१ अहमेव हृदाकाशश्विदादित्यः अहमित्यात्मानमादाय मनसाब्रह्मण स्वरूपवान् ते.बि.३।२८ __ कीकुर्यात् नृसिंहो. ४१ अहमेवंविधोऽर्जुन भ.गी.१११५४ अहमित्याह यथा यजुरेवैतत् अव्यक्तो.३ अहमेवाक्ष्यः कालः भ.गी.१०१३३ अहमित्येकादशं स्थानं जानीयात् नृ. पू. २।३ अहमिन्नु दिद्युतानो दिवे दिवे बा. मं. १६ अहमेवाक्षरं ब्रह्म वासुदेवाख्यअहमिन्नु परमो जातवेदा: बा. मं. १५ ना.प.३२० मद्वयम् । अहमिन्द्राग्नी अहमश्विनावुभौ देव्यु.२ अहमेवाधस्तादहमुपरिष्टात् छान्दो.७।२५।१ अहमुक्थमस्मीति विद्यात् १ऐत. १।२।४ अहमेवास्मि स्मिद्धोऽस्मि अहमु यन्नपतता रथेन बा. मं. १६ शुद्धोऽस्मि परमोऽस्म्यहम् अहमु ह प्रवर्ति यज्ञियामिमां बा. मं. १३ अहमेवाहमेवास्मि भूमाकाशअहमेकः प्रथममासं वामि च स्वरूपवान् ते.बि.३१६ भविष्यामि च, नान्यः कश्चित् अ. शिरः. १ । महमे वाहं मां जुहोमि [महाना.६७ + त्रि.म.ना.८।३ महमे कादशं स्थानं जानीयाद्यो अहमेवेदं सर्वमसानीति छान्दो .५।२।६ जानीते सोऽमृतत्वं च गच्छति नृ. प. २।३।। अहमेवेदं सर्वोऽस्मीति मन्यते अहमे कोऽस्मि यदिदं नु किच बा. मं. २५ सोऽस्य परमो लोकः वृ.उ.४।३१२० अहमेभिः सर्वैरात्विज्यैः पयशिषं ! अहमेवेदं सर्वम् छान्दो.१२५/१ (पयेषिर्ष-प्रा.पा.) छां.उ.१।११।२ : अड्मे वेई सा भूपासं भूवः स्वः.. बृह.६।३।६ अमेव कालः, नाई कालः, नाहं अहमेवैतत्पश्चधाऽऽस्मानं प्रविभज्य.. प्रश्नो.२।३ . कालस्य.. महाना... अहमेवैतत्पश्चवा विभन्य..[मा. पा.] प्रश्रो.२॥३ अहमेव जगत्रयस्यैकः पतिः पा.ब.२ अहमेषां नैकंचन वेद छा.उ.५।३३५ अहमेव परं धाम न द्वितीयं.. अनु. सा... अहमेषां पदार्थानामेतेचममजीवितं महो.६।४१ अमेव परं ब्रह्म, अहमेव गुरोर्गुरुः ते. चिं.६।४४ | अहमों तत्सद्यत्परं ब्रह्म.. अहमेव परं ब्रह्म..समाधिः सतुविज्ञेयः न. शो.१४+ रामो. २१४+ श्रीवि.ता.४१ __ सर्ववृत्तिविवर्जितः त्रि.बा.२११६२ । अहम्भावं परित्यज्यजगजावमनी. अहमेवपरंसर्वमिति पश्ये परं सुखम् पैङ्गलो. ४।९ | दृशम् ।.. भूयो नाप्यनुशोचति सौ.ल.१७ अहमेव परः शिवः ते. बि. ३३३३ | अहम्भावानहंभावौ त्यक्त्वा सदसती अहमेवपरात्परः(शिवः)[ते.बि.३।१७+ ६५९ । तथा ।..स्थितं सत्तुर्यमुच्यते अ.पू.५।१० महमेव परानन्द अहमेव परात्परः ते.वि.६।२९ । अहम्भावोदयाभावो बोधस्य अहमेव परो विश्वाधिकः (शिवः) भस्मजा.२।५ । परमाकधिः ।..मर्यादोपरतेस्तु सा अध्यात्मो.४१ अहमेव महानात्मा ते.बि. ३११७ । अम्ममेतियोभावोदेहाक्षादावनात्मनि अहमेव सदाशिवः ते.बि.६।६४ अध्यासोऽयं निरस्तव्यः... अध्यात्मो.१ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy