________________
ॐारोऽयमजरोऽमरोऽभयोऽमृतः।। ॐकारेण सर्वा वाक् सन्तृण्णा । ॐकार एवेदं सर्वम् ।
। उपनिषद्वाक्यमहाकोशः
ॐ ॐ ॐ इति विरुक्त्वा
| ॐ आपो ज्योती रसोऽमृतं ब्रह्म चतुर्थः शान्त पात्माप्लुत... अ.शिखो. १ भूर्भुवः सुवरोम् महाना. ११७ ॐ ॐ नमो भगवते नारायणाय त्रि.म. ना. ७१९ पो ज्योती रसोऽमृतं ब्रह्म ॐ नमो भगवते वासुदेवाय त्रि.म. ना.७१९ भूभुवः स्वरों [मैत्रा.६।३५+ त्रि.म.ना.७११ ॐ ॐ वाचि प्रतिष्ठा
बढ्चो. २
बापोऽमृतमय॑स्य... जन्यते अ आ इ ई उ ऊ ऋ ऋल ल
पुरुषोत्तमान्
कृ. पु. सि. ३ ए ऐ यो औ अं अः त्रि.म.ना.७।१०
७।१० ॐ आप्यायन्तु गमाङ्गानि वाक्प्राणः शांतिपाठः ॐ अधोराय पुरुषाय पुरुषरूपाय
ॐ इङ्कार पुष्टिद क्षोभकर तृतीयेऽने वासुदेवाय नमो नमः विष्णुहृ.२।२४
प्रतितिष्ठ
अ. मा. ४ ॐ बार मृत्युजय सर्वव्यापक
ॐ इति तिस्रो मात्राः, एताभिः प्रथमेऽक्षे प्रतितिष्ठ
अ. मा. ४
सर्वमिदमोतं प्रोतं चास्मिन् मैत्रा. ६:३ ॐ अदामो ३ पिना ३ मों देवो
. ॐ इति प्रतिपद्यन्ते
शौनको. १५ वरुण: सविता २
छा.उ.१।१२।५ ॐइतिप्रयुक्तआत्मज्योतिःसकृदावर्तते अ. शिखो. १ ॐ अनिरुद्धाय पुरुषाय पुरुषरूपाय
ॐ इति ब्रह्म [तैत्ति. ११८।१+ ना. प. ८२ वासुदेवाय नमो नमः विष्णुह. २।८ ॐ इति ब्रह्म भवति
तारसा. १।४ ॐ अपानात्मने ॐ तत्सदर्भुव: सुवः गोपालो. ३।४ । ॐ इति ब्रह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाअहं वृक्षस्य रेग्वि
शांतिपाठः प्रवानीति
तेति. १९८१ ॐ आवाराकर्षणात्मक सर्वगत
! ॐ इति ब्रह्मा प्रसौति
तैत्ति. १८१ द्वितीयेऽक्षे प्रतितिष्ठ म. मा.४ ॐ इति ब्रह्मेति व्यष्टिसमष्टिप्रकारेण ना. प. ८१ मादौ नम सचार्य ततो भगवते पदं द. म. २ ॐ इति शंसति
छा.उ.१।१९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org