SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ "--.. - - अहाउपनिषद्वाक्यमहाकोशः अहमाअहङ्कारकलायुक्तं बुद्धिबीजसम महत पाप्मानो देवाः वर्गलोकन्वितम् । ससुर्यष्टकमित्युक्तं महो. ५।१५३ मायन् सहवे.१३९ अहङ्कारकलात्यागे समतायाः समु. अहत्तबासा नैनां वृषलो न वृष- - द्मे ।..तुर्यावस्थोपतिष्टते अ.पू. ५।१११ ल्युपहन्याभिरावान मानत्य.. बृह. ६।४।१३ महङ्कारक्षये तद्वदेदे कठिनता कुतः। अतेन वाससा सम्प्रच्छन्नः स्वयं सर्वकर्ता च योगीन्द्रः यो.शि. ११५० पश्येत एत्य पुत्र उपरिष्टादमहकारमहान्मुक्तः स्वरूपमुपपद्यते अध्यात्मो. ११ । भिनिपद्यते कौ.उ. २०१५ महकारमयीत्यक्त्वावासनांलीलयैव अहन्वांशे क्षते शान्ते महो. ५७ यः।...स जीवन्मुक्त उच्यते महो. २।४५ अहमखिलं जगत् देव्यु.१ महङ्कारमसद्धीति नित्योऽहं शाश्वतो.. ते. चिं. ३४८: अहम निरहं हुतम् भ. गी. ९।१६ अहङ्कारमेवाप्येतियोऽहङ्कारमेवास्तमेति सुबालो.९।१३ अहमज्ञः किंचिज्ज्ञोऽहमहं जीवो.. अहङ्कारवशादापदहकारादुराधयः महो. ३।१६ . संसारीति भ्रमवासनाअहकारवशादीहानाहकारात्परोरिपुः महो. ३।१६ । बलात्संसार: त्रि.म.ना. ५२ महङ्कारवशाद्यचन्मयाभुक्तंचराचरं, अहमज्ञान तमः भ. गो. १०।११ तत्तत्सर्वमवस्त्वेव महो. ३।१७ अहमन्त्रमन्नमदन्तमनि । नृ. पू. २०१४ अहङ्कारविमूढात्मा भ.गी. ३२७ अहह्मन्नमनमदन्तमा३नि तैत्ति. ३।१०।६ माइकारलता केचिज्ज्ञात्वा शाखसमु . अहमन्नमहमन्नममन्नम् तैत्ति. ३११०१६ षयम् । उपदेशं न जानन्ति.. अमन. २।३७ पहमन्नं सदान्नादइतिहिब्रह्मवेदनम् पा.न. ४३ अहारश्वाहंकर्तव्यं च चित्तं च.... प्रो.४८ अहमन्नादो२ऽहमन्नादो३हमन्नादः तैत्ति. ३११०१६ अहङ्कारश्चाईकोयं च नारायणः . सुबालो. ६।१ अहमन्य इदंचान्यदितिभ्रांतित्यज.. महो. ६।१२ अहमयमित्येवाग्र उक्त्वाऽथान्यनाम.. बृह. १४१ अहङ्कारसुवितभ्रातरंमोहमन्दिरम्, माशापत्नी त्यजेद्यावत्तावन्मुक्तो.. मैत्रे. १।१२।। अहमस्मि जरिता सर्वतोमुखः बा.मं.२५ महभरिम अरितृणामु दावा वा. मं. ८ महारं बलं दर्प [भ.गी.१६।१८ +१८।५३ अहमस्मि परश्चास्मि ब्रह्मास्मि... मैत्रे. ३२१ अहङ्कारं महति, महदव्यक्तेऽव्यक्तं अहमस्मि प्रथमजा ऋता ३ स्य पुरुषे क्रमेण विलीयते पैङ्गलो. ३१३ [तैत्ति.३।१०।६+ नृ. पू.२।१४ महार:प्राणयोगेनघ्राणद्वारागन्धगुणो अहमस्मि ब्रह्माहम स्मि [महाना.६७ +त्रि.म.ना.८१३ गुदाधिष्ठितः पृथिव्यां तिष्ठति त्रि. ब्रा.२६ अहमस्मि सदा सोऽस्मिनित्योऽस्मि महहारात्पञ्चतन्मात्राणि,पश्चतन्मा विमलोऽस्म्यहम् त्रेभ्यःपञ्चमहाभूतानि[वि.प्रा.१२१+ त्रि.म.ना.२१५ अहमस्मीति निश्चित्य वीतशोको महाराहराधयः, अहङ्कारवशादीहा महो. ३।१६ भवेन्मुनिः [अ.. ४१३५+ रुद्रह. ४८ अहङ्काराभिमानेन जीवः स्याद्धि महमस्मीत्यभिध्यायेद्धयेयातीतं सदाशिवः त्रि. प्रा.२।१६ विमुक्तये [म. पू. ५।७४+ । जा. द. ९/५ अहङ्कारोऽध्यात्मम्,अहर्तव्यमधिभूतं महमात्मा गुडाकेश भ.गी.१०२८ रुद्रस्तत्राधिदैवतम् सुबालो. ५.८ अहमात्मा न चान्योऽस्मीत्येव. अहकारोऽध्वर्युः ( शारीरयज्ञस्य) प्रा. हो. ४।१ मप्रच्युता मतिः जा. द. १२१८ महङ्कारो विनिर्गताकलङ्कीबुद्धिः.. महो.५।१२५ अहमात्मा सदाशिवः ते. वि. ३२९ महंकतिर्यदा यस्य नष्टा भवति अहमादिहि देवानां भ.गी.१०१२ तस्य वै। देहस्त्वपिभमष्टो.. यो.शि.१।३४ अहमानन्दविग्रहः,इन्द्रियाभावरूपोहं ते. किं. ३३६ मैत्रे. ३।२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy