SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३१६ न तस्या न तत्याज्यं न तत्याज्यं मोचकोऽ६मविमुक्ते निवसताम् । नाविमुक्तास्परमं स्थानम् न तत्पश्यति चिद्रूपं ब्रह्मवरत्वेव पश्यति । धर्मधर्मित्ववार्ता च भेदे सति हि भिद्यते न तत्र चक्षुगेच्छति न वाग्गच्छति न तत्रचन्द्रार्कवपुः प्रकाशते [ रुद्रह. ४०+ न तत्र त्वं न जरया बिभेति न तत्र देवा व्यदेवाः त्रि. ता. ५/१ न तत्र देवऋषयः पितर ईशते [ब्रह्मो. ३+ त्रि. ता. ५/१ न तत्र देवा न देवलोका यज्ञा न यज्ञा वा न माता न पिता न बन्धुर्न बान्धवो न स्तेनो न ब्रह्महा ... तेनैव मार्गेण जाप्राय धावति सम्राद् न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यों भवन्ति न तत्र लोका ध्यलोकाः न तत्र रथा न रथयोगा न पन्थानो भवन्ति न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः [ मुं.उ. २२/१०+ श्वेता. ६११४+ न तत्समश्चाभ्यधिकश्च दृश्यते [ श्वेता. ६८+ न तत्समचाधिकश्च दृश्यः न तत्समा चाप्यधिका व दृश्यते न तथा कुर्याद्गायत्रीमेव सावित्री भस्मजा. २राटं न तदद्भाति किञ्चन नतदश्नाति कश्चन [ बृह. ३/८/८+ न तर्क पठेन्न शब्दमपि (प्रणवंविना ) न तदस्ति न यत्राहं न तदस्ति न सन्मयम् । किमन्यदभिवाच्छामि सर्व सचिन्मयं ततम् न तदस्ति पृथिव्यां वा उपनिषद्वाक्यमहाकोशः: मनुब्रूयात् न तथा भक्तो योगाज्जन्ममृत्यू पुनः पुनः न तथा विद्याग्रदहरेव जुहोति तदहः मृत्युजयत Jain Education International पा. ब्र. ३० केनो. ११३ प्र. पू. ४/३० कठो. १११२ सुबालो. ४|४ बृह. ४/३/१० त्रि. वा. ५/१ बृह. ४।३।१० कठो. ५/१५ गुह्यका. ४५ भवसं. २|४४ ग. शो. ४।१ गुहाका. ६७ बृह. ५/१४/५ यो. शि. ११५५ बृह. ११५/२ सुबालो. ३२ ना. प. ५/६ महो. ६।११ भ.गी. १८१४० 1 न तु त न तदस्ति विना यत्स्यात् न तद्भासयते सूर्यः न तमनोति कश्चन भ.गी. १० १३९ भ.गी. १५१६ मा. ९/२ न तस्मात्पूर्व न परं तदस्ति न भूर्त नोत भव्यं यदासीत् [म. शिरः. ३।१४ + बटुको. २५ नतस्य कश्चित्पतिरस्तिलोके नचेशिता नैव च तस्य लिङ्गम् [ श्रेवा. ६ ९ + भवसं. २।४३ न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्चदृश्यते [ श्वेता. ६।८ + भवसं. २।४४ चाक्षुषो. ३ मध्यु. ३ न तस्य कुले अन्धो भवति न तस्य कुलेऽन्धो भवति न तस्य धर्मोsर्म न निषेधो विधिर्न ब न तस्य क्षीयते बिन्दुः कामिन्यालिङ्गितस्य च । ( खेचर्या मुद्रि येन विवरं लबोर्ध्वतः ) न तस्यप्रतिमा अस्ति यस्यनाम महद्यशः [श्वेताश्व ४।१९ + न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येति [ सुबालो. ३।३+ न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् न तस्यलिप्यते प्रज्ञापद्मपत्रभिवाम्बुभिः न तस्य विद्यते कार्य न लिङ्गं वा विपश्चितः । निर्ममो निर्भयः शान्तो निर्द्वन्द्वोऽवर्णभोजन: न तस्यानूके भागो बस्ति ना. प. ४।३१ ३ ऐव. २|४|१, २ महाना. १/१० न तस्येशे कश्चन तस्य नाम महद्यशः न पश्यतिकश्चन तं नायतनबोधयेत् बृह. ४।३।१४ न तानीमानि क्षुद्राण्य सकृदावर्तीनि ... भवन्ति For Private & Personal Use Only पा. प्र. २८ चू. ५७ वा. सं. ३२ ३ बृह. ४/४/६ नृसिंहो. ५/२ श्वेताश्व.२।१२ महो. ५/१०३ छांदो. ५/१०१८ न तापत्रयरूपोऽहं नेषणात्रयवानहम् ते. विं. ३१४६ न तिष्ठन्मह सन्न बुदुदे:.. माषमभ प्रलंपिबेत् माचम. ३ न तीर्थसेवी नित्यं स्यानोपवास परो यतिः । न चाध्ययनशीलः ना. प. ३२७३ स्यान्न व्याख्यानपरी भवेत् न तु तद्वितीयमस्ति ततोऽन्य द्विभक्तं यत्पश्येत् [बृह. ४।३।२३ +४|३|३० www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy