SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ दल अस्थमा उपनिषद्वाक्यमहाकोशः अहका अस्यमातरमभिमन्त्रयते इलाऽसि मैत्रा अस्यादित्यस्य सर्वाणि भूतानि मधु बृद. २।५१५ वरुणी वीरे वीरमजीजनत् अस्याधिष्ठानमुच्यते - भ.गी. ३४० अस्य मात्रा अकारो ब्रह्मरूप उकारो अस्यामोषधयो जायन्ते (प्रथिव्यां) १ऐस.१७१ विष्णुरूपो मकारः कालकाल (अथ) अस्यायमितर आत्मा कृतकृत्यो। अकारो लिङ्गम् सदानं.९ वयोगतः प्रैति २ऐत. ४।४ अस्य मानुष्यस्य सर्वाणि भूतानि मधु बृह.२।५।१३ अस्याखय्या विद्याया वीर्येण यज्ञस्य अस्य यज्ञपरिवृता आहुतीहामयति प्रा.हां. २।३ । वरिप्रसानि. - छान्दो,४।६७८ अस्य यदेकां शाखां जीवो जहाति छांदो.६।११२ अस्यां तरीयावस्थायां रितिं वाय. (?)अस्य राजमांशोऽसौस:..योऽयंत्रह्मा मैत्रा. ५।२ विनाशिनीमानन्दकान्तशीलत्वात् अ.पू. २०१४ अस्य वायोः सर्वाणि भूतानि मधु बृह. २।५।४' अस्यांशादहवो विष्णुरुद्रादयो भवन्ति राधोप, ३।३ अस्य विलंसमानस्य शरीरस्थस्य अस्यां (पृथ्व्यां ) हीदं सर्वभतं प्रतिष्ठितं छान्दो.३।१२।२ देहिनः...किमत्र परिशिष्यते कठो. ५।४ अस्याः (अविद्यायाः) परं प्रपश्यन्त्याः अस्य व्यजिका नित्यनिवृत्ताऽपि स्वात्मनाशःप्रजायते महो.४|११५ मूढैरात्मेव दृष्टाऽस्य सत्वमसत्त्वं । अस्येमाश्चतस्रो दिशश्चतस्त्र उपदिशो च दर्शयति नृसिंहो. ९४२ दलसंस्थाः मैत्रा. ६२ मस्य शारीरयज्ञस्य यूपरशनाशोभित । अस्यकै करोमकूपान्तरेष्वनन्तकोटिस्यात्मा यजमानः प्रा.हो.४१ ब्रह्माण्डानिस्थावराणिचजायन्ते त्रि.म.ना. २१७ मस्य सत्यस्य सर्वाणि भूतानि मधु बृह. २।५।१२ . अस्यैतदतिच्छन्दा अपहतपाप्मा... बृ.उ. ४।३।२१ मस्य संसारवृक्षस्य मनो मूलमिदं (तद्वा) अस्यैतदातकाममात्मकामस्थितम् । सङ्कल्प एव तन्मन्ये सकामरूपश्शोकान्तरं बृ.उ. ४।३।२१ सङ्कल्पोपशमेन तत् । शोषयाशु.. मुक्तिको.२।३७ अस्यैतद्भास्वररूपयदमुमिन्नादित्येतपति मैत्रा. ६:१७ (?) अस्य सात्त्विकांशोऽसौ सः । ( एवं )अस्यैता हिता नाम नाडयोयोऽयं विष्णुः मैत्रा. ५।२ अन्तर्हृदरो प्रतिष्ठिता भवन्ति बृह. ४१२।३ अस्य सोम्य पुरुषस्य प्रयतो वानसि । अस्यै पृथिव्यै सर्वाणि भूतानि मधु बृह. २।५।१ सम्पद्यते, मनःप्राणे, प्राणस्तेजसि छान्दो. ६८६ अस्यैवानन्दकोशेन स्तम्बान्ता विष्णु अस्य सोम्य महतो वृक्षस्ययोमूले पूर्वका भवन्ति सुखिनो नित्यं कठरु. ३२ उभ्याहन्याज्जीवन स्रवेत... छान्दो.६।११।१ अस्येवानमिदंसर्वमस्मिन्मोता... प्रजाः मैत्रा. ७७ अस्य स्तनयित्नोः सर्वाणिभूतानि मधु. बृह. २।५/९ अस्य विद्युत: सर्वाणि भूतानि मधु ब्रह. १५८ . अस्या मायाया अवयवैः सूक्ष्मैयाप्तं । अस्यैवैतानि सर्वाणि निश्श्वसितानि सर्वमिदं जगत् गुह्यका. ५५ [बृ.उ. २।४।१०+ ४।५।११ (अथ) अस्या ऊरू विहापयति ' अस्यैव शरीरस्य नाशमन्वेष नश्यति छान्दो.८।९।१,२ विजिहाद्यावापृथिवीति बृह.६।४।२१ । अस्योपसन्धां माच्छत्सीत्प्रजया च (अथ) अस्या एतदेव तुरीयं दर्शतं " पशुभिश्च स्वाहा बृ.उ. ६।४।२४ पदं परो रजा य एष तपति बृह.५।१४।३,६ । अस्वरं भावयेत् परम् ब्र.बि.७ मस्या (राधायाः) एव कायव्यूह अस्वरेणहिभावेनभावोनाभावइष्यते ब्र.बि.७ रूपा गोप्यः राधिको.५ वह स्वय॑स्यैषः मैत्रा.७८ अस्याकाशस्य सर्वाणि भूतानि मधु बृह. २।५।१० । अहर्तव्यमेवाप्येति योऽहकर्तव्यअस्थाः सर्वाणि भूतानि.मधु बृह, २।५।३ । वास्तमेति सुबालो.९।१२ मस्यात्मनः सर्वाणि भूतानि मधु बृह. २।५।१४ । महकार इतीयं मे भ.गी. ७४ अम्मा महरा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy