SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ त्वं तद उपनिषवाक्यमहाकोशः स्वेष त्वं ज्ञानमयो विज्ञानमयोऽसि गणप. ४ वं यज्ञस्त्वं वषट्रारस्त्वमिन्द्रस्त्वर त्वं तदसि त्वं ब्रह्मास्यहं ब्रह्मास्मी रुद्रस्त्व विष्णुस्त्वं ब्रह्मस्त्वं त्यनुसन्धानं कुर्यात् पङ्गलो.३६१ प्रजापतिः महाना.११ त्वं तदाप आपो ज्योती रसोऽमृतं त्वं लोकान् सृजसि रक्षसि हरसि ग.शो. .३.१३ ब्रह्म भूर्भुवः सुवरोम् महाना. १६१ त्वं वनभृतपतिस्त्वमेव एकाक्षरो. ५ त्वं देहत्रयातीतः गणप.६ त्वंवत्सरोऽग्न्ययम एव सर्वम एकाक्षरो. ११ त्वं नाहं न चान्यं वा सर्व ब्रह्मैव .म. वा. र. १६ त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं...जायते महाना.१६।१० वं प्रत्यक्षं ब्रह्मासि गणप.४ [.ब.२।५।१७=मं २।११श+ वा.सं. १२२७ त्वं बुद्धिर्भूतानामन्तरात्मा पारमा. २१७ व वाङ्यस्त्वं चिन्मयः गणप. ४ त्वं बुद्रा विचिन्वमानः त्वं वाऽहमस्मि भगवो देव तेऽहं वै त्वमसि वराहो. २०३४ पुण्यरूपाय स्वाहा पारमा. २१७ त्वं विश्वभूर्भूतपतिः पुराणः एकाक्षरो.१ त्वं ब्रह्म भूर्भुवः स्वरोम् गणप. ६ त्वं विश्वभूर्योनिपारः स्वगर्भे एकाक्षरो.३ वं ब्रह्मा कर्ता त्वं प्रधानम् गणेशो.३३१३ त्वं विष्णुर्भूतानि तु त्रासि दैत्यान् एकाक्षरो. २ (पुत्रं दृष्ट्वा ) ब्रह्मा त्वं यज्ञस्त्वं त्वं वै कुमारी घथ भूस्त्वमेव एकाअरो.११ लोकस्त्वं वषटारस्त्वमोकारस्त्वं त्वं वै विष्णो पाहि पाहि अगत्सर्वम् ग.शो. ३२१२ स्वाहा त्वं स्वधा... कठश्रु. १४ त्वं शक्तित्रयात्मकः गणप.६ वंब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्र:.. गणप.६ त्वं सचिदानन्दाद्वितीयोऽसि गणप. ४ त्वं ब्रह्मा त्वं विष्णुस्त्वं हरस्त्वं त्वं साक्षादात्माऽसि नित्यम् गणप. १ प्रजापतिस्त्वमिन्द्रः...गणेश्वरः गणेशो. ३१९ त्वं स्त्री त्वं पुमानसि त्वं कुमार त्वं ब्रह्मासि अहं ब्रह्मास्मि(यावयो उत वा कुमारी श्वेताश्व. ४२ रन्तरं न विद्यते स्वमेवाहमह त्वं स्त्री पुमांस्त्वं च कुमार एकः एकाक्षरो.११ मेव त्वम्) [त्रि.म.ना. ६१०+ पैडलो. ३११वं हि मन्यो अभिभूत्योजाः वमदु. १०३ त्वं भर्वा मातरिश्वा प्रजानाम् चित्त्यु. १४२ [ऋ. ब. ८।३।१८% मं. १०८॥४+ [अथर्व. ४।३२६४ त्वं भूतानामधिपतिरसि सहवै.२३ त्वामापो अनु सर्वाश्वरन्ति जानती: चि. १४२ त्वं भूतानां श्रेष्ठोऽसि सहवे. २३ त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि तैत्ति. राशर त्वं भूमिरापोऽनलोऽनिलो नभः । गणप.५ स्वामेव प्रत्यक्षं ब्रह्मावादिषम् तैत्ति.१।१२।१ त्वं भूर्भुवः स्वस्त्वं हि स्वयम्भूरथ त्वां भूतान्युपपर्यावर्तन्ते सहवे. २३ विश्वतोमुखः एकाक्षरो. १३ त्वां योगिनो ध्यायन्ति नित्यम् गणप.६ त्वं मनुस्त्वं यमश्च [मैत्रा. ४१५+ ५।२ त्वां सदा परिचिन्तयन भ.गी.१०१७ त्वं मामुद्धर कल्याणि महापापाधि त्वांस्विदिमे ब्राह्मणा बारावक्षदुस्तरात् तुलस्यु. १२ गणमता ३ इति त्वं मूलाधारस्थितोऽसि नित्यम् गृह. २९।१८ गणप.. विषिर्मेऽजलं पिनष्टि, रथो मे.. त्वं यज्ञनेता हुतभुग्विभुश्वरुद्रास्तथा.. एकाक्षरो.७ समुद्रान्याति इतिहा. ८५ त्वं यज्ञस्त्वं ब्रह्मा वं रुद्रस्त्वं त्वेष: ह्यस्य स्थविरस्य नाम ना.पू.ता. ४५ विष्णुस्त्वं वषट्रारः प्रा. हा. १७ [ .ब.५।६।२५-म.७११००1३+ ते.बा.२।४।।५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy