SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ अमात्रो अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ... विदितो येन स मुनिः अमानित्वमदंम्भिलं अमानित्वादिसम्पन्नो मुमुक्षुरेकविंशतिकुलं तारयति अमानित्वादिलक्षणोपलक्षितो यः पुरुष: ... निरालंबाधिकारी अमायम भयमोपनिषदमेव अमायमायोपनिषदमेव ( पाठः ) अमावास्यायां दीक्षित्वा पौर्णमास्यां... अमावास्यायां प्रातरेवाग्नीनुपसमाधाय अमावास्यां सहस्रकं ( भाद्रे कृष्णे ) (?) अमावास्यां रात्रिमेतया षोडश्या कलया अहि ते सर्वमिदं स हि ज्येष्ठः... अमिततेजोराश्यन्तर्गत तेजो विशेषं अमितबलपराक्रमाय शङ्खचक्रगदाध राय लक्ष्मीसमेताय.. परब्रह्मरूपाय अमितवेदान्तवेद्यं ब्रह्म अमितानन्दचिद्रूपाचलम् [त्रि. म. ना. ८/८ अमितानंदसमुद्र [ सि.सा. १ १ + ममितौजाः पर्यङ्कः अमी च त्वां धार्तराष्ट्रस्य पुत्राः मीमांस्या हि गुरवः अमीयेसुभगे दिविविचृतौ नामतार के अमी हि त्वा सुरसङ्घा त्रिशंति मुखममात्रमनंतरबाह्यं, नसद्भाति स्वमुत्र भूयाद" यद्यमस्य बृहस्पते... अमुना रूपेणेमं लोकमा भवति असुनावासना जाले ( अथ खलु ) अमुमादित्यं सप्तविधं सामोपासीत अमुष्मादादित्यात्प्रतायंते ता मासु मुष्मि स्वर्गे लोके सर्वान् कामानावाऽमृतः समभवत् अमुष्मिन्वर्गे लोके सर्वान् कामा नावाऽमृतः समभवत् अमुष्य ब्रह्मभूतत्वाब्रह्मणः कुत उद्भवः अमुष्य लोकस्य का गतिरित्ययं.. Jain Education International उपनिषद्वाक्यमहाकोशः आगम. २९ भ.गी. १३३८ पैङ्गलो. ४।१ त्रि.म.ना. ८|४ नृसिंहो. ९१९ नृसिंह. ९९ छां. उ. ५/२/४ २७न्यासो. १ इतिहा. ९० बृ.उ.१।५।१४ छान्दो. ५/२६ त्रि.म.ना. ७१८ ना.उ. ता. २३ त्रि. म. ना. १।३ सि.सा. ६ | १ त्रि.म.ना. ७/७ कौ. उ. ११३ भ.गी. १९१२६ शिवो. ७/३० सहवे. ९ भ.गी. ११/२१ बृह. ३शटाट महाना. १३।१० १ ऐत. ३७१३ अध्यात्मो. ३९ छां. २ ९१,८ छां.८१६२ २ ऐव. ४।६ मा. प्र. १ २मात्मो. २७ छान्दो. १८७ अमृत अमुष्य लोकस्य का गतिरिति न स्वर्ग लोकमतिनयेत् अमुष्यासुनामा सङ्गताथां अमुष्याहं वृक्षस्यरसोऽस्म्यमुष्याहं वृक्षस्यरसोऽस्मीति अमुं पञ्चपदं मनुमावर्तयेद्यः स यात्य नायासत:... वत्पदं वत् अमुं यजामुं यजेत्येकैकं देवं ... अमूढो मूढइव व्यवहरन्नास्ते माययैव अमूर्त इति च तद्विदः ( अथ) अमूर्त वायुश्चान्तरिक्षं च अमूर्तोवर्तते नादो वीणादण्डसमुद्भवः अमूलमनाधारमिमाः प्रजाः प्रजायन्ते अमृतकर्तला सर्वसञ्जीवनाढ्यौ... अमृतकल्लोलनदी अमृतकल्लोलानन्द क्रिया निर्वाणो. ४ अमृतत्वमक्षिर्ति स्वर्गलोके ( आप्नोति ) कौ. उ. ३।२ अमृतत्वस्य तु नाशाऽस्ति वित्तेन अमृतत्वस्य नाशास्ति वित्तेन ( मा.पा.) अमृतत्वस्येशाने मा त्वंपुत्र्यमर्घनिगाः अमृतत्वं च गच्छति [नृ. पू. ३1३+ अमृतत्वं देवेभ्य आगायानीत्यागायेत् अमृतत्वं समाप्नोति यदा कामात्स मुच्यते ... छित्वा तं तु न बध्यते अमृतत्वं (हि) विन्दते अमृतत्वादशोकत्वादमोहत्वादनशना यत्वात्... आत्मानं परमं ब्रह्म... अमृतबिन्दूपनिषद्वेद्यं यत्परमक्षरं ४७ For Private & Personal Use Only छान्दो. १२८/५ चित्त्यु. १४/३ छान्दो. ६१९/२ गो. पू. ४।१७ बृ. उ. १।४।६ नृसिंहो. ९/५ वैतथ्य. २३ बृह. २/३/३ घ्या. बिं. १०२ सुबालो. ६/१ सावित्र्यु. ११ निर्वाणो. १ बृह. २/४/२ बृ. उ. २।४।२ कौ.उ. २८ कठो. ६८+ रामो ४|४ छां. २।२२।२ क्षुरिको २१ केनो. २४ नृसिंहो. ७/१ प्र. बि. १ अमृतमभयमशोकमनन्तं ( आत्मानं ) सुबालो. ५।१ नृसिंहो. ३१३ अमृतमयश्चतुरात्मा अमृतमस्यमृतोपस्तरणमस्यमृतं प्राणे जुहोम्यमाशिष्यान्तोऽसि अमृतमेव श्वेतमृद्भवति अमृतमेव श्वेतमृत्स्ना भवति अमृतमेवात्मन्धत्ते हुत्वा अमृतरूपादेवानां सहस्तोमफलप्रदा | अमृतस्य तु नाशाऽस्ति विश्वेन अमृतस्य देवधारणो भूयासं । शरीरं प्रा. हो. १।१० नारदो. १ कात्याय. १ सवै. २२ सीवो. ७ बृह. ४/५/३ मे विचर्षणम् [ना. प. ४/४५ + वैचि. १।४।१ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy