SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ न वा अ न वा परे पत्युः कामाय पतिः प्रियो भवति [ बृह. २/४/५ + न वा अरे पशूनां कामाय पशवः प्रिया भवन्ति, आत्मनस्तु कामाय.. बृह. ४/५/६ न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्ति [ बृह. २४/५ + न वा अरे बाह्यो नान्तरः सर्वविद्भारूप: ( आत्मा ) न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवति [बृ. २|४|५+ न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्ति [ बृह. २|४|५+ ४/५/५ न वा अरे लोकानां कामाय लोकाः प्रिया भवन्ति [ बृह. २|४|५+ न वा अरे वित्तस्य कामाय वित्तं प्रियं भवति, आत्मनस्तु कामाय .. न वा अरे वेदानां कामाय वेदाः प्रिया भवन्ति, आत्मनस्तु.. न वा अरे सर्वस्य कामाय सर्व प्रियं भवति [ बृह. २/४/५ + नवअरे मोहवीमि [ बृ. उ. २/४ १३ न वा अहमिमं विजानामि न वाक्यं न पदं वेदं नाक्षरं न कचित् ४/५/६ न विज्ञातं वदन्ति, न विज्ञातं पश्यन्ति ( पशवः ).. न विज्ञातेर्विज्ञातारं विजानीयाः ४/५/६ Jain Education International उपनिषद्वाक्यमहाकोशः आ. ९/२ ४१५१५ ४५/६ बृह. २/४/५ बृ६. ४/५/६ ते. बिं. ६।४ न वागगच्छति नो मन: ( ब्रह्मणि ) केनो. १/३ न वाचं विजिज्ञासीत, वक्तारं विद्यात् कौ. त. ३१८ नवाधिकशतं शाखा यजुषो ४१५१५ +४/५/१४ बृह. ४/५/१४ मारुतात्मज नवानां चक्रा अधिनाथा स्योना नव भद्रा नव मुद्रा महीनाम् नवानि गृह्णाति नरोऽपराणि न वायुर्नाग्निर्नाकाशो नापः पृथ्वी नच. न वायुः स्पर्शदोषेण नाग्निर्दहनकर्मणा न विकल्पितुमर्हसि न विश्चित्तं प्रकुर्वीत दिशश्चैवावलोकयन् शिवो. ७१५७ भ.गी. २१३१ मुक्तिको १।१२ त्रिपुरो. २ भ.गी. २१२२ ग. शो. २/३ १सं. सो. २ ७२ १ ऐत. ३।२।४ बृह ३/४/२ नम न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्वा न विन्दति नरो योगं पुत्रदारादिसङ्गतः न विद्मो न विजानीमो यथैतदनुशिष्यात् न विद्याभूषरे वपेत् न विधिर्न निषेधश्च न वर्ज्यावर्ण्य - कल्पना | ब्रह्मविज्ञानिनामस्ति.. न बिना प्रमाणेन प्रमेयस्योपलब्धिः न विमुञ्चति दुर्मेधाः न विशेश्व गृह गृहम् न विश्वस्तैजसः प्राज्ञो विराट् सूत्रात्मकेश्वराः न विषं विषमुच्यते न विसन्त इव न स्खलन्तीव न पर्यावर्तन्त इव न वृक्षमारोहणमपि कुर्यात् ) न वृक्षमारोहेन यानादिरूढो... नानृतवादी वेत्ता वेदनं वेद्यं न जामत्स्वप्रसुप्तयः न वेद यज्ञाध्ययनैर्न दानैः न वेद सत्यो न च तर्कबाधा न धारणाध्यानसमाधयोऽपि कदाचन न वै तत्र निम्लोचो नोदियाय (मा.पा.) न वै देवा अनन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति [ +३।७।१+३२८|१ नूनं भगवन्तस्त एतदेवेदिषुः न वै मत्परं किञ्चिद्विश्वस्यादिरहं हरः... For Private & Personal Use Only ३२५ कठो. ११२७ शिवो. ७११०३ केनो. ११३ संहितो. ३/४ ना. प. ६।२१ मैत्रा. ६।१४ भ.गी. १८/३५ शिवो. ७१६१ ते. वि. ६।१० महो. ३१५४ आर्षे. ३२ ना. प. ७११ ना. प. ५१८ ते. बिं. ६८ भ.गी. ११।४८ न वेद सुकृतस्य पन्थानमिति न वेद दिवा न नक्तमासीदव्यावृतम् न वेदैर्न यज्ञैर्न तपोभिरुमैर्न साधैर्न योगेर्ना श्रमैर्नान्येरात्मानमुपलभन्ते सुबालो. ९।१४ कार्यकरणम् ग. शो. ४।१ वै जातु युष्माकमिमं hi जेता न वै तत्र न निम्लोच नोदियाय अनु. सा. ६ ३ ऐत. २/४/१, २ अव्यक्तो. ६ बृह. ३।८।१२ छांदो. ३/११/२ छांदो. ३।११।२ छांदो. ३१६ १ छांदो. ६११/७ ग. शो. ३।१३ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy