SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अस्माभि उपनिषद्वाक्यमहाकोशः अस्यम ६३ - अस्माभिर्दत्तं जरसः परस्तात्... सहवै. ९ अस्माल्लोकात्प्रेत्य एतमन्नमयमात्मानं [तैत्ति. २।८।१+ ३।१०।५ । अस्मिञ्छरीरे किं कामोपभोगैः मैत्रा. १६४ अस्मिन्कामाः समाहिताः छान्दो.८।११५ अस्मिन्क्षेत्रे सवरत्येष देवः श्वेताश्व. ५/३ अस्मिन्नाकाशेश्येनोवासपोवा वि परिपत्य श्रान्तःसंहत्य पक्षौसंहृत्य बृ.उ.४।३।१९ मस्मिन्नोता इमाःप्रजाः एषआत्मा... मैत्रा. ७७ अस्मिन्पश्चात्मके शरीरे तत्र यत्कठिनं सा पृथिवी, यवं ता आपः गर्भो.१ .( अथ) अस्मिन्प्राणए कैकधाभवति को.उ. ४.१९ (अथ) अस्मिन्प्राण एवैकधा भवति कौ.उ. ३।३।। अस्मिन्प्राणे सर्व प्रतिष्ठितं छां.उ. ७।१५।१ अस्मिन्ब्रह्मपुरेवेश्म दहरंयदिदमुने, पुण्डरीकं तु तन्मध्ये पञ्चत्र. ३४ अस्मिन् रणसमुद्यमे भ.गी.३.४० अस्मिन् नृसिंहसर्वनयंसर्वात्मानंहिसवै नृसिंहो. ८1१ अस्मिन्सहस्रं पुष्यासमेधमानः स्वेगृहे वृ.उ. ६।४।२४ अस्मिन्संसारे किं कामोपभोगे: मैत्रा. ११८ अस्मिन्संसारे भगवंस्त्वं नो गतिः मंत्रा. ११८ अस्मिन्दीमे प्राणाःप्रतिष्ठिताः छां.उ.३।१२।३ अस्मिश्चत्मनिजगत् प्रत्यस्तंयाति मंत्रा.६।१७ अस्मिश्च लोकेऽमुरिश्च य एतमे विद्वानुपास्ते [छान्दो. ४।११।२+ १२।२ १३२ अस्मिश्च सर्वस्मिन्नेषाऽन्तहितेति तस्मादेषोपासीत मंत्रा. ६६ अस्मिश्वेदिदं ब्रह्मपुरे सर्व समाहित किंवा ततोऽतिशिष्यते छान्दो. ८।११४ अस्मीति शब्दविद्धोऽयं समाधिः सविकल्पकः सरस्व. ५२ अस्मीत्यैक्यपरामर्शः (त्)ि तेन ब्रह्म भवाम्यहम् शुकर. ४४ अस्मदीदिहि सुमना अहेछर्म ते स्याम त्रिवरूथ उद्धौ सहवै. ७ अस्मै प्रयन्धि मघवन्नृजीषिन्निति कौ.उ. २।११ अस्म सम्प्रयच्छति वाचं मे त्वयि दधानीति पिता कौ.उ. २०१५ (?) अस्य कर्ता प्रधान: मैत्रा.६१० अस्यकुलेवीराजायतेप्रतिपद्यतेस्वर्ग... छान्दो.३।१३१६ अस्य को विधिभूतात्मनः..येनेदं. मैत्र. ४१ अस्य चन्द्रस्य सर्वाणि भूतानि मधु बृह. २।५७ अस्यतामसोंऽशोऽसौसः..योऽयंरुद्रः मैत्रा. ५।२ अस्यत्रिपुण्डधारणस्यत्रिधारेखाभवति का.रु.४ अस्थ त्रैलोक्यवृक्षस्य भूमी विटप. शाखिनः । अग्रं मध्यं तथा मूलं विष्णुब्रह्ममहेश्वराः। रुद्रह. १४ (अथ) अस्य (पुत्रस्य) दक्षिणं कर्णम. भिनिधाय वाग्बागितित्रिः(जपे) बृ.उ.६।४।२५ अस्य देहत्यागेच्छा यदा भवति तदा वैकुण्ठपार्षदाः सर्वे समायान्ति त्रि.म.ना. ६५ अस्य द्रष्टा गुणातीतो नित्यो ह्येष चिदात्मकः यो.शि. ४.१२ अस्य धर्मस्य सर्वाणि भूतानि मधु बृह. २।५।११ अस्य नाम करोति वेदोऽसीति बृ.उ. ६।४।२६ अस्य पद्धयां पृथिवी एष सर्वः.. मुंड. २।१।४ अस्य पादाश्चत्वारोदेवाश्चत्वारोवेदाः अ.शिखो.१ (अथ) अस्यपुरुषस्यचत्वारिस्थानानि भवन्ति नाभिर्हदयं कण्ठं मूर्धाच ब्रह्मो. २ अस्य पुरुषस्य तस्य वाचा मठौ पृथिवी चाग्निश्च १ऐत. ११७१ अस्य पृथिवी शरीरं, यापृथिवीम तरे सञ्चरनपृथिवी न वेद अध्यात्मो.१ अस्य (कृष्णस्य)प्रकृतिः पराचीना राधिको. ३ अस्य प्रतोदोऽनेन खल्वीरितं परिभ्रमतीदं शरीरं चक्रभिव भैत्रा. २१९ (अथ).अस्य प्रतीची दिक्पुच्छं बृह. १।२।३ अस्य बीजं तमःपिण्डं मोहरूप जडं घनं, वर्तते कण्ठमाश्रित्य त्रि.ना. २१८ अस्य ब्रह्माण्डस्य समन्तत: स्थिता न्येताहशान्यनन्तकोटिब्रह्माण्डानि त्रि.म.ना.६२ अस्य (अन्नमयकोशस्य) मध्येऽस्तिहदयं त्रि.बा.२१७ अस्य एतस्य महतो भूतस्य निश्श्वसितमेतद्यदृग्वेदो यजुर्वेदः बृ.उ.२।४।१० [+४१५११+ मैत्रा. ६१३२ अस्य महापुरुषस्य कचित्क्वचिदीश्वरसाक्षात्कारो भवति त्रि.म.ना.५५ गान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy