SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ पन्द्रया न पयामुल्लिखेद्भूमिं न पन्थानो भवन्त्यथ रथान्रथयोगान् पथः सृजते न परस्मा एतदहः शंसेत् न परस्मै महाव्रतेन स्तुवीत न परा सम्पद्यमाना नो एव परेति न परित्राण्नामसङ्कीर्तनपरो यद्यत्कर्म करोति तत्तत्फल्लमनुभवति न पश्यन्मृत्युं पश्यति, न रोगं नोत दुःखताम् न पाणिपादचपलो न नेत्रचपलो यतिः । न च वाक्चपलचैव ब्रह्मभूतो जितेन्द्रियः न पाणिपादवाक्चक्षुः श्रोत्रशिश्रगुदोदरैः । चापलानि न कुर्वीत .. न पादौ धावयेत्कांस्ये न पीतं नवीतं नपीतं (गणेशं मन्यन्ते) न पीयूषं पतस्यग्नौ न च वायुः प्रधावति । ( जालंधरेबन्धे ) न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति न पुनरावर्तन्ते हुताशनप्रतिष्ठं हविरिव (मुक्ता: ) नपुंसक कुमारस्य स्त्रीसुखं चेद्भवेजगत् । निर्मितः शशशृङ्गेण रथचेज्जगदस्ति तत् न पृथङ्कापृथगहूं न सत्त्वं स सर्वे... नैव परिप्रस पृथक्पृथक न प्रकाशोऽहमित्युक्तिर्यत्प्रकाशक बन्धना । स्वप्रकाशं तमात्मानमप्रकाशः कथं स्पृशेत् न प्रज्ञं नाशं [ ग. शो. १।४+ न प्रशं नाशं न प्रज्ञानचनमदृष्टमव्यवहार्यमग्रामलक्षणमचित्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपवोपशमं शान्तं शिवमद्वैतं न प्रज्ञानघनं न प्रज्ञं नामसंम् Jain Education International उपनिषद्वाक्य महाकोशः शिवो. ७१५४ बृ. उ. ४।३।१० ३ ऐत. २४/२ ३ ऐत. २४/२ आ. ८३ १ सं. सो. २/५९ मैत्रा. ७/११ याज्ञव. २१ शिवो. ७१५८ शिवो. ७१४९ ग. शो. २३ घ्या. बि. ७९ कैव. २२ भस्मजा. २/१५ ते. बिं. ६।९० प. हं. ९ वेतथ्य. ३५ तुमन्यते स आत्मा स विज्ञेयः नृ. पू. ४१२ माण्डू ७ वराहो. २/९ रामो. २४ न बुद्धि न प्रज्ञो नाप्रज्ञोऽपि नो विदितं वेद्यं नास्तीत्येतन्निर्वाणानुशासनम् न प्रत्यब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः । प्रज्ञया यो विजानाति स जीवमुक्त इष्यते • न प्रत्यग्निमाचामेन निष्ठीवेत् न प्रतिगृह्णन्तः शतसंवत्सराभिः क्रियाभिर्यजन्त व्यात्मानं प्रार्थयन्ते न प्रतिष्ठां लोकमतिनयेत् आश्रमो. २ छान्दो. ११८७ न प्रत्यसंज्ञाऽस्तीत्यरे ब्रवीमीति होवाच बृह. २।४।१२ भ. गी. ३।८ सहवे. न प्रसिद्धयेदकर्मणः न प्रसृतेनासुरान् पराभावयन् १ भ.गी. ५/२० न प्रहृष्येत्प्रियं प्राप्य न प्राणेन नापानेन मर्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ न बिमेति कदाचन न बिमेति कुतश्चन बुद्धिभेदं जनयेत् न बुद्धिर्न विकल्पोऽहं न देहादियोऽस्म्यहम् न प्रेत्य संज्ञाऽस्ति न बद्धोऽस्मि न मुक्तोस्मि त्रह्मैवा स्मि.. न बन्धुवर्गो न च रूपभावो न मातृपत्न्यौ ध्रुवं निश्चयोऽस्ति न बद्धो न च साधकः न बहिःप्रज्ञं नोभयतःप्रज्ञं सप्ताङ्ग एकोनविंशतिमुखः न बहिः प्राण आयाति पिण्डस्य पतनं कुतः । पिण्डपातेन या मुक्तिः सा मुक्तिर्न तु हन्यते न बहुश्रुतेन न बुद्धिज्ञानाश्रितेन न मेघया... आत्मानमुपलभन्ते न बाह्यदेवताभ्यर्चनं कुर्यात् ( यतिः ) "" न बाह्यदेवार्चनं कुर्यात् न बाझे नापि हृदये सद्रूपं विद्यते मनः । यदर्थं प्रतिभानं तन्मन इत्यभिधीयते For Private & Personal Use Only ३१९ सुबालो. ५/१५ अध्यात्मो. ४६ छांदो.२/१२/२ कठो. ५/५ बृह. ४/५/१३ अ. पू. ५६८ अनु. सा. ५ वैतथ्य. ३३ श्रीवि. ता. ११७ यो.शि. १।१६२ सुबालो. ९/१५ १सं.सो. २/५९ ना. प. ७/१ महो. ४१५१ तैत्ति. २४ वैति. २/९ भ.गी. ३१२६ ते.बि. ३१४५ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy