SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ॐारोऽयमजरोऽमरोऽभयोऽमृतः।। ॐकारेण सर्वा वाक् सन्तृण्णा । ॐकार एवेदं सर्वम् । । उपनिषद्वाक्यमहाकोशः ॐ ॐ ॐ इति विरुक्त्वा | ॐ आपो ज्योती रसोऽमृतं ब्रह्म चतुर्थः शान्त पात्माप्लुत... अ.शिखो. १ भूर्भुवः सुवरोम् महाना. ११७ ॐ ॐ नमो भगवते नारायणाय त्रि.म. ना. ७१९ पो ज्योती रसोऽमृतं ब्रह्म ॐ नमो भगवते वासुदेवाय त्रि.म. ना.७१९ भूभुवः स्वरों [मैत्रा.६।३५+ त्रि.म.ना.७११ ॐ ॐ वाचि प्रतिष्ठा बढ्चो. २ बापोऽमृतमय॑स्य... जन्यते अ आ इ ई उ ऊ ऋ ऋल ल पुरुषोत्तमान् कृ. पु. सि. ३ ए ऐ यो औ अं अः त्रि.म.ना.७।१० ७।१० ॐ आप्यायन्तु गमाङ्गानि वाक्प्राणः शांतिपाठः ॐ अधोराय पुरुषाय पुरुषरूपाय ॐ इङ्कार पुष्टिद क्षोभकर तृतीयेऽने वासुदेवाय नमो नमः विष्णुहृ.२।२४ प्रतितिष्ठ अ. मा. ४ ॐ बार मृत्युजय सर्वव्यापक ॐ इति तिस्रो मात्राः, एताभिः प्रथमेऽक्षे प्रतितिष्ठ अ. मा. ४ सर्वमिदमोतं प्रोतं चास्मिन् मैत्रा. ६:३ ॐ अदामो ३ पिना ३ मों देवो . ॐ इति प्रतिपद्यन्ते शौनको. १५ वरुण: सविता २ छा.उ.१।१२।५ ॐइतिप्रयुक्तआत्मज्योतिःसकृदावर्तते अ. शिखो. १ ॐ अनिरुद्धाय पुरुषाय पुरुषरूपाय ॐ इति ब्रह्म [तैत्ति. ११८।१+ ना. प. ८२ वासुदेवाय नमो नमः विष्णुह. २।८ ॐ इति ब्रह्म भवति तारसा. १।४ ॐ अपानात्मने ॐ तत्सदर्भुव: सुवः गोपालो. ३।४ । ॐ इति ब्रह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाअहं वृक्षस्य रेग्वि शांतिपाठः प्रवानीति तेति. १९८१ ॐ आवाराकर्षणात्मक सर्वगत ! ॐ इति ब्रह्मा प्रसौति तैत्ति. १८१ द्वितीयेऽक्षे प्रतितिष्ठ म. मा.४ ॐ इति ब्रह्मेति व्यष्टिसमष्टिप्रकारेण ना. प. ८१ मादौ नम सचार्य ततो भगवते पदं द. म. २ ॐ इति शंसति छा.उ.१।१९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy