SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २९० दधि म उपनिषद्वाक्यमहाकोशः दवीय (मथ) दधि मधु घृतं सन्नीयान्त दम्भो दोऽति(भि)मानश्च भ.गी. १६६४ हितेन जातरूपेण प्राशयति भूस्ते दम्भोलिस्तम्भसारप्रहरणविवशीदधामि...सर्व त्वयि दधामीति । भूतरक्षाधिनाथम्.. कपीन्द्र.. लांगलो. २ वनः सोम्य मध्यमानस्य योऽणिमा दयध्वमिति नपात्थ बृह. ५।२।३ स ऊर्ध्वः समुदीषति तत्सर्भिवति छांदो. ६।६।१ । दयादमस्तपः शौचमार्जवं क्षान्तिरेव च भवसं. ५।२१ दध्याह यन्मध्वाथर्वणो वामश्वस्य दया नाम सर्वभूतेषु सर्वत्रानुग्रहः शाण्डि. ११११३ शीर्णा प्रयदीमुवाच बृह. २।५।१६ दया भूतेष्वलोलत्वं भ.गी. १६२ दध्योदनं पाचयित्वा सर्पिष्मन्त दया सा रोहिणी माता सत्यभामा मनीयातामीश्वरौ अनयितवै वृह. ६४१५ धरेति वै कृष्णो. १५ दन्तधावनतांबूलं क्षौराभ्यजन | दरिद्रो धनिकानां च सुखं मुझे भोजनम् । रत्यौषधं परानं तदा जगत् ( सत्यं) ते. बि. ६।९५ च श्राद्धकर्ता विवर्जयेत् इतिहा. ४० दर्भः कोशा ओषधिवनस्पतयो दन्तधावनताम्बूलंनखकेशनिकृन्तनम् । ___ लोमानि (गायत्र्याः) सन्ध्यो . २३ का चैव तु पूर्वेयुः.. इतिहा. ३९ दर्पः कुवलयापीडो गर्यो रक्षः.. कृष्णो. १४ दन्तैर्दन्तान संस्पृशेत् योगो. २१ दन्तोष्ठौ सूक्तवाकः (शारीरयज्ञस्य) प्रा. हो. ४. ३५ दर्श उदीच्यां प्रागुदीच्यां वोदित ___ आदित्ये..उपवीय..यषिराचामदि दन्द्रम्यमाणा परियन्ति मूढाः कठो. २५ तेन ऋचः प्रीणाति दभ्रमेवापिनूनत्वं वेत्थ ब्रह्मणो रूपम् केनो. २१ ।। __ सहवै. १५ , दर्शनप्रथमाझ्यसमात्मानं केवलं दम इति नियतं ब्रह्मचारिणस्तस्मा ___भज [ वराहो. ४।२०+ महाना.१६।१२ हमे रमन्ते मैत्रे. २।२९ दर्शनस्पर्शनाभ्यां ( रुद्राक्षाणां) दमिति हंसः, दामिति दीर्घ तबीजं दत्तात्रे. १११ द्विगुणं फळम् दमश्च स्वाध्यायप्रवचने च तैत्ति. १९१ रु. भा. १ दमः प्रकृतिदान्तत्वादेवं विद्वान्छमं । दर्शनं स्पर्शनं केलिः कीर्तनं गुह्य. ब्रजेत् म. शां. ८६ __ भाषणम् । सकल्पोऽध्यवसायश्च दमः शमयिता ( यज्ञस्य) महाना. १८६१ क्रियानिवृतिरेवच । एतन्मैथुनदमा यान्तु ब्रह्मचारिणः स्वाहा तैत्ति. १४४ मष्टाङ्ग प्रवदन्ति मनीषिणः कठरु. ८९ दमेन दान्ताः फिस्विषमवतन्वन्ति महाना. १७१३ दर्शनाख्यस्वमात्मानं सर्वदा भावयन्भक्ष महो.६३७ दमेन ब्रह्मचारिणः सुवागच्छन् महाना. १७३ / दर्शमाग्नी रूपाणां दर्शनं करोति गर्भो. ११ दमेनापिहित गुक्ष इतिहा. १७ दर्शनाल्पापनाशिनी स्पर्शनात्पावनी दमेसर्वप्रतिष्ठितंतस्माइम परमंवदन्ति महाना. १७३ (तुलसी )...य एवं वेद स दमो भूतानां दुराधर्ष, दमे सर्व वैष्णवो भवति तुलस्यु. २ प्रतिष्ठितम् महाना. १७३ | दर्शनादर्शने हित्वा स्वयं केवल दम्भमानमदान्विताः भ. गी.५६.१० रूपतः । य मास्ते कपिशार्दूल दामार्थमपि चैव यत् म.गी.१७॥१२। ब्रह्म स ब्रह्मविर स्वयम् मुक्तिको.२०६४ दम्भाहारनिर्मा ना. प.श५९ | दर्शयात्मानमव्ययम् भ.गी. १२४ दम्भाहारसंयुखाः म.गी. १४५ दर्शयामास पार्याय दम्माहवा भिरसंस्पृष्टचेता दलानि भक्त्या चिनुयापशको पर्वते...( स ब्राह्मणः) रायचकोऽयहिजतो यतेत १ बिल्यो. १३ बम्मेनाविधिपूर्वकम् म.गो.९६।१७ । दकिमसितमा इब नेदीयमितमा एव मा. १ आमवात भ.गी. १९३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy