SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ मतुत उपनिषद्वाक्यमहाकोशः नदीपु ३१७ न तु ताहितीयमस्ति ततोऽन्य । नत्वा च बहुधा दृष्ट्वा नृसिंहः द्विभक्कं यज्जित् बृ. उ.४।३।२४ स्वयमुभी नृसिंहो. ४३ न तु तद्वितीयमस्ति...यद्रसयेत् बृ. उ. ४।३।२५ न त्वाश्रवद्रह्म रि(कोषा मयस्वि वा. मं. ३ न तु तहितीयमस्ति...यद्वदेत् बृ. उ.४।३।२६ न त्वेनामसते दद्यात् , सतश्च न न तु तहितीयमस्ति...यच्छणुयात् बृ. उ.४।३।२७ विमानयेत् संहितो. ३८ न तु तहितीयमस्ति...यन्मन्वीत बृ. उ. ४।३।२८ न त्वेवान्यत्कुशलाद्राह्मणं अयात् ३ऐत. ११३४ न तु तहितीयमस्ति...यस्पृश्येत् बृ.उ. ४।३।२९ । न त्वेवान्यत्कुशलादामणं ब्रूयादातिन तु तद्वितीयमस्ति...यद्विजानीयात बृ. उ.४॥३३० द्युम्न एव ब्राह्मण ब्रूयात् ३ऐत.२४३ न तत्रानन्दा मुदः प्रमदो भवन्ति बृ.उ.४।३।१०। न त्वेवाहं जातु नासं भ.गी. २०१२ न तु देहादिसत्यत्वबोधनाय न दण्डधारणेन न मुण्डनेन न विपश्चिताम् । परिपूर्णमनाद्य वेषेण न दम्भाचारेण मुक्तिः ना. प.५/१७ न्तमप्रमेयमविक्रियम् अध्यात्मो.६० न दण्डं न कमण्डलुं न शिखां भ.गी. ९।२४ न यज्ञोपवीतं न चाच्छादनं न तु मामभिजानंति न तु मां शक्यसे द्रष्टुं भ.गी. ११२८ चरति परमहंसः प. हैं. ३ न तुष्यामिशुभप्राप्तौ न खिद्याम्यशुभागमे अ. प.५६.९ न दन्तखादनं कुर्यात् शिवो. ७५३ न तु सन्यासिनां कचित् - भ.गी.१८।१२ न दन्तधावनाभ्यङ्गं...गुरोः न तेजो न समः किञ्चिन्न सन्ध्या कुर्वीत पश्यतः शिवो. ७१९ दिनरात्रयः। न सत्तापि न न दर्शयेच सामर्थ्य दर्शनं वीर्यवत्तरम् । चासत्ता न च मध्यं हि तत्पदम् अ. पू. ४२२ स्वल्पं वा बहुधा दुःखं योगी न तेजो न तमस्ततम् मैत्रे. श१५ न व्यथते तदा १यो. त. ५६ न तेऽत्र देहिनः सन्ति ये तिष्ठन्ति न दर्शयेत्स्वसामर्थ्य (यस्यकस्यापि) सुनिश्चलाः शिवो.७।१२५ योगिराट श्यो. त. ७६ न तेषां धर्मो नाधर्मो न चानृतं न दह्यते न छिद्यते न कम्पते न -- (परमहंसानां) आश्रमो. ४ कुप्यते सर्वदहनोऽयमात्मेत्याचक्षते सुबालो. ९।१४ न तेषु रमते बुधः -- भ.गी. ५।२२ | न दह्यते शरीरंच प्रविष्टस्याग्निमण्डले १ यो. त.९४ न त्यजन्ति न वाच्छन्ति व्यवहारं न दानेन न चेज्यया भ.गी.१११५३ जगद्गतम् । सर्वमेवानुवर्तन्ते पारा न दारपुत्राभिलाषी लक्ष्यालक्ष्यवारविदो जना: महो. ५।१७५ निवर्तकः। परित्राट् परमेश्वरो भवति याज्ञव. ३ न त्यजेश्चेति को यो माधुकर न दिवा जागरितव्यं सुप्तव्यं नैव मातरम् । वैराग्यजनकं श्रद्धाकला रात्रिभागेषु । गत्रावहनि च ज्ञाननन्दनम् मैत्रे. २।२३ मततं शयितव्यं योगिना नित्यम् अमन. २।१०८ न त्याज्यमिति चापरे ".गी. १८३ न दिवा, प्रातृतशिरा रात्रौ प्रावृत्त्य न त्याज्यं कार्यमेव तत् .गी. १८१५ पर्यटेत् । शिवो.४६० न त्वत्स त्यभ्यधिकः कुतोऽन्यः भ.गी.१११४३ न दिवारात्रिविभागो न संवत्सरादि.. न त्वहं तपुते मयि भ.गी. ७/१२ कालावभागः.. कालविभागः...देव एको न त्वं नेमे जनाधिपाः भ.गी. २०१२ नारायणो न द्वितीयोऽस्ति त्रि.म.ना.१२५ न त्वं शोचितुमर्हसि [ भ.गी ।२७+ २१३० नदीपुलिनशायी स्याद्देवागारेषु न त्वं वेत्थ परन्तप भ. गी. ४५ ( वा स्वपेत् ) बाह्यतः । नात्यर्थ न वा कामा बहवो लोलुपन्ते मैत्रा. ७.९ सुखदुःखाभ्यां शरीरमुप(घात). शिवा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy