SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ त्वमेव त्वमेव सर्वकारणत्र्यष्टिः (महविष्णुः ) त्रि. म. ना. १११ त्रि. म. ना. १११ त्वमेव सर्वकारणसमष्टिः त्वमेव सर्वकारण देतुः त्वमेव सर्वज्ञः त्वमेत्र सर्वनियन्ता त्वमेव सर्वनिवर्तकः त्वमेव सर्वपालकः त्वमेव सर्वप्रवर्तकः त्वमेव सर्वमुमुक्षुभिर्विमृग्यः त्वमेव सर्वमूला विद्यानिवर्तकः त्वमेव सर्वशक्ति: स्वमेव सर्वस्वरूपः त्वमेव सर्व खल्विदं ब्रह्मासि त्वमेव सर्व छन्दोऽसि सर्व त्वमेव सदा ध्येयः त्वमेवाखिलमोक्षसाधनम् त्वमेवाखिलशास्त्रैर्विमृग्यः 33 39 "9 99 Jain Education International " "" "" " " "" 37 " त्वमेवातिमहतो महीयान् त्वमेवातिसूक्ष्मतरः त्वमेवानन्तोपनिषद्विमृग्यः मेवान्तर्बहिर्व्यापकः त्वमेषामृतमयस्त्वमेवामृतमयस्त्व मेवामृतमय: स्वमेवामृतमयैर्विमृग्यः त्वमेवाविद्याधारकः त्वमेवाविद्याविहारः त्वमेवामहमेव त्वमिति तारकयोगमार्गेणाखण्डानन्दपूर्णः कृतार्थः उपनिषद्वाक्यमहाकोशः त्वमेवाहम्, अहमेव त्वम् त्वमेवाहं न भेदोऽस्ति पूर्णत्वात् परमात्मनः । इत्युवरन्त्समालिय शिष्यं ज्ञप्तिमनीनयत् त्रि. म. ना. १११ त्रि. म. ना. १११ त्वमेव सर्व त्वमेव सर्वं त्यमेव सर्वम् लमेव सर्वाधारः ( महाविष्णुः ) त्वमेव सर्वेश्वरः त्वमेव सुरसंसेव्या त्वमेव मोक्षदायिनी तुलस्यु. ८ त्वमेवाखंडानन्दः त्रि.म.ना. १११ त्रि. म. ना. १1१ त्रि.म.ना. १।१ त्रि.म.ना. १११ त्रि.म.ना. १११ त्रि.म.ना. १११ त्रि.म.ना. १1१ त्रि.म.ना. १।१ त्रि.म.ना. १ १ त्रि. म. ना. १११ त्रि.म.ना. ११ त्रि. म. ना. ११ त्रि.म.ना. १।१ त्रि.म.ना. १११ त्रि.म.ना. १1१ गणप. १ सूर्यो. ३ त्रि. म. ना. ११ त्रि. म. ना. १११ त्रि.म.ना. १११ त्रि.म.ना. ११ 1 | मं. ब्रा. ३।३ एवं जीव त्वमैश्वर्य दापयाथ सम्प्रत्याश्वरि मारणम् । कुर्विति स्तुत्य देवाद्यास्तेन सार्व सुखं स्थिताः त्वम्पदार्थादौपाधिकात्तत्पदार्थादीपाधिक-भेदाविलक्षणमाकाशवत्सूक्ष्मं केवलसत्तामात्रस्वभावं परं ब्रह्मेत्युच्यते त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्मगतश्रीरुव त्वया त्वया जुष्टचित्रं विन्दते वसु या जुष्टानुमाना ( जुषमाणा ) दुरुक्तान् बृहद्वदेम विदथे सुवीराः [ महाना. १३।१+ त्वया ततं विश्वमनन्तरूप त्वया मन्यो सरथमारुजन्तो.. [ ऋ.अ.८|३!१९= त्वयाऽऽवृतं जगदुद्भवगर्भः त्वया व्याप्तं जगत्सर्व त्वयैकाग्रेण चेतसा त्वरितं चक्षूरोगान्छमय शमय ष्टमीत्, मित्र उपवक्ता विदधातुरायोनुमाष्र्ट त्वष्टा तन्वो २ यद्विष्टिम् [सहवे. ५+ स्वहमस्मीति तमतिसृजते त्वं कालत्रयातीतः ( गणेश: ) त्वं गुणत्रयातीतः त्वं चत्वारि वाक्पदानि त्रि.म.ना. १११ त्रि.म.ना. ११ त्वं च मृत्यो यन्न सुज्ञेयमात्थ त्वं चाहं च न वै भिन्नो कुरु सृष्टि प्रजापते. त्रि. म. ना. १११ : त्वं निर्माता क्ष्माभृतां सरितां त्रि.म.ना. ११ सागराणां...च त्वं चाहं च सर्वे विश्वं सर्वदेवता त्वं जातवेदो भुवनस्य नाथः मं. प्रा. ३३२ त्रि.म.ना.६।१० । त्वं जीर्णो दण्डेन वचसि त्वं जातो भवसि विश्वतोमुखः नवं जीवस्त्वमापः सर्वेषां जनिता ... स्वाहा For Private & Personal Use Only २८७ रा. पू. ४/१६ सर्वसारो. ६ महाना. १३३२ महाना. १३/२ तै. आ. १०/४९ १ भ.गो. ११।३८ वनदु. १०७ मं. १०/८४।१ एकाक्षरी. १२ गणेशो. ३१९ भ.गी. १८।७२ चाक्षुषो. २ चिन्यु. ३।१ तै. मा. २|४|१ कौ. उ. ११२ गणप. ६ गगप. २६ गणप. ५ कठो. ११२२ ग. शो. ३३१० गणेशो. ३१७ बहूचो. ३ एकाक्षरो. २ श्वेताश्व. ४ ३ पारमा.२१४ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy