SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ त्वत्प्रसा उपनिषद्वाक्यमहाकोशः स्वमेव मैत्रा.५।१ त्वत्प्रसादान्महान्तो गच्छन्ति त्वमित्येतत्तदित्येतन्मत्तोऽन्यनास्ति वैष्णवं लोकमपुनर्भवाय लक्ष्म्यु . ६ किश्चन । चिचैतन्यस्वरूपोऽहत्वत्प्रसादान्मयाऽच्युत भ.गी. १८७३ महमेव परः शिवः ते.बि.३१३३ त्वत्प्रसृष्टं माभिवदेत्प्रतीतः कटो. ११० त्वमिन्द्रस्त्वं निशाकरः मैत्रा. ५१ त्वदन्यः संशयस्याम्य भ.गी. ६.३९ । त्वमेकोऽसि बहूननुपविष्टः चित्यु, १४३ त्वदभिन्नं मा परिपालय कृपालय त्रि.म.ना.८७ त्वमेव केवलं कर्ताऽसि गणप. १ त्वयतिरिक्तं यत्किञ्चित्प्रतीयते त्वमेव केवल धर्ताऽसि गणप. १ त्वमेव केवलं हर्ताऽसि तत्सर्व बाधितमिति निश्चितम् त्रि.म.ना.१११ गणप. १ त्वमेवजगतांधात्रीत्वमेव विष्णुवल्लभा लमनिवरुणो वायुस्त्वमिन्द्रस्त्वं तुलस्यु.७ निशाकरः त्वमेवतुरीयतुरीयम्त्वमेवतुरीयातीत: त्रि.म.ना. ११ त्वमग्निर हव्यवाह समित्से त्वमेव धाता वरुणश्च राजा त्वं चित्त्यु.१४।२ वत्सरोऽायर्यम एव सर्वम् त्वनयोस्तत्त्वदर्शिभिः भ.गी. २०१६ एकाक्षरो. ११ स्वमेव निरतिशयानन्दः त्रि.म.ना. २१ त्वमक्षरं परमं वेदितव्यं भ.गा. १११८ त्वमेव परमं पदम् म. पू. ५१५४ स्वमक्षरं सदसत्परं यत् भ.गी. ११॥३७ । त्वमेव परमात्मासि, त्वमेव परमो गमः ते. बि.५।५८ त्वमग्ने गुभिस्त्वमाशुशुक्षणिस्त्वमद्य त्वमेव परिपूर्णानन्दः त्रि.म. ना.११ स्त्वमश्मनस्परि। त्वंवनेभ्यस्त्वमोष त्वमेव प्रत्यक्षमथर्वाऽसि सूर्यो. ३ धीभ्यस्त्वंनृणांनृपतेजायसेशुचि: महाना.१६।१० त्वमेव प्रत्यक्षमृगसि सूर्यो. ३ [ ऋ. अ. २।५।१७=मं. २११११ त्वमेव प्रत्यक्षं कर्म पाऽसि सूर्यो. ३ स्वमग्रे त्रिगुणोवरिष्ठःब्रह्मपरं...स्वाहा पाग्मा. २३ त्वमेव प्रत्यक्षं तत्त्वमसि गणप. १ त्वमन्तरिक्षे चरसि सूर्यस्त्वं त्वमेव प्रत्यक्षं ब्रह्मासि सूर्यो. ३ ज्योतिषां पतिः प्रभो.२९ [तैत्ति.।११+१२।१+१३६१ त्वमवस्थात्रयातीतः गणप. ६ वमेव प्रत्यक्षं यजुरसि सूर्यो. ३ त्वमव्ययः शाश्वतधर्मगोता भ.गी.११११८ त्वमेव प्रत्यक्ष रुद्रोऽसि सूर्यो. ३ त्वमस्माकं गतिरन्या न विद्यते मैत्रा.४१ त्वमेव प्रत्यक्षं विष्णुरसि सूर्यो. ३ त्वमस्य पूज्यश्च गुरुर्गरीयान भ.गी.१२४३ लमव प्रत्यक्ष सामासि सूर्यो. ३ स्वमस्यविश्वस्यपरंनिधानं [भ.गी.११११८ +११३८ । त्वमेव प्रत्यक्षं सेवासि कौलो. शां.पा. त्वमई शब्दलक्ष्यार्थमसक्तं सर्वदोषतः वराहो.२।१७ त्वमेव ब्रह्मेशानपुरन्दरपुरोगमैरखिलात्वमात्माऽसि, यम्त्वमसि सोऽहमस्मि को.त. शE मरैरखिळागमैर्विमृग्यः त्रि.म.ना. १२१ त्वमादिदेवः पुरुषः पुराणः भ.गी.१११३८ त्वमेव मोक्षस्त्वमेव मोक्षदस्त्वत्वमादौ प्रोक्तवानिति भ.गी. ४४ मेवाखिलमोक्षसाधनम् त्रि.म.ना. ११ त्वमानन्दमयस्त्वं ब्रह्ममयः गणप.४ त्वमेव वक्ता त्रि.म.ना. १११ त्वमिति तदिति कार्ये कारणे सत्यु त्वमेव वरं वृणीष्व (हे इन्द्र) को.त. ३१ पाधौ द्वितयमितरधक सच्चिदा त्वमेव विद्यातीतः ( महाविष्णुः) त्रि.म.ना. २१ नन्दरूपम् शुकर, ३१११ त्वमेव विद्यावेद्य... विद्यास्वरूपः त्रि.म.ना. १११ त्वमित्यपि भवेचाहं त्वं नो चेदहमेव त्वमेव विद्यास्वरूप:... विद्यातीतः त्रि.म.ना. ११ न । इदं यदि तदेवास्ति तदभावा त्वमेव सदसदात्मकः (महाविष्णुः) त्रि.म.ना. १२१ दिदं न च ते.बि.५।२५ ! त्वमेव सदसद्विलक्षणः , त्रि.म.ना. २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy