SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ अमृत. क्यमहाकोशः अयन ति अमृतस्य धारा बहुधा दोहमानम् । अमनोद्दीपिनी विद्या निरपाया... • चरणं नो लोके..दधातु सुदर्श.५+ त्रि.म.ना.७१३ अमनस्केव सा काऽपि जयत्याअमृतस्य परं सेतुं श्वेता. ६.१५ नन्ददायिनी अमन. २०२० अमृतस्य पूर्णा तामु कलां विचक्षते । चित्त्यु. ११५ अमृतोऽपस्तरणमसि महाना.१६।२ अमृतस्य प्राणं यज्ञमेतं चित्त्यु. ५१।३ : अमृतो भवति । तदेष श्लोकः प्रश्रो. ३।११ अमृतस्याव्ययस्य च भ.गी.१४२७अमृतोऽसिविभुश्वासि चञ्चलो..ह्यसि ते. विं.५।६८ अमृतस्याशरीरस्यात्मनाऽधिष्ठानं छा.उ.८।१२।१ (अथ) अमृतोऽस्यात्मा बिन्दुरिवपुष्करे मैत्रा. ३१२ अमृतस्येव चाकाझेदवमानस्य... ना. प.३१४० अमृतो ह वा अमुस्मिल्लोके सम्भवति ऐत. १८४ अमृतस्यैष सेतुः(आत्मा) मुण्ड.२५ अमृतो हिरण्मयः (पुरुपः) तैत्ति. श६१ अमृतं चिन्तयेन्मृनि यो.शि.५१४५ . अमोघनिजमन्दकटाक्षेणादिमूलविद्याअमृतं चैव मृत्युश्च सो प्रलयकरी...(लक्ष्मी) त्रि.म.ना.६७ अमृतं जायते पुरुषोत्तमात् मिति (?)अमो नामाऽसि, अमा हि ते सर्व... छां. ५।२।६ अमृतं तत्परं च ब्रह्म 'अमोऽहमस्मि सा त्वं सा स्वभस्यमोहं ममृतं दृष्ट्रा तृश्यन्ति छां.उ. ३१६११ सामाहमस्मि...पुत्राय वित्तये इति बृह. ६।४।२० अमृतं देवानामायुः प्रजानां चित्त्यु.११११३ [अथव. १४।२।७१+ अमोघा हास्याशिधो भवन्ति यावत.. छां. ७१४१२ अमृतं प्रपद्येऽमृतकोशं प्रपद्य सहवे. २३ अमृतं प्राणे जहोम्यमाशिष्यान्तोऽसि प्रा. हो.१११० अम्बया नद्यस्तमित्थंविदागच्छति, तं... कौ. उ. १२३ अम्बाश्चास्त्रायवीयाश्चाप्सरसः छां. उ.६।१।३ अमृतं मतं ( भवति) कौ. उ. १३ अमृतं यत्प्रतिष्ठा सा तेमोविद्याकला (ऐं) अम्बितमे नदीतमे देवितमे स्वयम्। द्विविधा तेजसोवृत्तिः.. __सरस्वति [ क्सं.२।८।१०%- मं.२०४१।१६ ऐ.बा.५।४।१० सरस्व. २४ अमृतःसर्वेभ्योभूतेभ्योददृशे,यएवंवेद १ऐत. १८४ अमृतात्प्राणाश्चाहो मम जायन्ते अम्बुः पृथगुद्रीथदोषान् भवन्तो पुरुषोत्तमात् सि. वि. ३ युवन्त्विति । तद्वाच्युपलक्षयेत् २ प्रणवो.१७ अमृतं मा कुर्वित्येवैतदाह वृ.उ.१।३।२८। अम्भस्यपार भुवनस्य मध्ये नाकस्य अमृतं वा आज्यं पृष्ठेमहतो महीयान् तै.आ.१०।१११ +महाना.१११ सहवे. २२ अमृतापिधानमसि महाना.१६६३ अम्भो जायते पुरुपोत्तमात् सि. वि. ५ अमृतामेवाप्येति योऽमृतामेवास्तमेति.. सुवालो. ५।६ । अम्भोधिवत्पारविवर्जितोऽहं कुण्डिको. १६ २ ऐत. १०२ अमृतासःशृतासश्चयज्वानो..स्वर्यन्तो.. अरुणो. अम्भो मरीचीर्मरमाप: अमृता येषा नाडी त्रयं चरति परब्र. १ अयजमानमाहुरासुरा बतेति छां.उ.८1८1५ अमृतादात्मानं जुगुप्सेत् अयज्ञोपवीती कथं ब्राह्मणः जाबा. ५ महाना.२।११ अमृतेन तृप्तस्य पयसा किं प्रयोजनम् पैङ्गलो.४९ अयतिः श्रद्धयोपेतः भ.गी. ६:३७ अमृतेन तृप्तिं जनयन्ती देवानां सीतो. ७ अयत्नेन प्राप्तमाहरन् ब्रह्मप्रणवध्यानानु सन्धानपरो भत्ता...दिकं दग्ध्वा अमृतेन कृतं यज्ञमेतम् चित्त्यु. ११॥३ ना. प. ७२ २ अयत्नोपनतेष्वक्षिदृग्दृश्येपु यथा मनः अमृतेनामिरेधते...अतएव हविःक्लप्त (पुनः) नीरागमेव पतति..धीरधीः । मनीषोमात्मकं जगत् बृ.जा.२५ [महो. ५/७०+ मुक्ति. २।२३ अमृतेऽमृतरूपासि अमृतत्वप्रदायिनि । अयथावत् प्रजानाति भ.गी.१८।३१ अमृतवैषा देवता शाश्वता... १ऐत. १।८४। अयनद्वयं वत्सरो भवति त्रि.म.ना.३१४ ममृतो जायते पुरुषोत्तमात् सि.वि. २ अयनं पुनराख्यातमेतद्योगस्य योगिभिः आयुर्वे. २३ अमृतोदधिसङ्काशं...थ्यात्वाचान्द्रमसं अयनं माविवधीविक्रमस्त्र चिस्यु. १५३१ बिम्ब प्राणायामे सुखी भवेत् यो. चू. ९६ अयनं ह वै समानानां भवति १ऐत.३।१।१ विनाही . " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy