SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रेष्टुभं उपनिषद्वाक्यमहाकोशः वत्प्रसा - - त्रैष्टुभं माध्यन्दिनर सवनम् छांदो. ३२१६३ त्वगध्यात्म, स्पर्शयितव्यमविभूतं त्र्यक्षरं त्रिशिरस्कं त्रिपादं खण्ड परशं वायुस्तत्राधिदैवतं नाडी तेषां (मृत्युमसृजत् ) सुबालो. १३ निबन्धनम् सुबालो. ५।५ त्र्यक्षरं ब्रह्म शाश्वतम् शिवो.७११५ स्वगादिसप्तधातुभिरनेकैः संयुक्ताः व्यनगेऽहं पञ्चाशन्मातका अहं अद्वै.भा. २ सल्पाः कल्पतरवः भावनो. २ व्यम्बकमिति ललाटे, नीलग्रीवायेति त्वग्वै ग्रहः, स स्पर्शनातिमाहे गृहीतः बृह. ३।२।९. कण्ठे...यथाक्रमं भस्म धृत्वा... त्वङ्किरभिद्यत, त्वचो लोमानि.. २ ऐत. १२४ तस्माप: पुनन्त्विति पिवत् भस्म जा. १।५ त्वलांसरक्तबाप्पाम्बु पृथकृत्वा व्यम्बकमिति सम्प्रोक्ष्य शुद्धंशुद्धेनेति विलोचने । समालोकय... सम्मज्य संशोध्य तेनैवापादशीर्य परिमुह्यसि [ महो. १४०+ याज्ञव.९ मुद्धलनमाचरेत् भस्मजा. १४ . ११? वढांसाधिरस्नायुमजामेदोस्थिव्यम्बकंयजामहे सुगन्धिपुष्टिवर्धनम् । संहनौ । विण्भूत्रपये रमतां उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय क्रिमीणां कियदन्तरम् ना. प. ४२६ मामृतात् [ महाना.१३।१८+ त्रि.ता. १५३+ : स्वकुसशोणितास्थिस्नायुमज्जाःषट्रोशाः मुद्गलो.४२ [रु. म. ५/४६३० म.७१५९।१२ त्वच एवास्य मधिरं प्रस्यन्दि त्वच [+वा. सं. ३६०+ ते.सं.१।८।६।२ उत्पटः । तस्मात्तदा तृण्णाप्रति व्यायुपमिति शिरोललाटवक्षस्स्कधे. रसो वृक्षादिवाहतात् बृह. ३।९।२९ विति तिसभिरुयायुपैस्त्रियम्ब. त्वचमेवाप्येति यस्त्वचमेवास्तमेति.. सुबालो. ९।५ कैम्तिस्रो रेखाः प्रकुर्वीत । जाबाल्यो.६ त्वचः स्पर्शग्रहणम् ना. प. ६२ व्य वसति तोयेषु यई वसति त्वचा यद्यस्पृशेद्योगी तत्तदात्मेति.. १ यो. स. ७१ चाग्निपु । व्यहमाकाशगो भूत्वा स्वचा हि स्पर्शान् वेदयते बृह. ३।२।९ दिनमेकं तु वायुगः (वधि तृप्यन्त्यां वायुम्तृप्यति छांदो.५।२३।२ स्वस्थ रक्तं मांसदोमजास्थीनि स्वच्छायायां वसेल्लभीस्त्वन्मले, (षटकोशा:) जगहो.१।१० विष्णुरव्ययः तुलस्यु. ८ त्वचर्ममांसरुधिर मेदोमजास्नायवो त्वत्त: कमलपत्राक्ष भ.गी. १०२ ऽस्थीनि मे शुध्यंता, ज्योतिमहं त्वना मत्ता च चिन्मयभू ते. बि. २।२६ विरजा विपाप्मा भृयासम् महाना. १४।९ त्वत्ताऽहन्ताऽऽत्मता यत्र परता वचममांसरोमालियङ्ग ___ नास्ति कारन । न कचिनापृष्ठवंशनम्वर पोदानाभिक टपूर एकलना न भावाभावाचा महो. ५४४ कपालश्रोत्रव्रललाट... अक्षीणि त्वत्तः परतरं किञ्चिनवास्ति पति, जायने मिगते इत्येष जातः प्रमो ग.शो. ३१७ याधाम नाम मात्मा.१ त्वतो वा नलागो वाऽपियेलान्ते त्वचस्पशयितव्यंचायत-यंच.. प्रो. ४८ परम ! जीवन्तो मन्त्र सिद्धाः त्वक च स्पर्शयितव्यं च नारायणः सुबालो. ६ ___ म्युर्मुक्ता मा राप्नुवति ते समो. ३१७ खत्तो विथममायोनि चेतसा त्वक् चैव पग्दिाते भ. गी. श२९ भ्रमता जगत् महो. २०३५ स्वछोत्रनेत्रजिहावाणपञ्चस्वरूए.. त्वत्प्रसादाद्भगवति प्रज्ञानं ने ध्रवं मिति लिङ्गम लितोय. १ भवेद् लक्षम्यु.३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy