SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ अयना उपनिषद्वाक्यमहाकोशः अयं कै - सवसा.१ अयनादादित्य इत्येवं ह्याह मैत्रा. ६७ अयमात्मा सर्वेषां भूतानां मधु बृह. २।५।१४ अयनेदक्षिणेप्राप्तेप्रपञ्चाभिमुखंगतः त्रि.ना. २११५ । अयमात्मा ह्यथैवेदं सर्वमन्तकाले अयने द्वे च विषुवे सदा पश्यति... ब्र.वि.५५ | कालापिः सूर्यास्त्रैः... नृसिंहो. २७ अयनेषु च सर्वेषु भ.गी.११११ अयमात्मा झस्य सर्वस्य स्व.नं अयमग्निरर्कस्तस्येमे लोका आत्मनः बृ. उ. १।२।७ __ ददाति, इदं सर्व स्वात्मानमेव.. नृसिंहो. २७ अयमग्निर्वैश्वानरः,योऽयं..बृ.उ.५:९।१ +मैत्रा.२।८ (एवमेव)अयमात्मेदं शरीरं निहत्याअयमग्निः सर्वेषां भूतानां मधु बृह.२।५३ । ऽविद्यां गमयित्वाऽन्यन्नवतरं अयरनल्पोभिन्नरूपःस्वप्रकाशो ब्रह्मैव नृसिंहो. ५।६ कल्याणतरं रूपं कुरुते पित्र्यं वा.. बृह. ४।४१४ अयमन्नमयः प्राणमयः (एवमेव) अयमात्मेदं शरीरं निहत्या. अयमगिनिः परत एतौ प्राणादित्यौ मैत्रा. ६२ ऽविद्यां गमयित्वाऽन्यमाक्रममा(अथ)अयमशरीरोऽमृतःप्राणो ब्रह्मैव बृह. ४।४७ क्रम्यात्मानमुपसंहरति[बृह.४।४।३ +४।४।५ (एवमेव)अयमस्मिन्छरीरेप्राणोयुक्तः छांदो. ८।१२।३ अयमात्मैकल एवाविकल्पः नृसिंहो. ८।१ (एवमेव)अयमस्मिन्नन्धेऽन्धो भवति छां. ८।९।१,२ अयमादित्यः सर्वेषां भतानां मधु बह. २।५५ अयमहमस्मि नो एवेमानि भूतानि छां. ८।११।१,२ | अयमायात्ययमागच्छतीत्येवंविदं... बृह. ४।३।३७ अयमाकाशः प्राणेन बृहत्या विष्टब्धः १ऐत. १।६।३। अयमारुणिः सम्प्रतीममात्मानं अयमाकाशः सर्वेषां भूतानां मधु बृह.२।५।१० वैश्वानरमभ्येति छांदो.५।११२ अयमात्मा, इदं पुच्छं प्रतिष्टा तैत्ति. २०११ अयमावसथोऽयमावसथोऽयमा... २ऐत.३।१२ अयमात्मा [तैत्ति.२।१।१+नृसिंहो. ८३,८५,८७ अयमास्येऽन्तरिति सोऽयास्यः बृ.स.११३८ (१)अयमात्मा चिद्रूपरस एव नृसिंहो.२१७ . अयमुत्तरः पक्षः, अयमात्मा... तेत्ति.२११५१ (?)अयमात्माऽभिक्षयन्तिभुवनानि.. सुबालो. २।१ अयमेव गौतमोऽयं भरद्वाजः । बृह २।२।४ छायमात्मा नित्यसिद्धः प्रमाणे अयमेव धर्मः सनातनः सर्वपापसति भासते २आत्मो. ६ नाशको (धर्महेतु:) मोक्षहेतुः भ. जा. १२६ अयमात्मापुण्येभ्यःकर्मभ्यःप्रतिधीयते २ऐत. ४।४।। अयमात्मा प्रज्ञानधन एव अयमेव प्रणवः, स परमहंसतुरीनृसिंहो. ८५ यातीतैरुपास्यः प. ई. प.१० अयमात्माब्रह्म [माण्डू.२+नृ.पू.४२+ नृसिंहो. ११२ अयमेवं महान् प्रजापतिः १ऐत. १२४ +शु.रह.२।४+रामो.२।१+ गणेशो. ५।६; अयमेव महाबन्धः...एवमभ्यसेत् १यो.त.११५ अयमात्मा ब्रह्म, सर्वानुभूः.. बृह. २।५।१९। अयमेव महावेधः सिद्धैरभ्यस्यते... १ यो..११७ अयमात्मा ब्रह्मेति वा, ब्रह्मैवाई... बहृचो. ४ अयमेव वसिष्ठोऽयं कश्यपः बृह.२।२।४ अयमात्माब्रह्मेत्यादि वाक्यविचारः मठाना. ५ अयमेव विश्वामित्रोऽयं जमदग्निः बृह. २।२।४ अयमात्मात्मा एकः सन्नेतनयं..अमृतं बृह. ११६३ अयमेव स योऽयमात्मा [बृह.२।५।१, २,३,४-१२ अयमात्मानित्यसिद्धः प्रमाणेसति.. अयमेवान्तरात्माब्रह्मज्योतिर्यस्मान.. भ.जा. २१५ न देशं...न शुद्धिं वाऽप्यपेक्षते २ आत्मो. ६ (१) अयमोङ्कार ओतानुज्ञाविकल्पै. अयमात्मा नृसिंहः नृसिंहो.२१७ नृसिंहो. ८१ रोकाररूपैरात्मैव अयमात्मा वानोऽगोचरत्वाच्चिद्रूप. (?हि ) अयमोङ्कारोऽद्वितीयत्वादेव . चिन्मयः नृसिंहो.८७ श्चतूरूप ओङ्कार एवं नृसिंहो. २१७ (?)अयस्पिण्डं यथाग्न्ययस्कारादयों अयमात्मावाक्योमनोमयोप्राणमयः बृह. १।५।३। नाभिभवंति मैत्रा. ६२७ अयमात्मा सर्वतः शरीरैः परिवृतः १ऐत. ३।५।४ मयं कैकयः सम्प्रतीममात्मानं मयमात्मा सर्वेषां भूतानामधिपतिः बृह. २।६।१५ । वैश्वानरमभ्येति छां.उ.५५१२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy