________________
तस्मै स
२५०
तस्मै स होवाचातिप्रश्नान्पृच्छसि ब्रह्मोऽसीति तस्मात्तेऽहं ब्रवीमि
तस्मै सुयन्त्रे सुशेवधये स्वाहा तस्मै सूक्ष्मसूक्ष्माय तेजसे स्वाहा तस्मै ह प्राप्तायादवकार । सह प्रातः सभाग उदेयाय तस्मै छाप्रोच्यैव प्रवासाञ्चक्रे तस्मै तदेवोवाचात्र ह न किश्वन वीयायेति
तस्मै होवाच पृथित्री कलाऽन्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम
प्रश्नो. ३१२ पारमा ७/२
पारमा १०१५
तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कला एष वै सोम्य चतुष्कलः पादो ब्रह्मणः.. तस्मै होवाच प्राची दिकला,
प्रतीची दिक्कला.. एष वै सोम्य चतुष्कलः पादो ब्रह्मणः .. तस्मै होवाचाभिः कला, सूर्यः कला, चन्द्रः कला, विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम
Jain Education International
उपनिषद्वाक्यमहाकोशः
छान्दो. ५/३२६ छान्दो. ४/१०/२
तस्य कर्तारमपि मां
तस्य का देवतेति दिश इति होवाच तस्य का देवतेति प्रजापतिरिति होवाच
तस्य का देवतेति मृत्युरिति होवाच तस्य का देवतेत्यमृतमिति होवाच तस्य का देवतेति स्त्रिय इति होवाच तस्य का देवतेत्यसुरिति होवाच तस्य का देवतेति सत्यमिति होवाच वस्य कार्य न विद्यते
तस्य (मासस्य ) कृष्णपक्ष एव रयिः, शुकः प्राणः
तस्य कैवल्यं सिद्धयति
तस्य ( रुद्राक्षस्य ) कोटिशतं पुण्यं लभते धारणान्नरः
छान्दो. ४ ९ ३
तस्य चक्षुरेव तेजो गच्छति, प्राणं प्राण एतद्वै ब्रह्म दीप्यते, चक्षुषा पश्यति
तस्य (मनसः ) चचलता यैषा त्वविद्यावासनात्मिका ।.. तां विचारेण विनाशय तस्य चन्द्रमसमेव तेजो गच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यते यच्चन्द्रमा दृश्यते
तस्य तस्याचळां श्रद्धां
तस्य तावत्प्रलयो भवति, प्रलये शून्यं तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति
छान्दो. ४/५/२ | तस्य तृतीयया स्वरमात्रया दिवमादित्यं... सामवेदं स्वरिति ..
छान्दो. ४१६३
छांदो. ४ ८१३
छान्दो. ४/७/३
भ.गी. ४।१३ बृह. ३१९/१३
बृह. ३/९/१७ बृह. ३/९/१४
बृ. उ. ३।९।१० बृह. ३/९/११
बृह. ३।९।१५
बृह. ३/९/१२
भ.गी. ३।१७
प्रश्नो. १।१२
नृ. षट्च. ७
रु. जा. ५
तस्य द्वौ
तस्य क मूलं स्यादन्यत्रान्नात् तस्य व मूलं स्यादन्यत्राद्भयः तस्य (घ्राणस्य ) गन्धः परस्तात् प्रतिविहिता भूतमात्रा तस्य चक्षुरर्कोऽन्नमशीतयोऽनेन हीदं सर्वमते
For Private & Personal Use Only
छान्दो. ६६८२४ छान्दो. ६ाटा६
कौ.व. ३१५
१ ऐव. १/२/६
कौ.त. २।१३
महो. ४१०२
कौ.त. २१२
भ.गी. ७।२१
त्रि. म. ना. ३१५
छां.उ. ६।१४।२
चक्षुषी दर्शन मितींद्रियाण्यभवन् २ प्रणवो. ३ तस्य त्रय मावसथास्त्रयः स्वप्ना यमावसथोऽयमावसथोऽयं..
तस्य त्वष्टा विदधद्रूपमेति
[वा. सं. ३१।१७+ तस्य देवतात्मैक्यसिद्धिः तस्य देवाय सन्वशे [वा.सं.३११२१+ तस्य द्यौरेव तिरश्रीनवर शोऽन्तरिक्ष
मधूपो मरीचयः पुत्राः तस्य द्वितीयया स्वरमात्रयाऽन्तरिक्ष वायुं यजुर्वेदं भुव इति..
नासिके घ्राणमितीन्द्रियाण्यभवन् २प्रणवो. ३
तस्य द्वितीयेन वर्णेन वेजो ज्योती
२ प्रणवो. ३
ष्यन्वभवत् तस्य द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च बधद्वारं च इन्तकार मनुष्याः स्वधाकारं पितरः
२ऐत. ३।१२
चिस्यु. १३/१
भावनो. १० चित्यु. १३/२
छान्दो. ३।१।१
६. ५८ार
www.jainelibrary.org