SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ द इत्ये दश्त्येकमक्षरं ददत्यस्मै स्वाश्वान्ये वय एवं वेद दक्षवाड्या समाकृष्य बहिष्ठं पवनं शनै:.. कृमिदोषं निहन्ति च वृक्षाभ्यां कराभ्यांमुद्गरपाशौ दधानां दक्षिण कटाक्षादुत्पन्नाः कर्मजडा ... भवन्ति आसुराः... दक्षिणस्यां दिशि विष्णुः.. मामुपास्ते दक्षिणहस्तस्था आपः अपो जाला इत्यप उत्सृजे सामर. २ दक्षिणतो द्वारश्रियै गणेशाय ... मायायै सूर्यता. ४।१ दक्षिणस्यां दिशि मुक्तिस्थानं तन्मुक्तिमण्डपसंज्ञितं (काश्याम्) दक्षिणा दिग्दक्षिणे प्राणाः दक्षिणाद्वितीय। कुक्षिर्भवति दक्षिणाभिमुखे विश्वो मनस्यन्तस्तु तैजसः दक्षिणाभिमुखो भूत्वा महरिति व्याहृतिरानुष्टुभं छन्दः दक्षिणामुखो भूत्वा जनदिति... अथर्ववेदः दक्षिणायां विचालनम्थानं (काश्यां) दक्षिणारे सुषुम्णायाः पिङ्गला उपनिषद्वाक्यमहाकोशः बृह. ५०३३१ योगकुं. ११२५ पीताम्बरो. १ दक्षिणहस्तः स्रुवः ( शारीरयज्ञस्य ) दक्षिण बाहुमन्वावर्तते दक्षिण बाहुमुद्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतम् सहवे. १ दक्षिणं सव्यगुल्फेन... सिंहासनं ... शाण्डि. १1३1५ नुमंत्रयते दक्षिणां च उदश्वोऽहं, अधश्चोर्ध्वचा दक्षिणेतरपादं तु... ऋजुकायः समासीनो वीरासनमुदाहृतम् दक्षिणे तुभुजेविप्रो बिभृयाद्वै सुदर्शनम् ३७ Jain Education International भस्मजा. २/१५ भस्मजा. २।१३ सन्ध्यो. १ प्रा. हो. ४/२ को. त. २ ८, ९ बृद्द. ४|२|४ गायत्रीर. ३ वर्तते क्रमात् वराहो. ५|२४ दक्षिणा वाग्घोता प्राण उद्गाता (यज्ञस्य ) महाना. १८/१ दक्षिणावृदुपनिष्क्रामति तं पिता आगम. ३ महो. १/४ चतुर्वे. १ भस्मजा. २१९ को. त. २११५ म. शिर. १११ जा. द. ३१६ सुदर्श. ११ दद्यात्रा दक्षिणे लक्ष्मणेनाऽथ सधनुष्पाणिना... कोणत्रयं भवेत् दक्षिणे विवस्वते नैर्ऋतौ खगाय नमः) | दक्षिणोत्तरगुल्फेन सीवनीं पीडयेनृशम् ।... जितो वायुर्भवेद्भृशं दक्षिणोत्तरौ पाणी कृत्या सपवित्रा वोमिति प्रतिपद्यते दग्धकामाङ्गविभूतित्रैपुण्ड्रितानि.. ललाटपट्टे लोपयन्ति देव लिखितानि.. २८९ परां गतिम् ददामि बुद्धियोगं तं ददृश इव शेष परो रजा इति रा. पू. ४/१० सूर्यता. ४।१ वज्रपं. ७ दग्धस्य दहनं नास्ति पकस्यपचनंयथा पैङ्गलो. ४/७ दण्डकमण्डलुकटिसूत्रकौपीनाच्छादनं.. For Private & Personal Use Only जा. द. ६६३८ सहबै.१५ अप्सु सन्यस्य ..अप्सुप्रणवात्मकेन देहत्यागं करोति यः सोऽवधूतः तुरीया ३ दण्डभिक्षां च यः कुर्यात् ..याति नीचयतिर्हि सः दण्डमाच्छादनं चैव कौपीनंचपरिमहेत् मारु. १ दण्डं तु वैणवं सोम्य सत्वचं सम ना. प. ६।१३ पर्वकम् ।.. नासादनं शिरस्तुल्यं .. बिभृयाद्यतिः दण्डात्मनोस्तु संयोग:.. न दण्डेन बिना गच्छेत दण्ड लोकां विसृजेत् ( यति: ) दण्डो दमयितामस्मि दत्तात्रेय हरे कृष्ण उन्मत्तानन्ददायक | दिगम्बर मुने बाल पिशाच ज्ञानसागर दत्तात्रेयं शिवं शान्तं.. आत्ममायारतं देवमवधूतं एवं यः सततं ध्यायेत्... स मुक्तः सर्वपापेभ्यो निःश्रेयसमवाप्नुयात् दत्तो (वायुः ) निद्रादिकर्मकृत् दत्त्वाऽन्येभ्यस्तमानन्दं नरो याति १ सं. सो. २/९ १. सो. २।११ आरुणि २ भ.गी. १०।३८ दत्तात्रे. १४५ शाण्डि. ३/२/२ त्रि. बा. २१८७ गान्धवों. ६ भ.गी. १०/१० बृद्द. ५/२४१३ दद्यान्नारायणेत्येवप्रतिवाक्यं सदायतिः ना. प. ३।५९ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy