SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ तस्मिन्मां तस्मिन्ना दहि स्वमानामृते लोके म मच्युते लोके अक्षते अमृतत्वं च गच्छत्यों नमः तस्मिन्यजुर्मयं प्रवयति तस्मिन्यदन्तस्तदुपासितव्यम् तस्मिन्यशो निहितं विश्वरूपम् तस्मिन्यावत्सम्पात मुषित्वाऽयैतमेवा ध्वानं पुनर्निवर्तन्ते तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम् तस्मिन्योऽन्नं चान्नादं च वेद तस्मिन् रसिकानन्दस्वरूपपार्श्वा एव मूर्ती प्रकटि वस्मिलोकाः श्रिताः सर्वे तदु त्वयि मृजे स्वाहा तस्मिन्सुपर्णो मधुकृत् कुलायी भजन्नास्ते मधु देवताभ्यः [त्रिसु. ३+ तस्मिंश्चप्रतिष्ठाने सर्व एव प्रतिष्ठन्ते तस्मिञ्श्चरमसन्यासे समूला: सर्ववेदना: सम्मिश्चिद्दर्पणे स्फारे.. वस्तुदृष्टयः । .. प्रतिविम्वन्ति तस्मिंस्त्वयि किं वीर्यमिति तस्मै स तस्मै ते विश्वरूपाय सत्ये नभसि हिताय नमः आ.प्र. १ तस्मै नमो महादेवाय महारुद्राय.. तस्मै ब्रह्म प्रश्रयाच्छक्यमा कुर्वतेवि कौ.व. २/६ महाना. ८/१६ | तस्मै महाप्राखाय महादेवाय शूलिने । महेश्वराय मृडाय तस्मै रुद्राय नमो अस्तु बृह. २२/३ | तस्मै मृतिकषायाय तमसस्पारं दर्शयति भगवान् सनत्कुमारः तस्मै मृदितकषायाय... दर्शयति देवर्षये ... ( मा.पा.) तस्मै रुद्रा माध्यन्दिन ५ सवन ५ सम्प्रयच्छन्ति ( यक्षमवदत् ) तस्मिन् हास्मिन्नाकाशे प्राण व्यायतः तस्मै ककुत्रे वरदस्य पुष्टयै स्वाहा तस्मै तृणं निदधावेतदादत्स्वेति ( यक्षं ) [ केनो. + तस्मै तृणं निदवावे तद्दद्देति (यक्ष ) ३२ उपनिषद्वा महाकोशः नात्येतिकश्चन । एतद्वैतत् (कठो. ५/८+ तस्मिन्वसति शाश्वतीः समाः तस्मिन्वाय तिष्ठति वायुस्तं न वेद स ह्यात्मा तस्मिन् विश्वमिदर श्रितम् तस्मिन्सर्व प्रतिष्ठितं यच्च प्राणिति Jain Education International छांदो. ५/१०/५ छान्दो. ८|१|१ १ ऐत. ३१/२३ सामर. २ गोपाळा. ११६ छांदो. ३१५/१ यश्च न बृह. १/२/१ तस्मिन्सन्ध्ये स्थाने तिष्ठनेते उभे स्थाने पश्यति इदंच परलोकंच बृह. ४ ३ ९ तस्मिन् सहस्रशाखे, निभयाहं तैत्ति. १/४/३ महाना. १२ / ३ प्रश्नो २/४ मायुर्वे. २६ प. पू. ४।७१ केनो. ३१५ ३ऐत. ११२/२ पारमा. ८/२ ६।१ बृह. ५/१०/१ ३१५,९,१० केनो. ३१६ तस्मै सहोवाच यथा गार्ग्य मरी'चयोऽर्कस्यान्तं गच्छतः सर्वाः.. तेजोमण्डले एकीभवन्ति तस्मै स होवाच इदैवान्तः शरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्ति २४९ For Private & Personal Use Only मैत्रा. ७७ पं. ब्र. १ संहितो. २७ शरभो. २४ छान्दो. ७२६/२ छान्दो. ७/२६।२ तस्मै रुद्राय नमो अस्तु पारमा ९/२ तस्मै वरिष्ठाय वरप्रवृद्धयै स्वाहा तस्मै वसवः प्रातस्सवनं सम्प्रयच्छति छांदो. २२४१६ तस्मै वा एतस्मै प्राणाय ब्रह्मण एताः सर्वा देवता अयाचनायबलि हरन्ति कौ. उ. २२ तस्मै (इन्द्राय) विद्यामानुष्टुभीं प्रादात् मव्यक्तो. ८ स्वतः प्रादुर्बभूव । तमन्ये श्वान उपसमेत्योचुरनं नो भगवानागायत्वशनायाम वा इति तस्मै स तत्र विजिहीते तस्मै स विद्वानुपसन्नाय सम्यकूप्रशान्तचित्ताय... प्रोवाच तां तत्रतो ब्रह्मविद्याम् तस्मै स होवाच एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कार स्तस्माद्विद्वान् ... एकतरमन्वेति प्रश्नो. ५/२ तस्मै स होवाच पितामहख श्रद्धाभक्तिध्यानयोगादवैहि कैव. २ तस्मै स होवाच ब्रह्मविद्यां वरिष्ठाम् । प्राणो ह्येष आत्मा.. ( इत्यादि) ब्रह्मो. १ छांदो. २१२४|१० शरभो.८)१४,२४ छांदो. १/१२/२ बृह. ५/१०/१,१ मुण्ड. १/२/१३ प्रश्नो. ४/२ प्रभो. ६।२ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy