SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ तस्मात्स उपनिषद्वाक्यमहाकोशः तस्माद २४१ तस्मात्सर्वासु विश्वनमेव दशकृतं.. छान्दो. ४।३ तस्मादद्वैतमेवास्ति न प्रपञ्चो न तस्मात्सर्वानुष्टुभं जानीयादो जानीते संसृतिः जा.द. १०१३ सोऽमृतत्त्वं च गच्छति नृ.पू.उ. २।३ तस्मादनिष्टमेवेष्टमिव भाति त्रि.म.ना.५।३ तस्मात्सर्वेषु फालेषु [ भ.गी. ८७+८१२७ तस्मादन्तदृष्टया तारक एवानुसन्धयः अद्वयता. ५ तस्मात्सर्वोषधमुच्यते (अन्नं) तैत्ति. २।२२ तस्मादन्तःकरणमतिविमलं भवति त्रि.म. ना. ५।४ तस्मात्संवत्सरोवप्रजापतिः कालोऽन्नं तस्मादन्नं ददत्सर्वोण्येतानि ददाति म.ना. १७१२ ब्रह्मनीडमात्मा चेत्येवं ह्याह मैत्रा. ६।१५ तस्मादन्यन्न परं किश्चनास्ति तस्मात्सूक्तमित्याचक्षतएतमेवसन्तम् १ऐत.२।२।६ - [अ.शिर: ३१४+ बटुको. २५ तस्मात्सौम्य प्रयत्नेन...भोगेच्छां तस्मादन्यगता वर्णा आश्रमा अपि दूरतस्त्यक्त्वात्रयमेव समाश्रय मुक्तिको. २११५ . नारद। आत्मन्यारोपिताः सर्वे तस्मात् नियमध उपासीत बृह. ६१४२ भ्रान्त्या तेनात्मवादिना ना.प. ६।२० तस्मात् स्थूलविराटस्वरूपो जायते त्रि.म.ना. १६ तस्मादन्योन्यमाश्रित्य होतं प्रोततस्मात्स्वयमेव समाराधनमकरोत् । सामर. ३ मनुक्रमात त्रि.बा. २४ तस्मादकारेण परमं ब्रह्मान्विष्य, तस्मादन्वक्षरं प्रयुञ्जानः स्वरवन्ति मकारेण.. मनादिसाक्षिण __ व्यञ्जनानि यथाक्षरं दर्शयेत् संहितो. २१४ मन्विच्छेत नृसिंहो. ७५ तस्मादपक्ककषाय इममेवोङ्काराग्रतस्मादक्षरमित्याचक्षतएतमेवसन्तम् १ऐत. २।२।१० विद्योतं तुरीयतुरीयमात्मानं तस्मादक्षरान्महत, महतोऽहङ्कारः, अनुष्टुभव जानीयात् नृसिंहो. ६१ तस्मादहकारात्पश्चतन्मात्राणि गोपालो.२।१३ तस्मादपरिहार्येऽर्थे भ.गी. २।२७ तस्मादखण्ड एनास्मि यन्मदन्यन्न तस्मादपि दीक्षितमाहुः सत्यं वदेति । किश्चन दृश्यते श्रयते तद्यद्रह्मणो सत्ये ह्येव दीक्षा भवति बृह. ३३९।२३ ऽन्यन्न तद्भभवेत् वराहो. ३११ तस्मादपि पृष्ठत उपस्पृष्टो मनसा तस्मादखण्डं मम रूपमेतत् वराहो. ३४ . विजानाति बृह. ११५४३ तस्मादनावेव देवेषु लोकमिच्छते, तस्मादपि प्रतिरूपं जातमाहुः, ब्राह्मणे मनुष्येष्वेताभ्यार हृदयादिव सृप्तो हृदयादिव हि रूपाभ्यां ब्रह्माभवत् बृह.१।४।१५ निर्मित इति बृह. ३।९।२२ तस्मादग्निर्यष्टव्यश्चेतव्यः स्तोतव्यो । तस्मादप्योहाददानमश्रद्दधानऽभिध्यातव्यः मैत्रा. ६।३४ मयजमानमाहुः छान्दो. ८८५ तस्मादग्निहोत्रं परमं वदन्ति महाना. १७९ । तस्मादप्येतामन्त्रितोऽहमयमित्ये. तस्मादमिः समिद्धो यश्च सूर्यः (मा.) मुण्डको.२।११५ वाप्र उक्त्वाऽथाऽन्यन्नाम प्रबूते बृ.उ. ११४१ तस्मादग्निः समिधो यस्य सूर्यः सोमा तस्मादप्येताँकाकी कामयते जाया त्पर्जन्य ओषधयः पृथिव्याम् मुण्ड. २।१५ मे स्यादथ प्रजायेय बृह. १।४।१७ तस्मादग्नीन् परमं वदंति महाना. १७८ तस्मादप्राणन्ननपानन्नद्गायति छान्दो. ११३४ तस्मादज्ञानसम्भूतं भ.गी. ४१४२ तस्मादप्राणन्ननपानचतस्मादणिमादिसिद्धिर्भवति अद्वयता. ७ मभिव्याहरति छान्दो. ११३४ तस्मादतिसृष्टिः , अतिसृष्टयार तस्मादत्रय इत्याचक्षतएतमेव सन्तं १ऐत. २०१६ हास्यैतस्यां भवति बृह. १।४।६ तस्मादप्राणन्ननपानन्साम गायति छान्दो. १२२४ तस्मादद्वैत एवास्मि न प्रपञ्चो न तस्मादप्राणन्ननपानन्वाचमंभिसंमृतिः अ.पू. ५/७६ । व्याहरति छान्दो. ११३ ३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy