SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ नमो - नमो रुचाय ब्राह्मये [चियु. १३१२ [ वा. सं. ३१।२० + नमो रुद्राय विष्णवे मृत्युमें पाहि नमो वयं ब्रह्मिष्ठाय कुर्मः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते ( महते ) करोमि नमो वास्तु शृणुत हवं मे नमो वाऽन्तराय दिशे, याश्च देवता एतस्यां प्रतिवसन्ति ताभ्यश्च नमः सहचै. २४ नमो विज्ञानरूपाय परमानन्दरूपिणे । कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः नमो वायवेऽन्तरिक्षक्षिते लोक क्षिते लोकं... लोक एवास्मि ॐ नमो विश्वरूपाय विश्वस्थित्यन्त हेतवे । विश्वेश्वराय विश्वाय गोविन्दाय नमोनमः मो वेदादिरूपाय ङ्काराय नमो नमः । रमाधराय रामाय श्रीरामायात्ममूर्त उपनिषद्वाक्यमहाकोशः न यतेर्देवपूजनोत्सव दर्शनम् न यतेर्देवपूजा नोत्सव दर्शनं तीर्थयात्रावृत्तिः तै. मा. ३।१३१२ महाना. १६।९ बृह. ३।११२ Jain Education International सहवे. १६ चित्त्यु. १४ ३ गो. पू. ४/५ छांदो. २२४१९ गो. पू. ४/४ नमो वोsस्तु भगवनेऽस्मिन्धान्नि केन वः सपर्यामेति नमो व्रातपतये नमो गणपतये... वरदमूर्तये नमोनमः नमोऽस्तु गुरवे तुभ्यं सहजानन्दरूपिणे । यस्य वाक्यामृतैर्हन्ति.. नमोऽस्तु ते देववर प्रसीद नमोऽस्तु ते सर्व एव सर्व नमोस्तु मम कोपाय स्वाश्रयज्वालिने.. याज्ञव. २४ महाना. १०।१९ रा. पू. ४/१३ सहबै.११ गणप. १० नमो हिरण्यबाहवे हिरण्यवर्णाय नम्यन्ते स्मैकामाः, वझेत्युपासीत । ब्रह्मवान्भवति न म्रिये न च जीवामि . अहं न किञ्चि चिदिति मत्वा धीरो न शोचति अ. पू. ५/९१ न म्लेच्छमूर्ख पतितैः .. १ ... क्षुद्रैः सहन संवत् अमन. २/९ भ.गी. ११।३१ भ.गी. ११:४० तैत्ति. ३|१०|४ शिवो. ७१८५ १. मं. सो. २/५९ ना. प. ५/६ न यतेः किञ्चित्कर्तव्यमस्ति, अस्ति चेत्सांकर्यम् । तस्मान्मननादौ सन्यासिनामधिकारः ( अथ ) न ययश्रात्य मन्ताश्रोताऽस्प्रष्टा... भवति नयनात्तमः स व हरः न रोगं नयुक्तं दर्शनं गत्वाकालस्यानियमागतौ न येषु जिह्ममनृतं न माया च न योगशास्त्रप्रवृत्तिः ... नेतरशास्त्रप्रवृत्तिर्यतेर स्ति न योत्स्य इति गोविंदं न योत्स्य इति मन्यसे / नरके नियतं वासः नरके यानि दुःखानि... प्राप्यन्ते नारके राजंस्तेषां सङ्ख्या नविद्यते न रक्तं न रक्तं न रक्तम् न रक्तमुल्बणं वस्त्रं धारयेत् नरशृङ्गेण नष्टचेत्कञ्चिदस्त्विदमेव हि । गन्धर्वनगरे सत्ये जगद्भवति सर्वदा न रश्मयः प्रादुर्भवन्ति न रसं नव गन्धाख्यमप्रमेयमनूपमम् [म. पू. ५/७३+ न रसायनपानेन न लक्ष्म्यालिङ्गितेन च । न तथा सुखमामोति शमेनान्तर्यथा जनः नराणां च नराधिपम् नरान्पशून्मृगान्नागान्हयान्गोत्रजा For Private & Personal Use Only ३२३ ना. प. ९८ मैत्रा. ६।१५ ग. शो. ३१४ म. शां. ३४ प्रश्नो. १।१६ १ सं. सो. २/५९ भ.गी. २/९ भ.गी. १८/५९ भ. गी. ११४४ भवसं. ११६ ग. शो. २/३ शिवो. ७/५० ते. बिं. ६।७५ ३ ऐव. ३ | ४ | ३ आ.द. ९१४ महो. ४ ३१ भ.गी. १०/२७ सूर्यान.. विलोकयतिस्म.. (ब्रह्मा) ग. शो. ३१६ न रात्रौ न च मध्याह्ने सन्ध्ययोनैव पर्यटन (पर्यटेत खदा योगी वीक्षयन्वसुधातलम् ) ना, प. ४/१९ न रूपं न नाम न गुणं न प्राप्यं गणेशं मन्यन्ते ग. शो. २/३ न रूपं विजिज्ञासीत रूपविदं विद्यात् कौ. व. ३३८ न रोगं नोत दुःखता ५ सर्व ६ पश्यः पश्यति छांदो. ७/२६।२ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy