SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३२४नरोगो उपनिषवाक्यमहाकोशः नवा अ 1 न रोगो मरणं सस्य न निद्रा न | नवद्वारमलस्राव (दे)...दुर्गधं क्षुधा सृषा । न च मुर्छा भवे । दुर्मलोपेतं स्पृष्ट्वा स्नानं विधीयते मैत्रा. १६ तस्य यो मुद्रां वेति खेचरीम् यो. चू. ५३ नववारं पुरं कृत्वा गवाक्षाणीन्द्रिया नते भृग्वशिरोविश्यः सोमः पातव्य ण्यपि । सा पश्यत्यत्ति वहति.. गुणका. ३३ अत्विजः पराभवन्ति २प्रणवो. २० | नवद्वारे पुरे देही हंसोलेलायते बहिः श्वेताश्व. ३२१८ न लक्ष्यते स्वभावोऽस्याः (भूत. नवद्वारे पुरे देहे ममत्वं च.. दुर्वासो. २।८ ___ मायायाः) वीक्ष्यमाणैव नश्यति महो. ५।११२ न बघेनास्य हन्यते [ छांदो.८।१५ २०१२,४ न लिक्षाकर्षणं कुर्यात् शिवो. ७.५५ । नवप्रसूतस्य परादयं चाहमिदं मम ।। न लिप्यते कर्मणा पापकेन वृह. ४।४।२३ इति यः प्रत्ययः स्वस्थस्तजान लिप्यते लोकदुःखेन बाह्यः कठो.५/१२ प्रत्प्रागभावनात् महो. ५/१२ न लोकनं नावलोकनं चबाधको नक ब्रह्माख्यनवगुणोपेतं ज्ञात्वा न चाबाधकः । नवमानमितस्त्रिगुणीकृत्य...मूलन लक्ष्यं नालक्ष्यं न मेकं सत्यं मृण्मयं विज्ञातं स्यात् परन. ४ नवभिॉमरन्ध्रः शरीरस्य वायवः नवद्वारे पुरे देही भ.गी. ५।१३ कुर्वन्ति विण्मूत्रादिविसर्जनम् शाण्डि. १।४।८ न वयं विन इति होचुस्ततो यूयमेव ___ स्वप्रकाशा इति होवाच . नवममाकाशचक्र, तत्र षोडशदलनृसिंहो. ९८ पद्ममूर्ध्वमुखं तन्मध्यकर्णिकानव योनीव चक्राणि दधिरे नवैव त्रिकूटाकारम् सौभाग्य. ३२ योगा नव योगिन्यश्च त्रिपुरो. २ नवमं व्योमचक्रं स्यादः षोडशभि... योगरा. १७ नवरात्रलयेनापि...वाचां नवमासलयेनापिपृथ्वीतत् स गच्छति ममन. १२७४ सिद्धिर्भवेत्तस्य भमन. १२५९ नवमेन तु पिण्डेन सर्वेन्द्रियसमाप्तिः पिण्डो. ८ न वर्धते कर्मणा नो कनीयान् । ! नवमे धामनि पुनरागस्त्यं वाग्भवं नववकं तु रुद्राक्षं नवशक्त्यधि ...षण्मुखीय विद्या त्रि. ता.१११६ देवतम् । तस्य धारणमात्रेण नवमे सर्वाङ्गसम्पूर्णो भवति निरुक्तो. १२४ प्रीयन्ते नव शक्तयः रु. ना. ३४ नवम्यो (मात्रायां)तु महलों नवशक्ति(मयं)रूपं श्रीचक्रम् भावनो. २ दशम्यां तु जनं व्रजेत् ना. वि. १६ 7 वशो हर्षशोकाभ्यां स नववक्त्रं तु रुद्राक्षं नवशक्त्यधिममाहित अन्यते प.पू. ११३७ । देवतम् । तस्य धारणमात्रेण 'नवसूत्रान परिचर्चितान ,तेऽपि प्रीयन्ते नव शक्तयः रु.जा.३४ यदा चरन्ति पा.क्र.४ नवशक्तिरूपं श्रीचक्रम् भावनो. २ .नवनक्तिमितिबृहती सम्पद्यमाना.. १ऐत. ३२६२ न वा अजीविष्यमिमांनखादन्निति नवस्वेव हि चक्रेषु लयं कृत्वा... योगरा. ५ होवाच काम उदपानमिति छांदो.१।१०।४ न वक्तव्याः श्राद्धकर्मबहिष्कृताः इतिहा.७२-७६. न वा अरे क्षत्रस्य कामाय क्षत्रं नश्च पहाधार त्रिलक्ष्यं व्योम प्रियं भवति । यात्मनस्तु कामाय पञ्चकम । सम्यगेतन जानाति क्षत्रं प्रियं भवति[बृह.१४।५+ ४५/५ म योगी नामनो भवेत् मं. प्रा. ४१ न वा भरे जायायै कामाय जाया नवदसिदृशी श्रियेऽस्तु दुर्गा वनदु.१ प्रिया भवति [बह. २।४।५+ न वदेद्यस्य कस्यापि किन्तु न वा भरे देवानां कामाय देवा: शिष्याय तां वदेत् ना. पू. ता.१२ प्रिया भवन्ति बृह. २।४५+ ४५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy