SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ तयेत ॐ इति सत्यम् ॐ चकार ॐ लकार विद्वेषणकर मोहक ॐकाराद्वयाहृतिरभवत् गायत्रीर.१ नवमेऽने प्रतितिष्ठ अ. मा. ४ गो. पू. ३३१० ॐ लङ्कारमोहकरदशमेऽक्षेप्रतितिष्ठ अ. मा. ४ ॐकारेण सर्वा वाक् सन्तृष्णा छा.उ. २।२३।४ ॐ प्रकार सर्ववश्यकर शुद्धसत्त्वैका ॐकारेणेममात्मानं परमं . दशेऽक्षे प्रतितिष्ठ अ. मा.४ नृसिंहमन्विष्य ... नृसिंहो. ७१ ॐ ऐकार शुद्धसात्त्विक पुरुषवश्यकर ॐकारो परे ब्रह्माणि पर्यवसितः नृसिंहो. ६३ द्वादशेऽसे प्रतितिष्ठ अ.मा.४ *कारो बाणः शक्तिरेव पीठं लिलोप. २ ॐ ऐं ह्रीं श्री आनन्देश्वराय विग्रहे ॐकारोऽयमजरोऽमरोऽभयोऽमृतः । गोपालो. २०१४ सुधादेव्यै...प्रचोदयात् ,तम्रो *कारो यूपः प्रा. हो. ४।३ अर्धनारीश्वरः प्रचोदयात् वनदु. १४६ ॐकारो वेदानामुत्तरोपनिषदं ॐ ओङ्काराखिलवाक्य नित्यशुद्ध व्याख्यास्यामः २ प्रणवो. १४ त्रयोदशेऽक्षे प्रतितिष्ठ अ. मा. ४ |ॐकाली कपालिनी कालिको. १ ॐ ओकार सर्ववाय वश्यकर | ॐ कुमारीपदत्रिहारबाणोप्रमूर्तये चतुर्दशेऽक्षे प्रतितिष्ठ । अ. मा.४ ... स्वाहा लांगूलो. ७ ॐ अंकार गजादिवश्यकर मोहन : ॐ केशवाय पुरुषाय पुरुषरूपाय पश्चदशेऽक्षे प्रतितिष्ठ म. मा.४ - वासुदेवाय नमो नमः विष्णुह. २०१० ॐकार मत्यनाशनकर रोट * क्रतो स्मर कृतं स्म[ईशा.१७+ बृ. उ. ५।१५।१ षोडशेप्से प्रतितिष्ठ अ. मा, ४ क्लीं कृष्णाय गोविन्दाय गोपीजन ॐककार सर्वविषहर कल्याणद ...स्वाहा त्रि.म.ना.७१० सप्तदशेऽक्षे प्रतितिष्ठ अ. मा. ४ ॐकार परात्पर तस्वज्ञापक... ॐकार एवेदं सर्व छा.उ.२।२४।४ शिखामणौ... अ. मा. ४ ॐकारध्वनिनादेन ध्या. बि. २३ ॐ खकार सर्वक्षोभकर ध्यापकाष्टाॐकारप्रभवं सर्व ध्या. वि. १६ दशेऽक्षे प्रतितिष्ठ म. मा. ४ ॐकारमात्मानमुपदिदेश नृसिंहो. ९।१ I: ११ ॐ खं ब्रह्म, खं पुराणं वायुरंखमिति बृ. उ. ५।११ ॐकारप्रभवा देवाः ध्या. बि. १६ खेचराय नमः...सत्त्वाय नमः अक्ष्यु. १ ॐकारप्रभवाः स्वराः ध्या. वि. १६ ॐकारप्लवेन...पारं तीत्व मैत्रा.६।२४ | ॐ गकार सर्वविघ्नशमन महत्तरकोन अ. मा. विशेऽक्षे प्रतितिष्ठ ४ ॐकारप्लवेनान्तर्हृदयाकाशस्य पारं मैत्रा. ६।२८ ॐ गं गणपतये नमः ॐकारस्तु तथा योज्यः [प्र.वि.१२+ प्रणवो. १२ गणप. ७ ॐकारखिविधो विचित्रकरणः ॐोविन्दाय पुरुषाय पुरुषरूपाय प्राणश्च वायोर्जयः... विष्णुह. २।१३ अपन.२१०७ वासुदेवाय नमो नमः कारस्योत्पत्ति विप्रो न जानाति, *घकार सौभाग्यद स्तम्भनकर अ. मा.४ तत्पुनरुपनयन २ प्रणवो. १४ विशेऽक्षे प्रतितिष्ठ ॐकारस्वरभूषितं पञ्चब्र. १४ ॐ घृणिः सूर्य आदित्यः त्रि.म.ना.७११ ॐकारं तत्र चिन्तयेत् १ यो.शि.११७१ ॐ कार सर्वविषनाशकरोग्रैक अ. मा. विशेऽक्षे प्रतितिष्ठ ॐकारं प्रणवात्मानं तन्मेमनःशिव... २ शिवसं. २१. ४ ॐकारं रथमारुह्या अम. बि. २ * चक्षुश्चक्षुश्चक्षुस्तेजः स्थिरो भव चाक्षुषो. २ ॐकारं सर्वेश्वरं द्वादशान्ते नृसिंहो. ६ ॐ चङ्काराभिचारघ्न कर द्वाविंशेऽक्षे *कारात्सावित्री बटुको. २७ प्रतितिष्ठ अ. मा.४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy