SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ न चिर उपनिषद्वाक्यमहाकोशः न ततो ३१५ न चिरेणाधिगच्छति भ.गी. ६/६ न जानाति स शीतोष्णं न दुःवं न न चेतनो न च जडो (बात्मा) सुखं तथा ना. वि. ५३ न चैवासन्न सन्मयः म. पू. २।२० न जायते न म्रियते किश्चिदत्र न चेत्समानपुरुषवचने तृतीयप्रभृती जगषये। न च भावविकागणां नामुदात्ततमः कश्चिद्भवति संहितो. ३१ सत्ता कचन विद्यते महो. ४।१२० न चेदवेदीमहती विनष्टिः । ये सद्विदु. न जायते न म्रियते वचित्किश्चित रमृतास्ते भवन्ति बृ. उ.४।४।१४ कदाचन । परमार्थेन विप्रेन्द्र न विहावेदीन्महती विनष्टिः केनो. २१५ मिथ्या सर्व तु दृश्यते महो. ५।१६५ न चेम देहमाश्रित्य वैरं कुर्वीत केनचित् ना. प.४२ न जायते न म्रियते न मुझते न न मां विधामश्रदधानाय ब्रूयात् भव्यक्तो. ९ भिद्यते...सर्वदहनोयमात्मेत्याचक्षते मुबालो.९।१४ नचेशिवा नेवच तस्य लिङ्गम् । न जायते न म्रियते न शुष्यने सकारणं करणाधिपाधिपः श्वेता. ६९ न बनते... (मात्मा) मात्मो. ६ न पैकान्तमनश्रतः भ.गी.६।१६ । न आयते न म्रियते न शुष्यति न न पैतद्विमः कतरनो गरीयः भ. गी.२।६ लिपति...सोऽचिन्त्यो निर्वर्ण्यश्च न नमिति होचुरितिशतवैवमात्मसिद्धम् नृसिंहो.९।१० पुनात्यशुद्धान्यपूतानि (मात्मा) मात्मो. ३ न चैनं छेदयन्त्याप: भ.गी. २२२३ न जायते म्रियते वा कदाचित् भ.गी. २।२० न चैव न भविष्यामः भ.गी.२।१२ न जायते म्रियते वा विपश्चिन् कठो. २०१८ न चैवमतः परं किचित् गणेशो ३२६ न जायते न म्रियते विपश्चिमायं न चैव सुकृतं विभुः भ.गी. ५.१५ भूत्वा भविता वा न भूयः भवसं. २०३६ न वासन्न सन्मयः (मात्मा) प.पू. २।२० न जीवो प्राह्मणः । 4. सू. ३ न चोदयो नास्तमयो न हर्षामर्षसंविदः अ. पू. ४।२२ न जीवो म्रियत इति स य एषो. न जगत्सर्वद्रष्टाऽस्मि नेत्रादिरहितो. ऽणिमैतदात्म्यर सर्व छांदो.६।११।३ ऽस्म्यहम् मैत्रे. ३३१४ न जुहुयादग्नौ (भस्मधारणमकृत्वा) न जन्म देहेन्द्रियबुद्धिरस्ति कैव. २२ तर्पयेदेवानृषीन्पित्रादीन् भस्मजा. ११६ न जपो न पूजा न साधनं गुह्यषो. १ न ज्ञानं नाज्ञानं नोभयतःप्रज्ञ. न जरा न मृत्युन शोको न सुकृतं मप्राधमव्यवहार्य ना. प. ९।२० न दुकृतं सर्व पाप्मानोऽतो (तस्मात्) न ज्ञानं ब्राह्मण: व. सू.६ निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः छान्दो.८१४१ नट इव क्षणवेषं चित्रभित्तिरिय न जहाति मृतं वापि सर्वव्यापी मैत्रा. ४२ धनजयः (वायुः) मिथ्यामनोरम (पुराकृतं) यो. चू. २६ न जाप्रत्स्वानरूपोऽहं न सुषुप्तिस्वरूपवान् ते.बि. ३२४५ नटादिप्रेक्षणं घूतं प्रमदासुहृदं तथा। न जाप्रम स्वप्नो न सुषुप्तिन वै तुरीया गणेशो.१२ भक्ष्यं भोज्यमुदक्यां च षण्न न आतिरात्मनो जातिर्व्यवहार पश्येत्कदाचन ना. प. ३१६९ प्रकल्पिता निरालं. १२ नतच्छब्दः, न किंशब्दः, नसर्वेशब्दाः स्वसंवे. ४ (तस्मात् ) न जातिर्बाह्मणः व.सु. ५ नततोऽन्यत्र निस्पन्दान विज्ञानं न जातु कामः कामानामुपभोगेन विशन्ति ते म. शां. ५१ शाम्यति । हविषा कृष्णवत्मेंव न ततोऽन्यत्र निस्पन्दानालानं भूय एवाभिवर्तते ना. प.२३७ प्रविशन्ति ते अ. शा. ४९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy