SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अयं ख. उपनिषद्वाक्यमहाकोशः अयाज्य अयं खल्वात्मा ते कतमो भगवन्वर्ण्यः मैत्रे. १५ (?) अयं य आत्मा स सेतुः छान्दो.८।४।१ अयं चन्द्रः सर्वेषां भूतानां मधु बृह. २।५।७ अयं यस्मात्सर्वस्मात्युग्त: सुविभातः नृसिंहो.८१५ अयं च परश्च स सर्वत्र हिरण्मये अयं यःप्राणो यश्वासावादित्यः मैत्रा. ६१ परे कोशे, अमृता ह्येषा... परब्रह्म.२ अयं यः श्वेतोरश्मिः,परिसर्वमिदंजगत् चित्त्यु.११।१० मयं च लोकः परश्च लोकः सर्वाणि अयं लोक इति होवाच छान्दो. ११८७ चभूतानिवाक्चैवसम्राटप्रज्ञायन्ते बृह. ४।१।२ अयं लोको नास्ति पर इति मानी अयं च लोकः परश्च लोकः सर्वाणि पुनः पुनर्वशमापद्यते मे कठो. २१६ __ भूतानि सन्टब्धानि भवंति बृह. ३।७२ (अथो) अयं वा आत्मा सर्वेषां अयं च सम्पुटो योगो मूलबन्धो __ भूतानां लोकः, स यज्जुहोति... बृद्द. १।४।१६ __ऽप्ययं..वन्धत्रयमनेनैवसिद्धयति वराहो. ५।४५ ' अयं वायुः सर्वेषां भूतानां मधु बृह. २।५।४ अयं चिद्धनआनन्दघनएव आत्मा) नृसिंहो. ८।१ अयं वावखल्वस्यप्रतिविधिभूतात्मनो अयं तस्य राजा मूर्धानं विपातयतात् बृह. ११३।२४ । यद्येत्रविद्याधिगमस्य धर्मस्य... मैत्रा. ४।३ अयं ते अस्म्युपमेह्या प्रतीचीनः.. वनदु. १०५ अयं वाव खल्वात्मा ते कतमो अयं ते योनिऋवियो(जो)यतोजातो भगवान्वर्य: मैत्रे. २११ __ अरोचथा:ना.प.३१७७+प.हं.प.३ +याज्ञव. १ . अयं वाव लोको हाउकार: छा.उ.११३।१ अयं ते योनिस्वियो यतो जातः अयं वाव लोको हावुकार: [मा.पा.] छां.उ.१११३११ प्राणादरोचथाः,तं प्राणं जानन.. जाबा.४ ____ अयं वाव शिशुर्योऽयं मध्यमः प्राणः बृह. २।२।१ अयं दक्षिणः पक्षः तैत्ति. २०११ अयं वाव सयोऽयमन्तःपुरुषमाकाशः छां.उ.३।१२।८ अयं धर्मः सर्वेषां भूतानां मधु बृह. २।५।११ असं वाव स योऽयमन्तर्हृदय आकाश: छां. उ.३।१२।९ अयं पन्था विहित उत्तरेण प.शिर:.३।११ अयं वै नः श्रेष्ठः, यः सञ्चरंश्वासश्चरं(एवमेव) अयं पुरुष एतस्मा अन्ताय श्वन व्यथतेऽथो न रिष्यति धावति, यत्र सुप्तो.. बृह. १.५।२१ बृह.४।३११९ (एवमेव) अयं पुरुषएतावुभावन्ताव. - अयं वै लोकोऽग्निगौतम बृह. ६।२।११ नुसञ्चरति स्वप्नं च बुद्धान्तं च बृह.४।३।१८। .: अयं वै हरयोऽयं वै दश च सहस्राणि (एवमेव) अयं पुरुष एभ्योऽङ्गेभ्यः बहूनि चानन्तानि च बृह. २५/१९ समुच्य पुनः प्रतिन्यायं.. बृह. ४।३।३६ । (एवमेव) अयं शारीर आत्मा प्राज्ञे(एवमेव) अयं पुरुषः प्राज्ञेनात्मना नामनाऽन्वारूढमुत्सर्जन्याति बृह. ४।३।३५ सम्परिष्वक्तो न बाह्यं किञ्चन अयं सोऽइमिदं सन्म एतावन्मात्र वेद, नान्तरं... बृह.४।३।२१ मनः, तदभावनमात्रेण... महो. ४.९५ (अस्मिन्) अयं पुरुषो मनोमयः... तैत्ति.१।६१ अयं सोऽहमिदंतन्मे..महाजाप्रदिति.. महो. ५।१३ अयं पुरुषो योऽङ्गुष्ठाने प्रतिष्ठितः प्रा.हो. २।२। अयं स्तनयित्नुः सर्वेषांभूतानां मधु बृह. २।५।९ अयं बन्धुश्यनेति गणनालघुचेतसाम्। । अयं हि कृष्णो यो हि प्रेष्ठं शरीर___ छदार...वसुधैव कुटुंबकम् महो. ६।७१ द्वयकारणं भवति गोपालो.११११ अयं बन्धुः परश्वायं ममायमय. अयं हृदि स्थितः साक्षी सर्वेषां... पञ्चत्र. ३६ ___ मन्यकः । इति ब्रह्मन्न जानामि... अ.पू. ५।६१ अयं होत इव सद्धनः (आत्मा) नृसिंहो. ८1१ मयं ब्रह्माण्डं च सर्व कौपीनं दण्ड___ माच्छादनंच त्यक्त्वाद्वन्द्वसहिष्णुः ना.प. ३१८७ अयाचितं यथालाभं भोजनाच्छादनं अयं ब्रह्माण्डं च हित्वा प. हंसो २ | भवेत्, परेच्छया...(यतेः) ना. ५. ५१६ मयं मे इस्तो भगवानयंमेभगवत्तरः लिडोप.१ अयाचितं याचितं वोत भैक्षं... शाट्याय. १९ (ऋक्सं.८०२५-म.१०६०११२+ अयाचिताद्वरं भेक्षं...भैक्षेण वर्तयेत सं. सो. २०६२ अथवे.४|१३१६ (१) अयाज्ययाजकाः शूद्रशिष्याः मैत्रा. ७८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy