SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ तस्य धी उपनिषद्वाज्यमहाकोशः तस्य भू. २५१ तस्य धीराः परिजानन्ति योनिम् तस्यप्रथमयास्वरमात्रया पृथिवीमग्नि[ते.भा.३३१३२+ चिन्यु. १३१२ मोषधिवनम्पतीनग्वेदं भूरिति.. तस्य ध्याननिष्ठव शिखा प.हं.प. ११ जिह्वांगसमितीन्द्रियाण्यन्वभवन् २प्रणवो. २ तस्य ध्यानान्तस्स्थस्य यज्ञस्तोमा तस्य प्रथमेन वणेनापस्नेहश्चान्वभवत् २प्रणवो. ३ मुच्यते महो. १२२ तस्य प्राक् सायमवभृथो नमो तस्य ध्यानान्तरस्थस्य ललाटात् ब्रह्मण इति सहवै. २७ त्र्यभः शूलपाणिः पुरुषोऽमायत महो. ११३ तस्य प्राची दिक् (प्राव:) प्राणाः बृह. ४।२।४ तस्य ध्यानान्त:स्थस्य ललाटात् तस्य प्राची दिक्शिगेऽसौचासौ चमो . श२।३ __ स्वेदोऽपनत् [महो. ११४+ चतुर्वे. १ सस्य प्राची दिग्जुहूर्नाम छांदो.१२ तस्य (अमनस्कस्य)न कर्मलेपः मं.प्रा. २।४ तस्य प्राण एवं शिरः तत्ति. २१२ तस्य नचिकेता नाम पुत्र बास कठो. २१ तस्य प्राणमेव तेजो गच्छति तस्य (लीनमनसः) निश्चिन्ता ध्यानम् मं.वा. २१५ प्राणं प्राणः , ऐतद्वै ब्रह्म.. कौ.त. २०१३ (ॐ) तस्य (मात्मनः) निश्चिन्तनं तस्य प्राणन प्रजया पशुभिरवक्षीयस्व को.त. २९ ध्यानम् आत्मपू. १ तस्य प्राणोऽर्कोऽन्नमशीतयोऽनेनहीदं वस्य निश्वसितमेव ऋग्वेदो यजुर्वेदः __ सर्वम श्रुते १ऐत. १२२५ सामवेदो मथर्वा शिरश्चेति ना.पू.ता.५।११ | तस्य प्रियमेव शिरः तत्ति. २५ तस्य पश्यन्ति ये जाति खे वै तस्य प्रियं शिरः कृत्वा मोदो पश्यन्ति ते पदम अ.शां. २८ दक्षिणपक्षकः । प्रमोद उत्तरः तस्य (शानिनः) पुत्रा दाय पक्ष आनन्दो गोष्पदायते अवधू. ३ मुपयान्ति, सुहृदः माधुकृत्यां, तस्या प्रिया ज्ञातयः सुकृतमुपयद्विषन्तः पापकृत्याम् । त्यप्रिया दुष्कृतम् को.त. २४ सस्य पुरस्ताद्वसव आसते, रुद्रा तस्य प्रोक्ता अत्र्यास्तनवो ब्रह्मा रुद्रो दक्षिणतः, आदित्याः पश्चाद्विश्वे विष्णुरिति मंत्रा. ५५ देवा उत्तरतो ब्रह्मविष्णुमहेश्वरा तस्य फलानि तपसानुदन्तु श्री.सू.+ ऋ.खि.५/८७५ नाभ्यां सूर्याचन्द्रमसौ पार्श्वयोः नृ.पू. ५।८ तस्य बाह्याभ्यन्तःकरणानामेकतस्य पुरुषविधतां, अन्वयं रूपविषयग्रहणमासनम् भावनो.८ पुरुषविधः [तै.उ.२।२, +३,४,५ तस्य बाह्येषु शतदलपद्मपत्रेषु योगतस्य पुरुषोत्तमस्य उत्तरकटाक्षात्स पीठेषु रासक्रीडानुरक्ता मुस्पना जीवाः सामर. २ गोप्यस्तिष्ठन्ति राधोप. २१ तस्य पूर्व समुद्रे योनी रात्रिरेनं तस्य ब्रह्मणः स्थितिप्रलयावादिपश्चान्महिमान्वजायत बृ.उ. शश२ नारायणस्यांशेनावतीर्णस्याण्डतस्यप्रकृतिलीनस्य यः परः स परिपालकस्य महाविष्णोरहो__ महेअरः [महाना.८।१७+ शु.र.उ.३११८ रात्रिसंज्ञको त्रि.म.ना. ३१५ तस्य प्रज्ञा प्रतिष्ठिमा [भ.गी.२।५७, +५८,६१,६८ (अथ) तस्य भयं भवति, तत्त्वेव वस्य प्रथमया (सहस्रशीर्षस्यनया भयं विदुषोऽमन्वानस्य तैत्ति. २७ ऋचा)विष्णोर्देशतो व्याप्तिरीरिता मुद्रलो. १२२ तस्य भासा सर्वमिदं विभाति मुण्ड. २।२।१० __ + इमं श्रुतिः श्रीमद्भगवद्गीताया ब्रह्मानन्दगिर्याल्याने तस्य भूतं च भविष्यच पूर्वी पादौ (म. प.१८ छो...) दृग्गोचरा भवति । (पर्यस्य) श्रीश्वराचारौ कौ.स. ११५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy