SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३१८ नदीवे. उपनिषद्वाक्यमहाकोशः न पत - तापयेत् [ २सयासो.१३+ न नखांश्च नखैर्विन्यात् शिवो. ७५४ [ कठरु. ६+कुंडि.११।। कठश्र. २६ न नभो घटयोगेन सुरागन्धेन नदीवेगो निश्चलत्केनापीदं भवेजगत् ते. वि.६८८ लिप्यते । तथात्मोपाधियोगेन नदुःखं नसुखं भावंन मायाप्रकृतिस्तथा ते. बि. ६५ तद्धो नैव लिप्यते अध्यात्मो.५२ न दुःखेन विना सौख्यं शिवो..११८ न नमस्कारो न स्वाहाकारो न न दृश्यं न दृश्यं न दृश्यम् ग. शो. २३ निन्दानस्तुतिर्यादिन्छिकोभवेत् प.हं. ८ न दूर नान्तिकं माझं नोदरं न न नमस्कारो न स्वाहाकारो न किरीटकम् ते. बि. ६७ स्वधाकारो न निन्दास्तुतिन रष्टेर्दष्टारं पश्यः वृह. २४२ दृिच्छिको भवेत् ना.प. ३१८७ नदयं चञ्चलाक्षाय नाभक्ताय कदाचन सूर्यता. ११२ न नरेणावरेण प्रोक्त एष सुविशेयो न देवताप्रसादग्रहणम् (यते) १सं.सो.२०५९ बहुधा चिन्त्यमानः कठो. २८ न देवः स्वात्मनः परः यो.शि.२।२० न नाशयेद्वधो जीवन्परमार्थमतिन देवोत्सवदर्शनं कुर्यात् ( यतिः) ना .प.७१ यतिः। नित्यमन्तर्मुख: स्वच्छः न देशं नापि कालं या न शुद्धिं प्रशान्तात्मा स्वपूर्णधीः ना.प.६।४२ वाऽप्यपेक्षते (मात्मा) आत्मो. ७ न नाहं ब्रह्मेति व्यवहरेत् किन्तु न देहं न मुखं घ्राणं न जिह्वा न च ब्रह्माहमस्मीत्यजसंजाप्रत्स्वप्नतालुनी (ब्रह्मैव सर्वम् ) ते. बि. ६६ सुषुप्तिषु ना. प. ६।२ न देहादित्रयोऽस्म्यहम् ते. बि. २४५ न निजं निजवदात्यन्तःकरणन देहान्तरदर्शनं, प्रपञ्चवृत्ति । जम्भणात् । अन्तःकरणनाशेन ___ परित्यज्य...दूरतो वसेत् । ना.प. ७१ संविन्मात्रस्थितो हरिः स्कन्दो. २ न देहो न च कर्माणि सर्व ब्रह्मैव न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति ___ केवलम् । न भूतं न च कार्य च... ते. बि.६।१०५ निश्चिता: भागम. १४ न द्यौन्तिरिक्षं न पृथिवी....ज्ञान - न निरग्निन चाक्रियः भ.गी. ६१ रूपमानन्दमयमासीत् अव्यक्तो. १ न निरोधो न चोत्पत्तिः वैतथ्य, ३३ न द्वितीयोऽस्ति कश्चित् नारा. २ न निरोधो न चोत्पत्तिन वन्यो न च [+त्रि. म. ना.२५+२८ शासनम । न मुमुक्षा न मुक्तिश्च न द्वेष्टि सम्प्रवृत्तानि भ.गी.१४।२२ इत्येषा परमार्थता प्र. वि. १० न द्वेष्टयकुशलं कर्म भ.गी. १८३१० न निरोधो न चोत्पत्तिर्न बद्धो न व न धनान्युपकुर्वन्ति न मित्राणि न । साधक:।...इत्येषा परमार्थता श्यात्मो.३१ बान्धवाः । न कायक्लेशवैधुर्य न । [त्रि.ता.५/१०+ १ प्रवधू. ८ तीर्थायतनाश्रयः महो. ४।२८ ननिर्गता अलावात्ते द्रव्यत्वाभावयोगतः प. शां. ५० (तस्मात् ) न धार्मिको ब्राह्मणः व. सू. ८ ननिर्गतास्ते विज्ञानाव्यस्याभावयोगतः अ. शां.५२ न ध्यानं च न च ध्याता न ध्येयो न निवृत्तानि काति भ.गी.१४.४० ध्येय एव च ते. वि. १११० न नोऽध कश्चनाश्रुतममतमविज्ञातन ध्यानं नोपासनं न लक्ष्य मुदाहरिष्यति छान्दो.६४.५ नालक्ष्यं (परिपहेत)..जात नन्यागतं पुण्येनानन्वागतं पापेन रूपधरश्चरेदात्मानमन्विच्छेत् ना. प. ३६८७ तीणों हि वदा सर्वाग्छोकान न ध्यायेत्साध्वसाधु वा । भास्मा हृदयस्य भवति वृह.४॥२२२ रामोऽनयावृत्त्याविचरेजडयन्मुनिः ना. प. ५।३६ । न पतन्ति विपर्यये म. शां.४६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy