SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ उपनिषद्वाक्यमहाकोशः ॐ इति सत्यम् १ऐतरे. ३।६।४ । * इत्येतदक्षरमुद्गीथमुपासीत छां.उ.१।१।१ * इति संहरन्नानुसन्दध्यात् नृसिंहो. ४।१ +१।४।१ * इति सामानि गायन्ति छां. उ.१११११ तैत्ति. ११८१ * इत्येतदक्षरमुद्गीथः ॐ इति होवाच व्यज्ञासिष्ठा इति छां. स. १।४।१ बृ. उ. ५।२।१, ॐ इत्येतदक्षरमुपासीत ॐ इत्येतदक्षरस्य चैतत् मैत्रा. ६४ [२, ३ + ६।२।१ * इत्येतदक्षरं परं ब्रह्मा, अस्य पादाॐ इति होवाच[बृ.उ.३।९।१,१,१ +६।२।१ यत्वारः अ. शिखो. १ ॐ इति ह्युगायति तस्योपव्याख्यानं छां.उ.१।१।१ . ॐ इत्येतदक्षरं परं ब्रह्म तदेवोपा. +११४१ सितव्यं तारसा. २११ * इति ह्येवानुजानाति नृसिंहो. ८५ *इत्येतदनुकृति ह स्म वा * इति ह्येव स्वरन्नेति छां.उ.११५४१,३ अयोधावय तैत्ति . १।८।१ ॐ इतीदं सर्वम् तैत्ति. १७८१ इत्येतदनुकृति ह स्म... ॐ इत्यक्षरम् सन्ध्यो . २० श्रावयन्ति (मा.) तैत्ति. १८१ ॐ इत्यग्निहोत्रमनुजानाति तैत्ति. १।८।१ । ॐ इत्येतद्वथाहरेत् नारा.३ ॐ इत्यप्रे व्याहरेत् भ.जा. २३ ॐइत्येतेन (एकेन) रेचयेत् अ. ना. २१ ॐ इत्यध्वर्यः प्रतिगरं प्रतिगृणाति तैत्ति. श८१ ॐ इत्येव तदा ६षा एव समृद्धिः छां. उ. १६१८ ॐ इत्यनुजानीध्वं ब्रूतैनमिति नृसिंहो. ९१ ॐ इत्येव यदुद्धतं ज्ञानं ज्ञेयात्मकं ॐ इत्यनेनैत उपासीताजस्रं मैत्रा.६४ शिवम । असंस्कृष्टविकल्पांशं ॐ इत्यनेनोद्धृत्यानामयेऽग्नौ जुहोति मैत्रा. ६२६ : प्राणस्पन्दो निरुध्यते शाण्डि. १२३४ ॐ इत्यनेनोर्ध्वमुत्क्रान्त: मत्रा. ६२२ ॐ इत्येवं ध्यायथ आत्मानं, स्वस्ति वः मुण्ड.२।२।६ * इत्यभिनिधापयन्ति शौनको. ११५ . ॐ इत्येवं ध्यायंस्तथाऽऽत्मानंयुजीत मंत्रा. ६।३ ॐ इत्यभ्याददते नको. १५ ॐ ईवार वाक्प्रसादकर निर्मल .anamam तिर्गत ॐ इत्यस्याददते शौनको. ११५ चतुर्थेऽक्षे प्रतितिष्ठ अ.मा.४ * इत्यात्मानं युजीत महाना.१७/१३ ॐ ईशानाय पुरुषाय पुरुषरूपाय । ॐ इत्याश्रावयति छा. उ.१.१।९ वासुदेवाय नमो नमः विष्णुहृ.२।२६ * इत्युदायति[छां.उ.१।१।१+१।१९ +१।४।१ ॐ ई ओ नमो भगवते श्रीमहा* इत्येकाक्षरमन्तःप्रणवं विद्धि ना. प. ८२ गरुडाय ... गारुडो. १० ॐ इत्येकाक्षरं ब्रह्म [ध्या.वि. ९+ अ. ना. २१ । ॐ ईसचरतिसचरति...वश्रेण स्वाहा गारुडो. १२ ब्रह्मवि.२+महाना.११।५+सूर्यो.९ +१प्रणवो+२ . * उशन् ह वै वाजश्रवसः सर्ववेदसं अम. २०+ तारसा. २।१ भ.गी.८।१३ . ददौ कठो. १११ ॐइत्येकाक्षरमात्मस्वरूपं तारसा. ११३ ॐ उङ्कार सर्वबलप्रद सारतर ॐ इत्येकाक्षरं परं ब्रह्म तदेवोपासितव्यं तारसा. २११ । तारसा. २१ पञ्चमेऽक्षे प्रतितिष्ठ म. मा. ४ ॐ इत्येकाक्षरं ब्रह्म ध्येयं ध्या. वि.९ * उदानात्मने ॐतत्सर्भुवः सुवः गोपालो.३।८ *इत्येकेन ( एतेन) रेचयेत् अ. जा.२१ ॐ उङ्कारोच्चाटनकर दुस्सह षष्ठेऽक्षे ॐ इत्येतदक्षरमादौ प्रयुक्तं ध्यानं प्रतितिष्ट अ. मा.४ ध्यायितव्यं अ.शिखो.१ ॐकार सङ्खोभकर चञ्चल * इत्येतदक्षरमिदं सर्वे, तस्योपव्या सप्तमेऽक्षे प्रतितिष्ठ म. मा.४ ख्यानं भूतं भव्यं भविष्यदिति माण्डू. १+ ॐकार सम्मोहनकरोज्वलाष्टमेक्षे नृ.पू.२।२+४ + नृसिंहो. ११२ प्रतितिष्ठ म. मा. ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy