SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २४८ तस्मान्ना उपनिषद्वाक्यमहाकोशः तस्मिन्म यो.शि. १३५ एवोत्क्रामन्ते तस्मान्माध्यमा इत्याचक्षतपत. , तस्मिन्नयं (हाकाशे ) पुरुषो मेव सन्तम् १ऐत. ३२ मनोमय: तैत्ति. ११६१ तस्मान्मानसं परमं वदन्ति म.ना. १७.११ तस्मिन्नित्ये तते शुद्धे, चिन्मात्रे नितस्मान्मायया बहिर्वेष्टितं (ब्रह्माण्ड) रुपद्रवे । शान्ते ... निर्विकारे... महो. ४।१२२ भवति नृ.पू. ५६३ तस्मिन्निदं सर्व त्रिशरीरमारोप्य तस्मान्मायामेतां (परमात्मनः) ___तन्मयंहितदेवेति संहरदोमिति नृसिंहो. १२ शक्ति विद्यात् नृ.पू. ३२ तस्मिभिमानि सर्वाणि भूतान्यन्वातस्मान्मायामेतां शक्तिं वेदस ___यत्तानीति विद्यात् छान्दो. २९R मृत्युं जयति ग.पू. २३ तस्मिन्निरसा निश्शेषलइल्पस्थिति. तस्मान्मायोपाधिक आदिनारायण मेषिचेत् । सर्वात्मकं पदं शान्त - स्तथा स्वस्वरूपं भजति त्रि.म.ना.३७ तदा प्राप्नोत्वसंशयः महो. ४।६० तस्मान्मुमुक्षुभि व मति वेश तस्मिन्निरोधिते नूनमुपशान्तं वादयोः । कार्या किन्तुहातत्त्वं मनो भवेत् शांडि. ११७२५ निश्चलेनविचार्यताम् । महो.४।७५+ तराहो.२५६ । तस्मिनुत्क्रामत्यथेतरे स तस्मान्मूढा न जानन्ति मिथ्या. प्रश्नो . २।४ तर्केण वेष्टिताः तस्मान्मूर्तिरेव रयिः प्रश्रो. १५ तस्मिन्नेकदिने (ब्रह्मणः) आसत्य. तस्मान्मलाविद्याण्डस्य. सावरणस्य __ लोकान्तमुदयस्थितिलया जायन्ते त्रि.म.ना. ३१४ विलयो भवति त्रि.म.ना. ३६ तस्मिन्नेतस्मिन्नग्नौ देवा मी जुह्वति तस्मालक्ष्मीनारायणं सर्वबीज ना.पू.ता.४।१० [छा.उ. ५/७२+ बृह.६।२।१२ तस्माल्लिङ्गशरीरात्मकोऽयं जीवस्य तस्मिन्नेतस्मिन्नन्नी देवाः पुरुपं जुह्वति बृह. ६।२।१४ स्वभावः सामर. १०० तस्मिन्नेतस्मिनग्नौ रेतो जुति तस्माल्लोकात्पुनरैत्यस्मै लोकाय [छान्दो . ५।८।२+ बृह. ६।२।१३ कर्मण इति नु काम्यमानो.. न तस्मिन्नेतस्मिन्ननौ देवा वर्ष वृष्टिं) तस्य प्राणा उत्क्रामन्ति बृह. ४।४।६ जुह्वति[छान्दो. ५।६२+ बृह. ६।२।११ तस्माल्लोके वेदे व्रजलीला गीयत सागर. ५ तस्मिन्नेतस्मिन्नौ देवाः श्रद्धां तस्मिन्काले (चित्तवृत्तिहीने) __जुह्वति [छान्दो . ५।४। बृह. ६।२।९ विदेहीति देहम्मरणजित: ते.चि.४।५४,५५ तस्मिन्नेतस्मिन्ननौ देवाः सोम तस्मिन् (चित्ते ) क्षीणे जगत्क्षीणं राजानं जुद्दति ठिान्दो.५।५।२+ बृह. ६।२।१० तचिकित्स्यं प्रयत्नतः महो. ३२१ तस्मिन्छुल्लमुत नीलमाहुः विकल तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः हरितं लोहितं च बृह.४॥४॥९ सर्पिपाक्ता जुहुयात् बृह. ६।४।१२ तस्मिन् गर्भ दधाम्यहम् भ.गी. १४॥३ तस्मिन्नेवाखिलं विश्वं सङ्कोचिनतस्मिन् दृष्टे क्रिया कर्म सादायातो पटवद्वर्तते पैङ्गलो. १०२ _ न विद्यते यो.चू. ११३ तस्मिन् पुरुषाचतुर्दश जायन्ते, तस्मिन्नग्नौ तिष्ठति अशिस्तन वेद, एका कन्या दशेन्द्रियाशि.. महो. २२ सह्यात्मा गोपालो. ११७ । तस्मिन्मरुशुक्तिकास्थाणुस्फटिफादौ तस्मिन्नन्नमयः पिण्डो नाभिमादल जलरौप्यपुरुपरेखादिवत.. गुणसंस्थितः । अस्य मध्येऽस्तिद्वदयं.. त्रि.बा. २।६ । साम्यानिर्वाच्या मूलप्रतिगसीत् पैङ्गलो. १२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy